________________
मतानि
२९५
१०३
१०६
११९
१२५
.१२७
१३०
प्रत्यभिज्ञानं प्रत्यक्षमेव । नैयायिकाः विशेष्येन्द्रियसन्निकर्षाद् विशेषणज्ञाने सति विशिष्टप्रत्यक्षरूपं प्रत्यभिज्ञानम् ।-नैयायिकाः १०५ सादृश्यज्ञानमुपमानमेव । भाट्टः अतिदेशवाक्यार्थज्ञानकरणकं सञ्ज्ञासझिसम्बन्धज्ञानमुपमितिः।-नैयायिकाः
१०८ 'गोसदृशोऽय'मिति ज्ञानमुपमितौ करणम् । कतिपयनैयायिकाः
१०८ भूयोदर्शनव्यभिचारादर्शनसहकृतेन्द्रियेण व्याप्तिग्रहः ।-नैयायिकाः तर्कस्य विकल्परूपत्वान्न प्रमाणत्वम् । बौद्धाः
११७ प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिग्रहः । बौद्धाः व्याप्यस्याऽऽरोपेण व्यापकस्याऽऽरोपस्तर्कः ।-नैयायिकाः
११९ तर्को न स्वतः प्रमाणम् ।-नैयायिकाः
१२० अज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यम् ।-धर्मभूषणः
१२२ पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्वरूपत्रिलक्षणो हेतुः ।-बौद्धाः
१२४ पक्षधर्मत्वं न हेतोर्लक्षणम् ।-कुमारिलभट्टः अवश्यं पक्षमन्तर्भावितवती अन्तर्व्याप्तिरेवाऽनुमितिप्रयोजिका, व्याप्तिज्ञानीया
धर्मिविषयतैवाऽनुमितिधर्मिविषयतायां तन्त्रम् । पाञ्चरूप्यं हेतुलक्षणम् ।-नैयायिकाः साध्याभावव्याप्यवान् पक्षः सत्प्रतिपक्षः ।-नव्यनैयायिकाः स्वसाध्यविरुद्धसाध्याभावसाधक-साध्याभावव्याप्यवत्तापरामर्शकालीन___ साध्यव्याप्यवत्तापरामर्शविषयः प्रकृतहेतुः सत्प्रतिपक्षः । प्राचीननैयायिकाः
१३० कथायां शङ्कितस्यैव साध्यस्य साधनं युक्तम् ।
१३४ विकल्पसिद्ध धर्मिणि न सत्ता साध्या । बौद्धाः
१४० विकल्पस्याऽप्रमाणत्वाद् विकल्पसिद्धो धर्मी नाऽस्त्येव ।-नैयायिकाः
१४२ परोक्षप्रमाणानां निश्चयमात्रजनकत्वस्वभावः । प्राचीननैयायिकाः
१४६ सत्प्रतिपक्षस्थले संशयाकारानुमितिः।-सौन्दडोपाध्याय
... १४६ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च न्यायावयवाः परार्थानुमानम् ।-नैयायिकाः
१४८ हेतुमत्तया पक्षस्य वचनमुपनयः । प्राचीननैयायिकाः
१४८ साध्यव्याप्तिविशिष्टहेतुमत्तया पक्षवचनमुपनयः ।-नव्यनैयायिकाः प्रतिज्ञाहेतूदाहरणानि दृष्टान्तोपनयनिगमनानि वा त्रीणि परार्थानुमाने प्रयोक्तव्यानि ।-मीमांसकादयः उदाहरणोपनयौ द्वावेवाऽवयवौ परार्थानुमाने प्रयोक्तव्यौ । बौद्धाः
१४९ पक्षस्य विवादादेव गम्यमानत्वादप्रयोगः ।-बौद्धाः
१४९ आगमात् परेणैव ज्ञातस्य वचनं परार्थानुमानम् ।
१५२ अकिञ्चित्कराख्योऽपि हेत्वाभासः ।-धर्मभूषणः
१३०
१४८
१७५