________________
सटीकजैनतर्कभाषाया विषयानक्रमः
२९
ک
و ک ک
४७
प्रमाणपरिच्छेदः पृष्ठाङ्कः। . ६. ईहादीनां श्रुतज्ञानभेदत्वाशङ्का (१) मङ्गलम्
तन्निराकरणं च (अ) मङ्गलश्लोकस्थपदानामतिशय
७. शास्त्राणां श्रवणेष्ववग्रहादीनां भावेन चतुष्कप्रतिपादनपरत्वम्
तेषां मतिज्ञानत्वाशङ्काया (आ) अनुबन्धचतुष्टयम्
निराकरणम्
३० (२) प्रमाणसामान्यनिरूपणम्
(अ) सर्वेषां ज्ञानानां प्रत्यक्षप्रमाणे १. प्रमाणलक्षणम्
समावेशे परोक्षप्रमाणस्या२. लक्षणविवरणम् .
ऽलीकताशङ्काया निरसनम् । ३. लक्षणपदकृत्यम्
(५) मतिज्ञाननिरूपणम् ४. प्रमाणफलयोर्भेदाभेदचर्चा
१. मतिज्ञानभेदाः (अ) प्रमाणस्य परव्यवसितिरूपत्वे
२. व्यञ्जनावग्रहः फलस्य च स्वव्यवसायिरूपत्वे
३. व्यञ्जनावग्रहस्यायुक्तिचतुष्टयम्
___ऽज्ञानत्वशङ्काया निराकरणम् । ५. उपयोगेन्द्रियस्यैव प्रमाणत्वस्थापना १४
४. मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् ३७ (अ) प्रमाण-फलयोरभेदेऽपि क्रिया
५. अर्थावग्रहः करणत्वसिद्धिः
६. अर्थावग्रहे शब्दोल्लेखाभावनियमनम् ४८ ६. अर्थग्रहणशक्तिः प्रमाणमिति
७. परिचितविषयस्याऽऽद्यसमये विद्यानन्दमतस्य खण्डनम्
___ एव विशेषग्रहणमिति मतस्य (३)प्रमाणविभजनम्
खण्डनम् १. प्रत्यक्षपदव्युत्पत्तिः
८. आलोचनापूर्वकोऽर्थावग्रह इति २. प्रत्यक्षलक्षणम्
___मतस्य निरसनम् ३. परोक्षलक्षणम्
९. अर्थावग्रहस्य द्वैविध्यम् ४. प्रत्यक्षविभजनम्
१०. ईहा (४) सांव्यवहारिकप्रत्यक्षनिरूपणम्
११. अपायः १. सांव्यवहारिकत्वलक्षणम्
१२. धारणा २. सांव्यवहारिकप्रत्यक्षस्य परमार्थतः
(अ) धारणाभेदानामविच्युतिपरोक्षत्वमिति स्पष्टीकरणम्
स्मृति-वासनाक्रमेण निरूपणे ३. इन्द्रियजानिन्द्रियजभेदेन
प्रयोजनम् सांव्यवहारिकविभागः
१३. अपायधारणयोः स्वरूपे ४. मतिश्रुतज्ञानभेदेन
विप्रतिपत्तिमतां बोधनम् सांव्यवहारिकविभागः ।
१४. ग्रन्थकाराभिमतां धारणां ५. श्रुतानुसारित्वव्याख्या
खण्डयतां शिक्षाप्रदानम्