________________
॥ अनुक्रमणिका ॥
पृष्ठाङ्कः
२५९
भूमिका-आचार्यश्रीविजयशीलचन्द्रसूरिः सम्पादकीयम्-मुनित्रैलोक्यमण्डनविजयः इदमत्र चिन्त्यम्-मुनित्रैलोक्यमण्डनविजयः विषयानुक्रमः सटीकजैनतर्कभाषा टीकाकर्तुः प्रशस्तिः
परिशिष्टानि १. जैनतर्कभाषामूलपाठः-सं. पण्डित सुखलालजी संघवी २. पद्यात्मिका विषयानुक्रमणिका-आचार्यश्रीविजयोदयसूरिः ३. जैनतर्कभाषा-रत्नप्रभाटीकयोरुद्धृतानि श्लोक-सूत्राणि ४. जैनतर्कभाषा-रत्नप्रभाटीकयोः प्रतिक्षिप्तान्युल्लिखितानि वा मतानि ५. रत्नप्रभाटीकायां प्रदर्शिता नियमाः ६. जैनतर्कभाषान्तर्गतविशेषनाम्नां सूची ७. रत्नप्रभा तात्पर्यसंग्रहा-टीकाद्वयान्तर्गत-ग्रन्थविशेषनाम्नां सूची ८. रत्नप्रभा तात्पर्यसंग्रहा-टीकाद्वयान्तर्गत-व्यक्तिविशेषनाम्नां सूची ९. जैनतर्कभाषान्तर्गत-पारिभाषिकशब्दानां सूची-पण्डित दलसुख मालवणिया
२८५
२९२
२९४
२९७
२९८
२९९
२९९
३०१