________________
२११
२९८
परिशिष्ट-६ विशेषणवाचकपदस्य विशेष्यवाचकपदोत्तरविभक्ति
तात्पर्यविषयसङ्ख्या-विरुद्धसङ्ख्या-विवक्षाविषयत्वाभाववद्विभक्तिकत्वम् । अन्यदृष्टस्याऽन्येन स्मरणं न भवति । कर्तृप्रत्ययस्थले आख्यातार्थस्य कृतेर्धात्वर्थविशेष्यतया भानम्, कर्मप्रत्ययस्थले .. तु धात्वर्थविशेषणतया ।
२२७ अणुरपि विशेषो भेदप्रतिपत्तिकरः । कथञ्चित्तादात्म्यं सर्वसम्बन्धव्यापकम् । न हि दृष्टेऽनुपपन्नं नाम ।
२४६ न खलु ज्ञानायत्ताऽर्थपरिणतिः, किन्त्वर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्ति । । शून्यत्वं ह्यसम्भवदर्थकत्वे सत्त्वेन वचनात्मकभङ्गस्य घटते, नाऽन्यथा ।
२३६
२३९
२५३
२५३
२५९, २७९
२६०
परिशिष्ट-६
जैनतर्कभाषान्तर्गत-विशेषनाम्नां सूची* अङ्गारमर्दक २८० | नयविजय
२८३ अद्वैतवादी
नैयायिक २६७, २६८, २६९, २७०, २७९ चार्वाक
२७९ पद्मविजय
२८३ जिनभद्रगणी (भाष्यकार) २७६, २८१, २८३ प्राभाकर . जीतविजय
भाट्ट जैन
२७४ विशेषावश्यक (भाष्य)
२८१ तत्त्वार्थटीकाकृत्
२८२ मीमांसक
२५९ बौद्ध(ताथागत, सौगत, शाक्य) २६६, २६७, २६८,
यशोविजय २६९, २७०, २७१, २७९ | विजयदेव दिक्पट
विजयसिंह दृष्टिवाद
२६४ | वैशेषिक धर्मभूषण २६८, २७४ साङ्ख्य
२६९, २७१, २७४, २७९ नयरहस्य २८३ | सिद्धसेन
२८१
२८३
२६६
२८३ २८३
म
२७९
★नाम्नां पर्यायाः ( ) इति चिह्नमध्ये उल्लेखिताः ।