Book Title: Hemchandrashabdanushasanam
Author(s): Hemchandracharya, Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
Catalog link: https://jainqq.org/explore/001342/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ संघमाता शतवर्षाधिकायु माता साध्वीजीश्री मनोहरश्रीजी जन्मशताब्दी जैन ग्रन्थमाला - पुष्पम् २ आचार्यभगवत्-कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरिप्रणीतं । स्वोपज्ञरहस्यवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनं तथा अकाराद्यनुक्रमसहितः सिद्धहेम सप्ताध्यायीसूत्रपाठः। सम्पादकः पूज्यपाद-गुरुदेव-मुनिराजश्री-भुवनविजयान्तेवासी मुनि जम्बूविजयः पालनपुर(सम्प्रति मुंबई)निवासिश्रेष्ठि कीर्तिलाल मणिलाल महेता परिवारवितीर्णसम्पूर्णद्रव्यसाहाय्येन प्रकाशकम् श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरम पाटण (उ.गु.) , Page #2 -------------------------------------------------------------------------- ________________ SANGHAMĀTĀ SADHVIJI ŚRĪ MANOHARAŚRĪJĪ JANMAŚATĀBDI JAINA GRANTHAMĀLĀ NO.2 ŚRĪ SIDDHAHEMACANDRA ŠABDĀNUŚĀSANA (SANSKRTA GRAMMER) OF Acārya Sri HEMACANDRA SŪRI With the Auto-commentary RAHASYAVRTTI. Critically Editor : Jaina Muni JAMBUVIJAYA the son and disciple of H. Holiness Munirāja Śrī BHUVANAVIJAYAJI MAHĀRĀJA Publisher : Sri Hemacandrācārya Jaina Jñanamandira PĀTAN (North Gujarat), Pin 384265 Vikrama era 2051 Vira era 2322 A.D. 1995. Page #3 -------------------------------------------------------------------------- ________________ Publishers : Shri Hemchandracharya Jain Gyan Mandir First Edition Copies : 1000 Price : Rs. 250-00 Computer Type Setting : Mayur Vrajlal Shah Smit Computers 10, Bharti Society Patan (N. G.) Printers : Navneet Publications (India) Ltd. Ahmedabad Page #4 -------------------------------------------------------------------------- ________________ શ્રી સિદ્ધગિરિમંડન શ્રી ઋષભદેવ ભગવાન કે એક શ્રી શત્રુંજયતીર્થપતિ શ્રી આદીશ્વરપરમાત્મને નમ: Page #5 -------------------------------------------------------------------------- ________________ સિદ્ધાચલશિખરે દીવો રે, આદીશ્વર અલબેલો છે. Page #6 -------------------------------------------------------------------------- ________________ पूज्यपाद प्रात:स्मरणीय संघस्थविर श्री १००८ आचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजना पट्टालंकार - पूज्यपाद आचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजना शिष्यरत्न पूज्यपाद गुरुदेव मुनिराजश्री भुवनविजयजी महाराज KARA जन्म :- विक्रमसंवत् १९५१, श्रावणवदि ५, शनिवार ता. १०-८-१८९५, मांडल. दीक्षा :- विक्रमसंवत् १९८८, जेठवदि ६, शुक्रवार, ता. २४-६-१९३२ अमदावाद. स्वर्गवास :- विक्रमसंवत् २०१५, महासुदि ८, सोमवार, ता. १६-२-१९५९ शंखेश्वरजी तीर्थ. Page #7 -------------------------------------------------------------------------- ________________ श्री सद्गुरुदेवाय नमः । श्री सद्गुरुः शरणम् । पूज्यपाद अनन्तउपकारी गुरुदेव मुनिराज श्री १००८ भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालनां पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ।।१।। वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ।।२।। ततो भवद्भिर्दीक्षित्वा भगवत्त्यागवर्त्मनि । अहमप्युद्धृतो मार्ग तमेवारोह्य पावनम् ।।३।। तत: शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन् भवन्तो मां तीर्थयात्रा: शुभावहा: ।।४।। अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञानचारित्रसंस्काररुत्तमैर्वासितोऽस्मि च ।।५।। ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापताश्च ममान्नत्ये सदा स्वाखिलशक्तयः ।।६।। ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः । इत्थं भवदनन्तोपकाररुपकृतोऽस्म्यहम् ।।७।। मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगा व: खलु मय्युपक्रिया: । असम्भवप्रत्युपकारसाधना: स्मृत्वाहमद्यापि भवामि गद्गदः ।।८।। तत्रभवदन्तेवासी शिशुर्जम्बूविजयः Page #8 -------------------------------------------------------------------------- ________________ सरकारी उपाश्रयवाळा पूज्यपाद साध्वीजीश्री लाभश्रीजी महाराजना शिष्या संघमाता शतवाधिकाय् पूज्यपाद साध्वीजीश्री मनोहरश्रीजी महाराज जन्म :- विक्रमसंवत् १९५१, मागशर वदि २, शुक्रवार, ता. १४-१२-१८९४, झींझुवाडा.. दीक्षा :- विक्रमसंवत् १९९५, महावदि. १२, बुधवार, ता. १५-५-१९३९, अमदावाद. स्वर्गवास :- विक्रमसंवत् २०५१, पोप सुदि १०, बुधवार, ता. ११-१-१९९५, रात्रे ८-५४ वीशानीमाभवन जैन उपाश्रय, सिद्धक्षेत्र पालिताणा. Page #9 -------------------------------------------------------------------------- ________________ समर्पणम् । પૂજ્યપાદ પરમ ઉપકારી સંસારી પિતાશ્રી ગુરૂદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજ ! તથા પૂજ્યપાદ સંસારી માતાશ્રી સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજ ! પરમ વાત્સલ્ય તથા પરમ કૃપાથી બાલ્યાવસ્થાથી જ આપે મને આપેલા ધર્મસંસ્કારોનું અત્યંત કૃતજ્ઞતા તથા આ સ્મરણ કરીને ગ્રંથને પુષ્પરૂપે બહુમાન પૂર્વક શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસન આપના કરકમળમાં પ્રભુપૂજાર્થે અર્પણ કરીને આજે અત્યંત આનંદ અને ધન્યતા અનુભવું છું. આપનો શિશુ જંબૂવિજય ―― સં. ૨૦૫૧, માગશરવિંદ ૨ (મારાં પૂ. માતુશ્રીની જન્મતિથિ), મંગળવાર, તા. ૨૦-૧૨-૯૪ પાલિતાણા. Page #10 -------------------------------------------------------------------------- ________________ શ્રી. કીર્તિલાલભાઇ મણિલાલભાઇ મહેતા જન્મ : ૭-૨-૧૯૦૭, પાલનપુર સ્વર્ગવાસ : ૨૦-૭-૧૯૯૩, એન્ટવર્પ - બેજીયમ. Page #11 -------------------------------------------------------------------------- ________________ સ્વ. શ્રીમતી લીલાવતીબહેન કીર્તિલાલભાઇ. જન્મ : ઇ.સ. ૧૯૧૪, પાલનપુર. સ્વર્ગવાસ : ૧૬-૮-૧૯૬૪, ચંદીગઢ. Page #12 -------------------------------------------------------------------------- ________________ કીર્તિલાલભાઇ મણિલાલભાઇ મહેતા [આ ગ્રંથના પ્રકાશનમાં સંપૂર્ણ દ્રવ્યસહાયક શેઠશ્રી કીર્તિલાલભાઇ મણિલાલભાઇ મહેતાના પરિવાર તરફથી તેમના પિતાશ્રી તથા માતુશ્રી અંગે જે લખાણ મળ્યું છે તે અક્ષરશ: અહીં આપવામાં આવે છે.] ઇ.સ. ૧૯૦૭ના ફેબ્રુઆરીની ૭મી તારીખે આ મહામાનવનો જન્મ ભારતના એક નાના શહેર પાલનપુરમાં થયો. માતાપિતાના વહાલ પાન સાથે તે ઉછરવા લાગ્યા, પરંતુ જીવનનો દોઢ દાયકો પણ પૂરો વીતે તે પહેલાં કાળદેવે તેમના શિરછત્ર જેવા પિતાજીને ઉપાડી લીધા. માતા તથા કાકા-કાકીઓએ તેમનું પ્રેમપૂર્વક જતન કર્યું ને સુસંસ્કારોથી સુદઢ કર્યા. સંજોગો એવા આવ્યા કે નાની ઉમ્મરમાં જ પારિવારિક વ્યવસાયમાં તેમને જોડાવું પડયું. ધીમે ધીમે આ શક્તિશાળી બાળક નવયુવાન થયા ને ધંધામાં નિપુણતા કેળવી એક પછી એક હીરાની વિવિધ કંપનીઓ તેમણે ખોલવા માંડી. સૌ પ્રથમ : (૧) મુંબઇમાં ‘‘કીર્તિલાલ મણિલાલ મહેતા’’ ના નામે કે જે આજે ‘‘બ્યુટિફુલ ડાયમંડ’”ના નામે જગજાહેર છે, પછી (૨) એન્ટવર્પમાં ‘“જેમ્બલ એન.વી.’’ના નામે (૩) હોંગકોંગમાં ‘‘જેમ્બલ ડાયમંડ લિ.’’ના નામે (૪) ઇઝરાયેલમાં ‘જેમ્બલ’ના નામે તેમજ .. (૫) ન્યુયોર્કમાં ‘‘ઓક્સિડેન્ટલ જેમ્સ'' વગેરે કંપનીઓ ખોલી. તેમની ધગશ, સાહસ અને પ્રામાણિકતાના કારણે (૧) ૧૯૭૩માં ઇઝરાયેલના પ્રસિડેન્ટે તેમને ‘“સર્ટિફિકેટ ઓફ પ્રમોટર ઓફ આઉટ સ્ટેન્ડિંગ ડાયમંડ એક્સપોર્ટ’ નો ખિતાબ આપ્યો. (૨) ૧૯૭૭માં ગવર્મેન્ટ ઓફ ઇન્ડિયાએ “સૌથી વધુ એક નિકાસકાર’’ તરીકે ટ્રોફી અપીં તેમનું સન્માન કર્યું. (૩) એમના વતન પાલનપુરના નવાબ સાહેબે તેમને “એઝાઝૂર રિયાશત’” અર્થાત્ ‘“માતૃભૂમિના કીર્તિવંતા નરકેશરી’” નો ઇલકાબ આપ્યો. Page #13 -------------------------------------------------------------------------- ________________ (૪) બેલજિયમના મહારાજાએ પણ તેમને “ઓર્ડર ઓફ લિયોપોલ્ડ” નો ખિતાબ બક્યો હતો. આજે આંતરરાષ્ટ્રિય ક્ષેત્રે હીરા ઉદ્યોગમાં કોઈ પણ વ્યક્તિ એવી નહીં હોય જે બાપાજીને (કીર્તિભાઈને) ઓળખતી ન હોય! ફક્ત હીરા ક્ષેત્રે જ નહીં પણ આઝાદીની ચળવળમાં પણ તેમણે સક્રિય ભાગ લીધો હતો. પ્રભાતફેરી કાઢવી, શેરીએ શેરીએ જનતાને સમાચારો પહોંચાડવા; આઝાદીની ચળવળમાં ભાગ લેનાર સ્વતંત્ર્યસેનાનીઓને આશ્રય આપવો વિગેરે પ્રવૃત્તિઓમાં તન, મન અને ધનથી સામેલ થયા હતા. તેઓ પરદેશમાં રહેવા છતાં દેશને ભૂલ્યા ન હતા. તેઓ ધાર્મિક વૃત્તિવાળા હતા. તેમનો પ્રેમાળ અને મિલનસાર સ્વભાવ, કુશાગ્રદષ્ટિ, નિ:સ્વાર્થ પરોપકાર, પ્રખર પુરુષાર્થ, પ્રામાણિક ધંધાકીય નિપુણતાથી અનેકોના પથદર્શક બની જતા હતા તેથી જ તેઓ અનેકોના મિત્ર હતા. તેઓ એક હાથે દાન દેતા તે બીજા હાથને પણ જાણવા દેતા ન હતા. આજે તેમની પત્નીના નામે સુંદર આધુનિક “લીલાવતી કીર્તિલાલ મહેતા હોસ્પિટલ એન્ડ મેડિકલ રીસર્ચ સેન્ટર” મુંબઈમાં આકાર લઇ રહ્યું છે જે ટૂંક સમયમાં જનતાના લાભાર્થે ખુલ્લું મૂકવામાં આવશે. સંકલ્પ અને પુરુષાર્થથી મનુષ્ય પોતાના જીવનનો કેવો સુંદર ઘાટ ઘડી શકે છે અને સમાજકલ્યાણની કેવી પ્રશસ્ત પ્રવૃત્તિઓ કરી શકે છે તેનો જીવંત દાખલો તેમણે જગત સમક્ષ પૂરો પાડ્યો છે. તેમના પુત્રો તેમનો પડયો બોલ ઝીલતા હતા અને તેથી જ કદાચ ધંધાકીય ક્ષેત્રે આગવી નામના મેળવી રહ્યા છે. આવું સૌભાગ્ય જગતમાં બહુ ઓછાને પ્રાપ્ત થતું હોય છે. આજે એ આપણી વચ્ચે નથી. ઇ.સ.૧૯૯૩ના જુલાઈની ૨૦મી તારીખે એન્ટવર્ષમાં તેમણે ચિર વિદાય લીધી, પણ નૂતન પેઢી એમના જીવનમાંથી પ્રેરણા મેળવી શકશે. Page #14 -------------------------------------------------------------------------- ________________ સ્વ. શ્રીમતી લીલાવતીબહેન કીર્તિલાલભાઈ મહેતા કરુણાની સાક્ષાત્ મૂર્તિ સ્વ. લીલાબહેનનો જન્મ પાલનપુર નગરે ઈ.સ.૧૯૧૪માં શ્રી. જેઠુભાઇ ઝુમચંદભાઈ મહેતાને ત્યાં થયો હતો. લાડકોડમાં બાળપણ વીતાવી શ્રી. કીર્તિલાલભાઇ મણિલાલભાઇ મહેતા સાથે પ્રભુતામાં પગલાં માંડયાં. પૂર્વ ભવનાં શુભ સંસ્કારોના કારણે નાનપણથી જ પ્રેમાળ, દયાળુ તથા સૌને મદદરૂપ થવાના ઉમદા ગુણો ધરાવતાં હતાં. ધર્મમાં અખૂટ શ્રદ્ધા અને જરૂરીયાતમંદોને મદદ કરવાની પ્રખર ઇચ્છાએ એમને સમાજકલ્યાણના અનેક કાર્યો કરવા પ્રેર્યા. આ કાર્યોમાં બાપાજીએ એમને સંપૂર્ણ સહકાર આપ્યો અને પ્રોત્સાહિત કર્યા. કુટુંબમાં “બાઈ'થી ઓળખાતા કરુણાની આ મૂર્તિએ ગરીબગુરબાં પર અપાર અમિ દષ્ટિ ફેરવી; કંઇકને ભાણાવ્યા; તથા નાની મોટી અનેક સંસ્થાઓમાં છૂટે હાથે ગુપ્તદાન કર્યા. કરુણાની આ જ્યોત મહાવિસ્તારને પામે તે પહેલાં જ .સ.૧૯૬૪ના ઓગસ્ટ માસની ૧૬મી તારીખે તેમનું નિધન થયું. દયા, ધર્મને નીતિપરાયણતાની ગળથુથીમાંથી જ સમજણ આપી કરુણાની મૂર્તિ “બાઈ'એ એમના પરિવારને પીડિતોના ઉદ્ધાર અર્થે પ્રવૃત્તિઓ કરવા પ્રેર્યા. આ સમજણનો વારસો સમસ્ત મહેતા પરિવારે અખંડ દીવાની જેમ જતનથી સાચવી રાખ્યો છે. વાત્સલ્યમૂર્તિ સમા પૂજ્ય “બાઈ”ની મીઠી યાદમાં એમના સુપુત્રો : શ્રી. વિજયભાઇ, શ્રી.પ્રબોધભાઇ, શ્રી. કિશોરભાઇ તથા શ્રી રમિભાઈ તથા અન્ય કુટુંબીજનો તરફથી મુંબઇમાં અત્યંત આધુનિક ‘લીલાવતી કીર્તિલાલ મહેતા હોસ્પિટલ એન્ડ મેડિકલ રીસર્ચ સેન્ટર” ટૂંક સમયમાં શરૂ થશે જે અનેકોના આશીર્વાદ મેળવશે. આ નારી રત્નને સૌના વંદન !!! Page #15 -------------------------------------------------------------------------- ________________ શ્રી શંખેશ્વર પાર્શ્વનાથાય નમ: સ્વ. પૂજ્ય ગુરુદેવ મુનિરાજ શ્રી ૧૦૦૮ ભુવનવિજયજી મહારાજની સંક્ષિપ્ત જીવનરેખા [પૂ.મુ. શ્રી જંબૂવિજયજી મહારાજે સંશોધિત-સંપાદિત કરેલા તથા ભાવનગરની જૈન આત્માનંદસભાએ વિક્રમ સંવત્ ૨૦૨૨માં પ્રકાશિત કરેલા આચાર્યશ્રી મલવાદિક્ષમાશ્રમણ વિરચિત દ્વાદશારનયચક્રના પ્રથમ ભાગમાં જંબૂવિજયજી મહારાજના ગુરુદેવ પૂજ્યપાદ મુનિરાજશ્રી ભુવનવિજયજી મહારાજનું જે સંક્ષિપ્ત જીવનચરિત્ર શ્રી જૈન આત્માનંદ સભાએ આપ્યું છે તે અહીં અક્ષરશ: આપવામાં આવે છે.] પરમપૂજ્ય ગુરુદેવ ભુવનવિજયજી મહારાજનું મૂળ સંસારી નામ ભોગીલાલભાઈ હતું. બહુચરાજી (ગુજરાત) પાસેનું દેથળી ગામ એ તેમનું મૂળ વતન, પણ કુટુંબ ઘણું વિશાળ હોવાના કારણે તેમના પિતાશ્રી મોહનલાલ જોઈતારામ શંખેશ્વરતીર્થ પાસે આવેલા માંડલ ગામમાં કુટુંબની બીજી દુકાન હોવાથી ત્યાં રહેતા હતા. શ્રી મોહનલાલભાઈનો લગ્નસંબંધ માંડલ ખાતે જ ડામરશીભાઈના સુપુત્રી ડાહીબેન સાથે થયેલો હતો. ભોગીલાલભાઈનો જન્મ પણ વિ. સં. ૧૯૫૧માં શ્રાવણ વદિ પંચમીને દિવસે માંડલમાં જ થયેલો. ડાહીબેનમાં ધાર્મિક સંસ્કારો સુંદર હતા અને ઘર પણ ઉપાશ્રય નજીક જ હતું એટલે અવાર નવાર સાધુ-સાધ્વીજીના સમાગમનો લાભ મળતો હતો. એક વખતે શ્રી ભોગીલાલભાઈ પારણામાં સૂતા હતા તેવામાં તે સમયમાં અત્યંત પ્રભાવશાલી પાયચંદગચ્છીય શ્રી ભાયચંદજી (ભાતૃચંદ્રજી) મહારાજ અચાનક ઘેર આવી ચડયા. શ્રી ભોગીલાલભાઈની મુખમુદ્રા જોતાં જ તેમણે ડાહીબેનને ભવિષ્યકથન કર્યું કે આ તમારો પુત્ર અતિમહાનું થશે-ખૂબ ધમોંયોત કરશે અને આપણે જાણીએ છીએ કે ૭૦વર્ષ પૂર્વે ઉચ્ચારાયેલી આ ભવિષ્યવાણી અક્ષરશ: સાચી નીવડી છે. શ્રી ભોગીલાલભાઈની બુદ્ધિપ્રતિભા અને સ્મરણશક્તિ બાલ્યાવસ્થાથી જ અત્યંત તેજસ્વી હતાં. સામાન્ય વાંચનથી પણ નિશાળના પુસ્તકોના પાઠો એમને લગભગ અક્ષરશ: કંઠસ્થ થઈ જતા. નિશાળ છોડયા પછી ચાલીસ-ચાલીસ વર્ષ વીતી ગયા બાદ પણ એ પાઠ અને કવિતાઓમાંથી અક્ષરશ: તેઓ કહી સંભળાવતા હતા. બાલ્યાવસ્થાથી જ જ્ઞાનપ્રેમ એમના જીવનમાં અત્યંત વણાઈ ગયેલો હતો. વ્યવહારમાં પણ એમની કુશળતા અતિપ્રશંસનીય હતી. પરીક્ષાશક્તિ તો એમની અજોડ હતી. પંદર-સોળ વર્ષની ઉમરે ઝીંઝુવાડાના વતની શા.પોપટલાલ ભાયચંદનાં સુપુત્રી મણિબેન સાથે એમનો લગ્નસંબંધ થયો હતો. મણિબેનનાં માતુશ્રી બેનીબેન ખૂબ જ ધર્મપરાયણ આત્મા હતા. તેમનું કુટુંબ આજે પણ ઝીંઝુવાડામાં ધર્મઆરાધનામાં શ્રેષ્ઠ Page #16 -------------------------------------------------------------------------- ________________ ગણાય છે. તેમનાં કુટુંબનાં સંતાનોમાંથી ઘણા જ પુણ્યાત્માઓએ દીક્ષા લઈને જિનશાસનની ખૂબ પ્રભાવના કરી છે અને આજે પણ પ્રભાવના કરી રહ્યા છે. આ રીતે ધર્મસંસ્કારોથી સુવાસિત ધર્મપત્નીના સુયોગથી તેમ જ માતા તરફથી મળેલા ધર્મસંસ્કારોના સુયોગથી તેમના જીવનમાં સોનામાં સુગંધનો યોગ થયો હતો. માંડલથી શંખેશ્વરજી તીર્થ ઘણું નજીક હોવાથી શ્રીશંખેશ્વરજીતીર્થ ઉપર પ્રારંભથી જ એમના હૃદયમાં અપાર ભક્તિભાવ હતો. શ્રી શંખેશ્વર પાર્શ્વનાથ ભગવાનના ભોગીલાલભાઈ જીવનના પ્રારંભથી જ પરમ ઉપાસક હતા. ભોગીલાલભાઈ સત્તર વર્ષની વયે માંડલ છોડી મૂળ વતન દેથળી ગયા. ત્યાં લગભગ બે વર્ષ રહી અમદાવાદ ગયા અને ધંધામાં જોડાયા. તેમને બીજા પણ બે નાના ભાઈઓ અને એક બહેન છે કે જેઓ અમદાવાદમાં રહે છે. વિ. સં. ૧૯૭૯માં મહા સુદિ ૧ ને દિવસે અઠ્ઠાવીસમાં વર્ષે તેમને મણિબાઈની કુક્ષિથી પુત્રરત્નની પ્રાપ્તિ થઈ જે હાલ મુનિરાજશ્રી જંબૂવિજયજી ના નામથી પ્રસિદ્ધ છે. પુત્ર ચાર વર્ષની વયનો થતાં બત્રીસમે વર્ષે તેમણે સંપૂર્ણ બ્રહ્મચર્ય પાલનની પ્રતિજ્ઞા લીધી. યુવાવસ્થા, સર્વ પ્રકારની સાધનસંપન્નતા, અનુકૂળ વાતાવરણ આ બધાં સંયોગો વચ્ચે પણ આજીવન બ્રહ્મચર્યવ્રતની પ્રતિજ્ઞા સ્વીકારવી એ શ્રી ભોગીલાલભાઈમાં રહેલા દઢ આત્મબળની સાક્ષી પુરે છે. આંતરિક અભિરૂચિ, ઘરનું ધાર્મિક વાતાવરણ તેમજ સદ્ગુરૂ આદિના સતત સંસર્ગ અને પ્રેરણાને પરિણામે ભોગીલાલભાઈનો પ્રભુભક્તિ, ધાર્મિક આચરણ તથા તપ-જપાદિ આરાધના તરફનો ઝોક વધતો ગયો. તેમણે શ્રી સિદ્ધાચળની નવાણું યાત્રા કરી. બીજાં ઘણાં તીર્થસ્થળોની યાત્રા કરી. તેમજ હૃદયમાં ઉડે ઉડે પણ દીક્ષાની ભાવના પ્રગટવાથી ધાર્મિક તેમજ સંસ્કૃત અભ્યાસ પણ શરૂ કર્યો. દીક્ષા લીધા પહેલાં જ સંસ્કૃત ભાષાનું તથા કાવ્યાદિનું સારું એવું જ્ઞાન એમણે સંપાદન કરી લીધું હતું. પૂ. આ. શ્રી વિજય સિદ્ધિસૂરીશ્વરજી દાદાના પટ્ટાલંકાર પૂ. આ. શ્રી વિજય મેઘસૂરીશ્વરજી મહારાજ ઉત્તમ ચારિત્રપાત્ર ગંભીર અને જ્ઞાની પુરૂષ હતા. તેમની ધર્મદશના ઉચ્ચ કોટિની ગણાતી હતી. ભોગીલાલભાઈના હૃદય તથા જીવન ઉપર તેની ઘણી અસર થઈ હતી અને તેથી એ તેમના પરમ ભક્ત બન્યા હતા. વિ. સં ૧૯૮૮ માં શ્રી ભોગીલાલભાઈની દીક્ષાની ભાવના બળવત્તર બની, પણ પુત્ર દશ વર્ષનો હતો તેમજ તેમના પોતાના માતા-પિતા વગેરે પણ હૈયાત હતા. તેઓ બધાં આ બાબતમાં સંમતિ આપે કે કેમ તે શંકાસ્પદ હકીકત હતી. એટલે તેમણે ગુપ્ત રીતે જ અમદાવાદમાં પૂ. આ. શ્રી વિજય સિદ્ધિસૂરીશ્વરજી દાદાના વરદ હસ્તે વિ.સં ૧૯૮૮ ના જેઠ વદિ છઠને દિવસે દીક્ષા લીધી અને પૂ. આ. શ્રી વિજય મેઘસૂરીશ્વરજી મહારાજના શિષ્ય તરીકે તેમને સ્થાપવામાં આવ્યા અને મુનિરાજશ્રી ભુવનવિજયજી તરીકે પ્રસિદ્ધ થયા. સંયમી જીવનમાં પણ નિરતિચારપણે ચારિત્રપાલન કરતાં તેમણે સારી સુવાસ ફેલાવી હતી. અપ્રમત્તભાવે સતત જ્ઞાનઉપાસના એ એમની એક મોટી વિશિષ્ટતા હતી. દ્રવ્યાનુયોગ, કર્મસાહિત્ય આદિનો અભ્યાસ કરવા ઉપરાંત આગમ સાહિત્યનું અવગાહન એમણે શરૂ Page #17 -------------------------------------------------------------------------- ________________ કર્યું અને અલ્પસમયમાં જ તેમણે શાસ્ત્રોનું ઉંડું જ્ઞાન પ્રાપ્ત કરી લીધું હતું. આગમસાહિત્ય પ્રભુની મંગળવાણીરૂપ હોવાને લીધે તેના ઉપર તેમને ઘણો જ અનુરાગ હતો. જીવન દરમ્યાન ૪૫ આગમોમાંથી મોટા ભાગના આગમોનું ટીકા સાથે તેમણે વાંચન-મનન કર્યું હતું. કેટલાંક આગમોનું તેમણે અનેકવાર વાંચન-મનન કર્યું હતું. દૃઢ મનોબળ, અપ્રમત્તતા, નિ:સ્પૃહતા, નિરભિમાનિતા, ઉચ્ચ સંકલ્પ, અખૂટ સત્ત્વ, જીવદયા માટેની પ્રબળ લાગણી, નિર્ભયતા, શૂરવીરતા, અત્યંત નિર્મળ ચારિત્ર, સતત જ્ઞાન ઉપાસના તથા ઉત્કટ પ્રભુભક્તિ આ એમના જીવની ખાસ વિશિષ્ટતાઓ હતી. જિનેશ્વરદેવોના પરમકલ્યાણકર સંદેશનો જગતમાં ખૂબજ પ્રચાર અને પ્રસાર થાય એ માટે એમના હૃદયમાં ઘણી જ પ્રબળ ધગશ હતી. વિ. સ. ૧૯૯૩ માં તેમના સંસારી પુત્રે પણ રતલામ (મધ્યપ્રદેશ)માં પંદર વર્ષની વયે પૂ. શ્રી ભુવનવિજયજી મહારાજ પાસે પરમ ભાગવતી દીક્ષા વૈશાખ શુદિ ૧૩ના દિવસે સ્વીકારી અને મુનિરાજ શ્રી જંબૂવિજયજી તરીકે પ્રસિદ્ધિ પામ્યા. વિ. સં. ૧૯૯૫ માં સંસારી પત્ની મણિબહેને પણ તેઓશ્રીના જ સુહસ્તે દીક્ષા સ્વીકારી અને તેમનું નામ સાધ્વીશ્રી મનોહરશ્રીજી રાખવામાં આવ્યું. મુનિરાજશ્રી જંબૂવિજયજી તીવ્ર બુદ્ધિવાળા હોવાથી તેમને ઘડવા માટે પૂજ્ય મહારાજશ્રીએ પૂરતો પ્રયાસ કર્યો. કમાઉ પુત્રને કયો પિતા સ્નેહથી ન નવરાવે ? તેમજ તેજસ્વી શિષ્યથી કયા ગુરુ હોદ્રેક ન પામે ? તેમાંય મુનિશ્રી જંબૂવિજયજી તો સંસારીપણાના પુત્ર, લોહીનો સંબંધ. કૂવાના મધુર જળને જુદી જુદી નૌક દ્વારા કુશળ ખેડૂત પોતાના ક્ષેત્રને હરિયાળું બનાવે તેમ મુનિરાજશ્રી જંબૂવિજયજીને જ્ઞાન, દર્શન અને ચારિત્રરૂપી ત્રિવેણીના મંગળધામ સમાન બનાવ્યા. કુશળ શિલ્પી મનોહર મૂર્તિ બનાવવા માટે વર્ષોનો પરિશ્રમ સેવે અને પોતાની સર્વ શક્તિનો વ્યય કરે, તેમ ભવિષ્યના મહાન ચિંતક અને દર્શનકાર તેમજ નૈયાયિક મુનિરાજથી જંબૂવિજયજીના ઘડતર માટે સ્વર્ગસ્થ ગુરુદેવે અહર્નિશ પ્રેમભાવે અવિરત પ્રયત્ન કર્યો હતો. અને આજે મુનિરાજશ્રી જંબૂવિજયજીનું નામ વિદ્વાન-ગણમાં મોખરે છે. તેઓ તિબેટી, ઈંગ્લીશ વિગેરે અનેક દેશી વિદેશી ભાષા જાણે છે અને નયચક્ર જેવા દુર્ઘટ ગ્રંથનું સંપાદન કરી રહ્યા છે. નયચક્ર જેવા સ્યાદ્વાદન્યાયરૂપી ઉચ્ચકોટિના ગ્રંથનું સંપાદનકાર્ય કેટલી જહેમત અને સર્વદિશાની વિદ્વત્તા માગી લે છે તે, તે વિષયના જ્ઞાતા જ સંપૂર્ણરીતે સમજી શકે. નયચક્ર ના સાંગોપાંગ સંપાદન માટે તેઓશ્રીએ તિબેટની ભાષાનો અભ્યાસ કર્યો અને ઓગણીસ વર્ષના સતત પરિશ્રમ પછી નયચક્ર નો પ્રથમ વિભાગ જે અત્યારે પ્રકાશિત થઈ રહ્યો છે, તેનો યશ આત્માનંદ સભાને જ સાંપડયો છે જે ખરેખર સભાને માટે અત્યંત ગૌરવનો વિષય છે. મુનિરાજશ્રી ભુવનવિજયજીને સર્વ પ્રકારે સમર્થ જાણી પૂ. ગુરુદેવે તેમને અલગ વિચરવા આજ્ઞા આપી. જેને પરિણામે તેઓએ મારવાડ, માળવા, મહારાષ્ટ્ર, ખાનદેશ, Page #18 -------------------------------------------------------------------------- ________________ વરાડ, ગુજરાત તથા સૌરાષ્ટ્રની ભૂમિને વિહારથી પાવન કરી અને સ્થળે સ્થળે આવતાં તીર્થસ્થાનોની સ્પર્શના કરીને સ્વજીવનને સાર્થક બનાવ્યું. પૂ. શ્રી ભુવનવિજયજી મહારાજમાં જ્ઞાનપ્રાપ્તિનો તેમજ જ્ઞાનદાનનો ઘણો અનુરાગ હતો. ખાસ કરીને આગમ સાહિત્યનો તેમને ઘણો જ પ્રેમ હતો. તેઓ ઈચ્છતા હતા કે, દરેક આગમો મૂળમાત્ર સંપૂર્ણ શુદ્ધ દશામાં પ્રગટ થાય. જેથી અભ્યાસીઓને આગમજ્ઞાન સંબંધી અધ્યયન સરળ રીતે થઈ શકે. આ દિશામાં તેઓશ્રીએ કાર્ય કરવાની ઈચ્છા સેવેલી, પણ તે ઈચ્છા પાર પડે તે પહેલાં તો તેઓ સ્વર્ગસ્થ થયા. આશા રાખીએ કે વિદ્વાન શિષ્ય પૂ. મુનિરાજશ્રી જંબૂવિજયજી આ કાર્ય હાથ ધરી સ્વર્ગસ્થની મન:કામના પૂર્ણ કરે. મહારાષ્ટ્રના વિહાર દરમિયાનનાશિક જીલ્લાના ચંદનપુરી તથા સપ્તશૃંગી બંને ગામોમાં દેવીના મેળા પ્રસંગે બલિવધ કરાતો અને હજારો પશુઓ અકાળે મૃત્યુના મુખમાં હોમાતા. વિક્રમ સંવત્ ૨૦૦૮ માં પૂ. ગુરુદેવે આ ભીષણ હત્યાકાંડ અટકાવવા કમર કસી ઉપદેશ કર્યો અને તેઓશ્રીના પુરુષાર્થને પરિણામે તે તે સ્થળોમાં અનેક પશુઓની હત્યા અટકી છે અને હિંસા પરમો ધર્મ નો નાદ આજે ગુંજતો થયો છે. પાલીતાણા ખાતે જ્યારે બારોટના હકક સંબંધી પ્રશ્ન ઉદ્ભવેલો ત્યારે પણ તેઓશ્રીએ મક્કમપણે વિરોધ દર્શાવલો અને તેમની સુંદર કાર્યવાહીથી તેનું ઘણું સારું પરિણામ આવેલું. તેઓશ્રીનું મનોબળ ઘણું જ મજબૂત હતું અને જે પ્રશ્ન હાથમાં લેતા તેનો સુંદર નિકાલ લાવવામાં તેઓ હંમેશા તત્પર રહેતા. વય વધતી જતી હતી અને તેની અસર ક્ષણભંગુર દેહ પર થતી જણાતી હતી, પરંતુ આત્મબળ પાસે દેહને પરાભવ પામવો પડતો હતો. શ્રી સિદ્ધાચળજીની યાત્રા કર્યાબાદ છેલ્લા ત્રણ-ચાર વર્ષથી શ્રી શંખેશ્વરજીના સાનિધ્યમાં રહેવાનું તેમનું રટન હતું. જામનગરમાં દમનો ઉપદ્રવ થયો, શરીર કથળતું ચાલ્યું, થોડું ચાલે ત્યાં શ્વાસ ચડે, વળી થોડો વિસામો ખાય અને ચાલે, પણ ડોળીનો આશ્રય લેવાની છેલ્લી ઘડી સુધી તેમણે ના જ પાડી. વિહાર કરતાં કરતાં ઝીંઝુવાડા પહોંચ્યા. ઝીંઝુવાડાથી વિહાર કરીને સં. ૨૦૧૫ ની પોષ વદિ ત્રીજે શ્રી શંખેશ્વરજી આવ્યા. મનનો ઉલ્લાસ વધી ગયો અને હંમેશાં બપોરના જિનાલયમાં જઈ પરમાત્માની શાંતરસ ઝરતી પ્રતિમા સન્મુખ બેસી પેટ ભરીને ભક્તિ કરતા. જાણે ભક્તિ કરતાં ધરાતા જ ન હોય તેમ તેનો નિત્યક્રમ થઈ ગયો અને ભક્તિ-ધારા અવિરત વહેવા લાગી. સાધ્વીશ્રી મનોહરશ્રીજી પણ શંખેશ્વરજી આવી પહોંચ્યા હતા. વંસતપંચમીના રોજ પૂ. ગુરુદેવે એક બહેનને દીક્ષા આપી સાધ્વીશ્રી મનોહરશ્રીજીની શિષ્યા બનાવી. વચ્ચે-વચ્ચે શ્વાસનો ઉપદ્રવ રહ્યા કરતો હતો, પણ મહા સુદિ ૬ થી અશક્તિ વધી. આ સમયમાં આ. શ્રી ચંદ્રસાગરસૂરિજી મ. વગેરે ૧૦૦-૧૨૫ સાધુ-સાધ્વીના ઠાણાં શંખેશ્વરજીમાં બિરાજતાં હતાં. તેઓ પૂ. ગુરુદેવ પાસે તબિયતના સમાચાર પૂછવા અનેકશ: Page #19 -------------------------------------------------------------------------- ________________ આવતા હતા. રોજ અશક્તિ વધતી ચાલી, છતાં સાધુ-જીવનની સર્વ ક્રિયા તેમણે સ્વહસ્તે જ કરી. અષ્ટમીના દિવસે પણ શરીર વિશેષ અશક્ત થઈ ગયું, છતાં હંમેશના નિયમ મુજબની ગણવાની વીશ નવકારવાળી તેમણે ગણી લીધી. પછી તેઓ સંથારામાં સૂઈ ગયા. પાસે બેઠેલા શ્રાવકને હાથ-પગ ઠંડા પડવા લાગ્યા, એટલે પૂ. મુનિ શ્રી જંબૂવિજયજીએ સ્તવનાદિ સંભળાવવા શરૂ કર્યા. પૂજ્ય આચાર્યશ્રી ચંદ્રસાગરસૂરિજી મ. વગેરે સાધુ-સાધ્વીજીઓ પણ આવી પહોંચ્યા અને સુંદર રીતે નિઝામણા કરાવી. તેઓશ્રીની મનોભાવના પ્રમાણે શ્રી શંખેશ્વરજી પાર્શ્વનાથની પ્રતિમા સન્મુખ મુખારવિંદ રાખીને અરિહંતના અને શ્રી શંખેશ્વર પાર્શ્વનાથ ભગવાનના સ્મરણમાં લીનતા પૂર્વક સમાધિભાવે સં. ૨૦૧૫ ના મહાશુદિ અષ્ટમીએ સોમવારે રાત્રિના ૧-૧૫ કલાકે સ્વર્ગસ્થ થયા. જેવી સાધુતા તેવું જ ઉત્તમ તીર્થસ્થળ. ખરેખર અનંત પુણ્યનો ઉદય હોય ત્યારે જ આવું પુનિત મૃત્યુ પ્રાપ્ત થાય. શાન્તમૂર્તિ મુનિરાજશ્રીને અનેકશ: વંદના. -શ્રીજૈન આત્માનંદસભા, ભાવનગર Page #20 -------------------------------------------------------------------------- ________________ | શ્રી સિદ્ધાચલમંડન શ્રી ઋષભદેવસ્વામિને નમ: ૫ | શ્રી શંખેશ્વર પાર્શ્વનાથાય નમ: શ્રી મહાવીરસ્વામિને નમ: શ્રી પુંડરીકસ્વામિને નમ: . || શ્રી ગૌતમસ્વામિને નમ: શ્રી સદ્ગુરુદેવાય નમ: || સંઘમાતા શતવર્ષાધિકા, પૂ. સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજ (બા મહારાજ)નો સમાધિપૂર્ણ સ્વર્ગવાસ શ્રધ્ધાંજલિ લે. મુનિ જંબૂવિજય અત્યંત આનંદ તથા અત્યંત દુ:ખ સાથે જણાવવાનું કે મારા પરમ ઉપકારી તીર્થસ્વરૂપ પરમ પૂજ્ય સંસારી આદર્શ માતા શતવર્ષાધિકાયુ સાધ્વીજીશ્રી મનહરશ્રીજી મહારાજ પોષ સુદિ ૧૦ બુધવારે (તા. ૧૧-૧-૯૫) રાત્રે ૮-૫૪ કલાકે સકલશ્રી સંઘના મુખેથી નવકાર મહામંત્રનું શ્રવણ કરતાં કરતાં આ નશ્વરદેહનો ત્યાગ કરીને પરમ પવિત્ર તીર્થાધિરાજ શ્રી શત્રુંજય તીર્થાધિપતિ આદીશ્વરદાદાની સન્મુખ મુખ રાખીને આદીશ્વરદાદાના ચરણમાં સમાધિ પામ્યા છે. અંત સમયે આવા તીર્થની પ્રાપ્તિ થવી એ અત્યંત પુણ્ય હોય તો જ બની શકે તેથી એ વાતનો અમને અત્યંત આનંદ થાય છે. વળી મારા પરમ પરમ ઉપકારી અને તેથીજ મારા માટે પરમાત્મસ્વરૂપ મારા સંસારી પિતાશ્રી તથા સરૂદેવ પૂજ્યપાદ મુનિરાજશ્રી ભુવનવિજયજી મહારાજ આજથી લગભગ ૩૬ વર્ષ પૂર્વે સં. ૨૦૧૫ના મહા સુદિ આઠમે શ્રી શંખેશ્વરજી તીર્થમાં સ્વર્ગમાં સીધાવ્યા, લગભગ ૩૬ વર્ષ પછી મારાં માતુશ્રી શ્રી સિધ્ધક્ષેત્ર શત્રુંજય તીર્થમાં સ્વર્ગમાં સીધાવ્યાં એમ બંને મહાતીર્થમાં મારા માતા-પિતા સ્વર્ગે પધાર્યા એ મારા માટે મોટો આનંદનો વિષય છે. બીજી બાજુ, મારા અનંત અનંત ઉપકારી અને માટે જ મારા માટે પરમાત્મસ્વરૂપ મારાં માતુશ્રી ચાલ્યા જવાથી મારી માનસિક વેદનાનો પાર નથી. ગયા વર્ષે મારા માતુશ્રીની જન્મભૂમિ ઝીંઝુવાડામાં અમે હતા ત્યારે માગશરવદિ બીજે મારાં માતુશ્રીએ 10માં વર્ષમાં પ્રવેશ કર્યો હતો, તે સમયે તેમની શત્રુંજય તીર્થપતિ શ્રી આદીશ્વરદાદાજીની યાત્રા કરવાની ભાવના હતી અને અમારી પણ તેમને છેલ્લી છેલ્લી યાત્રા કરાવવાની તીવ્ર ઝંખના હતી. એટલે હું, મુનિશ્રી ધર્મચંદ્રવિજયજી, મુનિશ્રી પુંડરીકરત્નવિજયજી તથા મુનિશ્રી ધર્મઘોષવિજયજી એમ અમે ચાર સાધુઓ તથા મારાં પૂ. માતુશ્રી તથા તેમના શિષ્યા-પ્રશિષ્યા સાધ્વીજીશ્રી સૂર્યપ્રભાશ્રીજી તથા જિનેન્દ્રપ્રભાશ્રીજી આદિ આઠ સાધ્વીજીઓ શ્રી શંખેશ્વરજી તીર્થથી સં. ૨૦૫૦ના મહા સુદિ દશમે વિહાર કરી ફાગણ સુદિ સાતમે અહીં આવ્યા હતા. અહીં આવ્યા પછી તેમને થોડા થોડા સમયના અંતરે ત્રણ યાત્રાઓ કરાવી હતી, યાત્રા કરી તેઓનો આત્મા અત્યંત ધન્ય બન્યો હતો અને અમે પણ ધન્ય બન્યા હતા. શ્રી શંખેશ્વરજી તીર્થથી અમે નીકળ્યા ત્યારથી આજ સુધીમાં (મૂલ પાલનપુરના વતની, હાલ મુંબઇ નિવાસી) ઝવેરી કીર્તિલાલ માગીલાલ મહેતા (જંબલવાળા) ના પરિવારે ઘણો જ ઘણો Page #21 -------------------------------------------------------------------------- ________________ સેવા આદિનો લાભ લીધો છે. ઉમરના કારણે અવારનવાર તબિયતમાં ફેરફાર થઈ આવતો હતો, છતાં ભગવાનની કપાથી પાછો સુધારો થઈ જતો હતો. એટલે આ વર્ષે તેમનો ૧૦૧માં વર્ષમાં પ્રવેશ દાદાજીની પવિત્ર છાયામાંજ થાય તો સારું એ ભાવનાથી અહીં માગશર વદિ બીજ મંગળવાર તા. ૨૦-૧૨-૯૪ સુધી રોકાયા. માગશર વદિ બીજને દિવસે તેમણે ઉપર યાત્રા કરી દાદાજીનાં દર્શન કર્યા, તેમના ચરણમાં શિર મુક્યું તેમજ આ પ્રસંગે દાદાના દરબારમાંજ ખાસ રાખેલા શ્રી ભક્તામરપૂજનમાં પણ તેઓ લગભગ ૧ કલાક સુધી બેઠા. દાદાજીનાં ખૂબ ખૂબ દર્શન કરી નીચે આવ્યા, તે પછી બપોરે આચાર્ય મહારાજ આદિ અનેક સાધુ ભગવંતોએ તેમને ખૂબ ખૂબ આશીર્વાદ આપ્યા. આ રીતે ૧૦૧માં વર્ષમાં પ્રવેશનો દિવસ ખૂબ આનંદથી પસાર થયો. ત્યાર પછી તેમની તબિયત ધીમે ધીમે ઘસાતી ચાલી, છેલ્લા ચાર દિવસ શ્વાસ લેવામાં તકલીફ પડતી હતી, અમારી મતિ પ્રમાણે ઉપચારો કરવામાં કશી કમી રાખી નહોતી, પરંતુ નશ્વર સંસારના નિયમ અનુસારે છેવટે ૧૦૦ વર્ષ ઉપર ૨૩ દિવસનું આયુષ્ય પૂર્ણ કરીને, ૫૬ વર્ષનું સુંદર ચારિત્ર પાળીને વિશાળ ચતુર્વિધ સંઘની હાજરીમાં નમસ્કાર મહામંત્રની ધૂન વચ્ચે અમને બધાને શોકમાં નિમગ્ન કરીને મારા માતુશ્રી સ્વર્ગમાં સીધાવ્યા છે. ભગવાન મહાવીર પરમાત્માના શાસનમાં સો વર્ષનું આયુષ્ય પૂર્ણ કરનારાં સાધ્વીજી ભાગ્યેજ થયાં છે, એટલે પ્રભુ મહાવીરના શાસનમાં ઐતિહાસિક સ્થાન પ્રાપ્ત કરીને સંઘમાતા બનીને તેમણે અનેક આત્માઓનું પરમ કલ્યાણ કર્યું છે. અપાર વાત્સલ્યના મહાસાગર એવા તેમના હૃદયમાંથી નીકળતા આશીર્વાદોના શબ્દોનો પ્રવાહ મેળવવો એ જીવનનો અણમોલ લહાવો હતો. સંઘમાતા પૂજ્યપાદ શતવર્ષાધિકા, સાધ્વીજી શ્રી મનોહરશ્રીજી મહારાજની સંક્ષિપ્ત જીવનરેખા વિક્રમ સંવત ૧૯૫૧ માગશર વદિ ૨ શુક્રવાર તા. ૧૪-૧૨-૧૮૯૪ ના દીવસે પિતાશ્રી "શાહ પોપટલાલ ભાયચંદનાં ધર્માત્મા ધર્મપત્ની બેની બહેનની કુક્ષિથી ઝીંઝુવાડામાં જન્મ ૧. શાહ પોપટલાલ ભાયચંદ તથા તેમના ધર્માત્મા ધર્મપત્ની બેની બહેનના પરિવારનું જૈનસંઘમાં મહત્વનું યોગદાન છે. પોપટભાઇને ઇશ્વરલાલ તથા ખેતસીભાઇ એમ બે પુત્રો તથા લક્ષ્મીબહેન, શિવકોર બહેન, મણિ બહેન તથા કેવળી બહેન એમ ચાર પુત્રીઓ હતા. તેમાંથી એક પુત્ર ઇશ્વરલાલ ભાઈ તથા લક્ષ્મી બહેન, મણિ બહેન તથા કેવળી બહેન એમ ત્રણ પુત્રીઓએ તેમના પરિવાર સાથે દીક્ષા લીધી. તેમનાં નામો દીક્ષાક્રમ અનુસારે નીચે પ્રમાણે છે. મારા મામા તપસ્વિપ્રવર મુનિરાજશ્રી વિલાસવિજયજી મ., તેમના સુપુત્ર આ.મ.શ્રી વિજય કારસૂરીશ્વરજી મ., મુનિ જંબૂવિજયજી મ., આ.મ.શ્રી યશોવિજયસૂરીજી મ., જિનચંદ્રવિજયજી મ., મુનિચંદ્રવિજયજી મ., તથા રાજેશવિજયજી મ. છે. સાધ્વીજીમાં મારાં સૌથી મોટાં માસી પૂ.સાધ્વીજીશ્રી લાભશ્રીજી મ., મારાં નાનાં માસી સાધ્વીજીશ્રી કંચનશ્રીજી મ., તેમનાં સુપુત્રીઓ લાવયત્રીજી મ. તથા વસંતશ્રીજી મ., મારાં પૂ. માતુશ્રી સાધ્વીજીશ્રી મનોહરશ્રીજી મ., જ્યોતિપ્રભાશ્રીજી મ., કલ્પલતાશ્રીજી મ., મોક્ષરસાશ્રીજી મ. તથા તત્ત્વરસાશ્રીજી મ. છે. Page #22 -------------------------------------------------------------------------- ________________ થયો અને તેમનું મિણબહેન નામ રાખવામાં આવ્યું. તેમના પિતાશ્રીએ તેમનું છબલ એવું હુલામણું નામ પાડ્યું હતું. લગભગ ૧૬ વર્ષની ઉંમરે તેમનું બહુચરાજી તથા રાંતેજ તીર્થ પાસે દેથળી ગામના મૂળ વતની પરંતુ માંડલમાં રહેતા પિતાશ્રી મોહનલાલ જોઇતારામ તથા માતા ‘ શ્રી ડાહીબહેન ડામરસીભાઇના સુપુત્ર ભોગીલાલભાઇ સાથે લગ્ન થયું. તે પછી વિક્રમ સંવત્ ૧૯૭૯ મહા વિદ ૧ બુધવાર તા. ૧૮-૧-૧૯૨૩ ના દીવસે એક પુત્રની પ્રાપ્તિ થઇ કે જેનો જન્મ તેના મોસાળ ઝીઝુવાડામાં થયો હતો. તે પછી લગભગ બે વર્ષમાંજ બ્રહ્મચર્ય વ્રતનો બંને પતિ-પત્નીએ સ્વીકાર કર્યો. ત્યાર પછી વિક્રમ સંવત્ ૧૯૮૮ જેઠ વિદ ૬ શુક્રવાર, તા. ૨૪-૬-૧૯૩૨ ના દિવસે ભોગીલાલભાઇએ પૂજ્યપાદ આચાર્યદેવ શ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજ પાસે ભાગવતી દીક્ષા અંગીકાર કરી અને તેઓશ્રીના પટ્ટાલંકાર પૂજ્યપાદ આચાર્યદેવ શ્રી વિજયમેઘસૂરીશ્વરજી મહારાજના શિષ્ય થયા. તેમનું નામ મુનિરાજ શ્રી ભુવનવિજયજી મહારાજ રાખવામાં આવ્યું. તે પછી વિક્રમ સંવત્ ૧૯૯૩ વૈશાખ વદ ૧૩, શનિવાર તા. ૨૫-૫-૧૯૩૭ ના દિવસે રતલામમાં પુત્રે પણ ભાગવતી દીક્ષા લીધી અને તેમનું નામ મુનિશ્રી જંબૂવિજયજી રાખવામાં આવ્યું. તે પછી વિક્રમ સંવત્ ૧૯૯૫ મહાવિદ બારસે તા. ૧૫-૨-૧૯૩૯ બુધવારે મણિબહેનની પૂજ્યપાદ આચાર્યદેવ શ્રી વિજયનીતિસૂરીશ્વરજી મહારાજના હાથે અમદાવાદમાં દીક્ષા થઇ અને તેમનાં જ સંસારી મોટાં બહેન પૂજ્ય સાધ્વીજી શ્રી લાભશ્રીજી મહારાજ (સરકારી ઉપાશ્રયવાળા) નાં શિષ્યા થયાં અને તેમનું નામ શ્રી મનોહરશ્રીજી રાખવામાં આવ્યું. દીક્ષા લીધા પછી જ્ઞાનાભ્યાસ તથા તપ-જપની આરાધના કરતાં તેઓ અનેક દેશોમાં વિચર્યા છે. સમેતશિખરજી આદિ અનેક તીર્થોની યાત્રા તથા શ્રી સિદ્ધગિરિરાજની તેમણે નવ વાર નવાણું યાત્રા કરી છે. માસક્ષપણ, સોળભત્તું, સિદ્ધિતપ, અનેક અઠ્ઠાઇઓ, ચત્તારિ-અટ્ઠ-દસ-દોય, સમવસરણ તપ, સિંહાસન તપ,વીશસ્થાનક તપ પાંચવાર વર્ષી તપ, વર્ધમાન તપની ૬૦ ઓળી આદિ વિવિધ તપશ્ચર્યાઓ તેમણે કરી છે. તેમનો શિષ્યા પરિવાર સાધ્વીજી શ્રી સૂર્યપ્રભાશ્રીજી મહારાજ, આત્મપ્રભાશ્રીજી મ. તથા સુલસાશ્રીજી મ. વગેરે લગભગ ૪૫ જેટલો છે. તેમની પાછલી ઉંમરમાં તેમના વિનીત શિષ્યા પરિવારે તથા તે તે ગામોના સંઘોએ તેમની અપ્રતિમ અદ્ભુત સેવા કરી છે. તે પણ ઘણાજ ઘણા ધન્યવાદના અધિકારી છે. તેમની તબિયત અસ્વસ્થ છે, એમ સાંભળતાંની સાથેજ અનેક ગામોના સંઘો હાજર થઇ ગયા હતા. સ્વર્ગવાસ થયા પછી એમની અંતિમયાત્રાની ભવ્ય ઉજવણી માટે સાગરગચ્છાધિપતિ પૂ.આ.મ. શ્રી સૂર્યોદયસાગરસૂરીશ્વજી મહારાજ આદિ અનેક આચાર્ય ભગવંતો તથા પૂ.૫. શ્રી અશોકસાગરજી મહારાજ, પં. શ્રી સોમચંદ્ર વિજયજી મહારાજ તથા મુનિરાજશ્રી ભાગયેશવિજયજી મહારાજ આદિ અનેક મુનિ ભગવંતોના પૂર્ણ સહકાર તથા સલાહ-સૂચન આદિ પ્રમાણે ભવ્ય તૈયારી કરવામાં આવી. પોષ સુદિ ૧૧ ગુરૂવારે તે અંગેની અનેક ઉછામણીઓ વીસા-નીમા ભવનના ઉપાશ્રયમાં બોલવામાં આવી, પાલિતાણા જૈન સંઘ તરફથી પાલિતાણા શહેરમાં ખાસ પાખી રાખવામાં આવી. ગુજરાત તથા કચ્છના ઘણા ભાઇ-બહેનો આવી પહોચ્યા. ત્રણ વાગે ‘જય જય નંદા, જય જય ભદ્દા'ના દિવ્ય Page #23 -------------------------------------------------------------------------- ________________ ધ્વનિ સાથે તેમની અંતિમ યાત્રા નીકળી હતી. હાથી ઉપર તેમનો ભવ્ય ફોટો તથા પાલખીમાં તેમનો દેહ પધરાવીને અંતિમ યાત્રા ફરતી ફરતી પાલિતાણા શહેરમાં ફરીને છેવટે આદિનાથ મનોહરશ્રી જૈન સોસાયટીમાં આવી અને ત્યાં વિમલગચ્છાધિપતિ પ.પ્રદ્યુમ્નવિમલજી મહારાજના સંપૂર્ણ સહકારથી ત્રિસ્તુતિક તપસ્વિપ્રવરશ્રી રવીન્દ્રવિજ્યજી મહારાજ (અવધૂત) તરફથી આ કાર્ય નિમિત્તે ભેટ મળેલા વિશાળ પ્લોટમાં મૂળ ઝીંઝુવાડાના વતની ગોકુળ આઇસ્ક્રીમવાળા નવીનભાઇ બાબુલાલ કુબેરદાસ ગાંધીએ મોટી બોલી બોલીને અગ્નિ સંસ્કારની પવિત્ર વિધિ કરી હતી. આ પ્રસંગે જીવદયાની ટીપ આદિ અનેક અનેક ધર્માનુષ્ઠાનો થયાં છે. દેવવંદનમાં 100 જેટલાં સાધ્વીજી ભગવંત પધારેલાં હતાં. રાજકોટથી આવેલા શ્રી શશિકાંતભાઇ કીરચંદભાઈ મહેતાએ મારાં માતુશ્રીને સંઘમાતા વિશેષણથી વિભૂષિત કર્યા હતાં. આ નિમિત્તે સંઘમાતા સાધ્વીજી શ્રી મનોહરશ્રીજી મહારાજના ગુણાનુવાદની સભા પાલિતાણામાં બિરાજમાન સાધુ ભગવંતોએ જંબૂદ્વીપ આરાધના ભવનમાં પોષ સુદિ ૧૪ રવિવારે (તા. ૧૫-૧-૯૫) બપોરે ત્રણ વાગે રાખેલી હતી તથા પોષ વદિ ૧ મંગળવારથી પોષ વદિ ૫ શનિવાર સુધી પંચાહ્નિક શ્રી જિનેન્દ્રભક્તિમહોત્સવ તેમના શિષ્યાપરિવાર તથા ભક્તપરિવાર તરફથી રાખવામાં આવ્યો હતો. પોષ વદિ ૫ શનિવારે શ્રી સિદ્ધચક્ર મહાપૂજન દાદાના દરબારમાં રાખવામાં આવ્યું હતું તથા દાદાની સુવર્ણથી ભવ્ય અંગ રચના કરવામાં આવી હતી. શ્રી સિદ્ધચક્રપૂજન ભણાવવા રાજકોટવાળા શશિકાંતભાઇ મહેતા આદિ પધાર્યા હતા. હું તો આ માતા-પિતારૂપી પરમાત્મામાં સમાઇ ગયો છું અને એ દ્વારા જ તીર્થકર અરિહંત પરમાત્મામાં સમાઇ જવું એ મારા જીવનનું સંપૂર્ણ ધ્યેય છે. આ ધ્યેયને પૂર્ણ કરવામાં પરમાત્મા મને સંપૂર્ણ સહાય કરે એવી અંત:કરણપૂર્વક શ્રી આદીશ્વરદાદા તથા શ્રી શંખેશ્વર પાર્શ્વનાથ ભગવાનને પ્રાર્થના કરું છું. આ શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસનરહસ્યવૃત્તિનું મુદ્રણ થઇ ગયા પછી મારાં પરમાત્મસ્વરૂપ પૂ. માતુશ્રીનો સ્વર્ગવાસ થયો હોવાથી આ શ્રદ્ધાંજલિ અહિં આપી છે. સં. ૨૦૫૧, મહા સુદિ ૧ મંગળવાર. તા. ૩૧-૧-૯૫ વિસાનીમા ભવન જૈન ઉપાશ્રય, તળેટી રોડ, પાલિતાણા - ૩૬૪ ૨૩૦ (ગુજરાત રાજ્ય). Page #24 -------------------------------------------------------------------------- ________________ संघमाता शतवर्षाधिकायु माता साध्वीजीश्री मनोहरश्रीजी जन्मशताब्दी जैन ग्रन्थमाला - पुष्पम् २ आचार्यभगवत्-कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरिप्रणीतं स्वोपज्ञरहस्यवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनं तथा अकाराद्यनुक्रमसहितः सिद्धहेम सप्ताध्यायीसूत्रपाठः । सम्पादकः पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यरत्नपूज्यपाद-गुरुदेव-मुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः सहायकौ मुनिधर्मचन्द्रविजय-मुनिपुण्डरीकरत्नविजयौ पालनपुर(सम्प्रति मुंबई)निवासिश्रेष्ठि कीर्तिलाल मणिलाल महेता परिवारवितीर्णसम्पूर्णद्रव्यसाहाय्येन प्रकाशकम् श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरम् , पाटण (उ.गु.) Page #25 -------------------------------------------------------------------------- ________________ प्रकाशक: श्री हेमचन्द्राचार्य जैन ज्ञानमंदिर हेमचन्द्राचार्य मार्ग, पाटण (उत्तर गुजरात) ३८४ २६५ प्रथम संस्करण : १००० वीर सं. २५२१, विक्रम सं. २०५१, इस्वीसन १९९५ मूल्य : २५० कम्प्यूटर टाइपसेटींग : स्मित कोम्प्यूटर्स C/o. मयूर व्रजलाल शाह १०, भारती सोसायटी, पाटण (उ.गु.) फोन : (०२७६६) २०७१७ मुद्रक : नवनीत पब्लीकेशन्स (ईन्डिया) लि. अमदावाद Page #26 -------------------------------------------------------------------------- ________________ ॥ ग्रन्थानुक्रमः ॥ विषयः पत्राङ्कः 1-2 ૧-૧૪ १-२ १-५ FOREWORD (English) प्रस्तावना (गुमशती) आमुखम् (संस्कृत) अत्रेदमादावश्यमवधेयम् अनिर्दिष्टसूत्राङ्कसूचिः विषयानुक्रमः श्री सिद्धहेमचन्द्रशब्दानुशासनम् (रहस्यवृत्तिसहितम्) श्री सिद्धहेमचन्द्रशब्दानुशासनम् (सप्ताध्यायात्मक: सूत्रपाठः) श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराधनुक्रमः। १-२१४ १-१०१ १०२-१७० Page #27 -------------------------------------------------------------------------- ________________ FOREWORD By the grace of Supreme Lord Arihanta Paramātmā and my father revered gurudeva Munirāja Śrī Bhuvanavījayaji Maharaja, the critical edition of the Siddhahemacandra-Śabdānuśāsana with the auto-commentary Rahasyavṛtti is placed before the people who are interested in Sanskṛta language and its grammer. At the request of Siddharāja Jayasimha the king of Gujarāta Rajya, the well known Acarya Hemacandra wrote this wonderful Sanskṛta and Prākṛta grammer. Acarya Hemacandra was born in the year 1145 of Vikrama erå and lived up to 1229 of Vikrama era. About Acārya Hemacandra so much has been written by so many scholars. Acārya Hemacandra holds unique position among Sanskrta grammarians. The Siddhahemacandra Sabdanuśāsana consists of main eight divisions called Adhyāyas. Each Adhyāya consists of four subdivisions called Pādas. Each Päda consists of several Aphorisms (Sūtras). The number of the Sutras in every Adhyāya and every Pāda is given in the following table. Pada 1 2 3 1rst Adhyāya 42 41 65 2nd Adhyāya 118 124 105 163 156 108 121 123 115 174 93 141 143 145 219 197 172 182 271 182 182 3rd Adhyāya 4th Adhyāya 5th Adhyāya 6th Adhyāya 7th Adhyāya 8th Adhyāya 4 93 113 94 422 90 185 122 448 Total Numbe 241 460 521 481 498 692 673 1119 Page #28 -------------------------------------------------------------------------- ________________ The total number of all the sūtras is 4685. Out of these, 3566 sūtras deal with the Sanskrta language and 1119 sūtras deal with Prāksta languages. The present edition contains only first seven Adhyāys which deal with the Sanskrta language. Acārya Hemacandra wrote a big commentary on eight Adhyāyas which is called the Brhadvịtti. He had written a small commentary on all the Sūtras which is called the Laghuvịtti. He had also written a small commentary on 1671 important Sūtras which is called the Rahasyavrtti. This present edition contains the Rahasyavrtti. This critical edition is based on the only palm-leaf ms. written in 1218 of Vikram erå. The description of this ms. has been given by us in Gujārati and Saņsksta introductions. In editing this work I am very much helped by my disciple Muni Dharmacandravijaya and his disciple Muni Puņdarīkaratnavijaya. Sādhvī Jinendraprabhāśrī who is the grand disciple of my revered mother Sadhvi Manoharaśrīji, has helped me in various ways. Mr. Mayūra the son of V.T.Shah of Pātana has carried out all the computer composition work. This is the fruit of the labour of all these that this work has been brought out. I am highly grateful to all these. PALITANA Pin.364 270 Date 20-12-94 Muni Jambuvijaya the son and disciple of H.Holiness Munirāja Śrī BHUVANAVIJAYAJI MAHĀRĀJA Page #29 -------------------------------------------------------------------------- ________________ श्रीसिद्धाचलमण्डनश्रीऋषभदेवस्वामिने नमः । श्री शान्तिनाथाय नमः । . श्री शवेश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः। श्री पुण्डरीकस्वामिने नमः। श्री गौतमस्वामिने नमः। पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्येभ्यो नमः । જિન તેરે ચરણ કી શરણ ગ્રહું. (પ્રસ્તાવના) અનંત ઉપકારી પરમકૃપાળુ અરિહંત પરમાત્મા, તથા પરમ ઉપકારી પૂજ્યપાદ પિતાશ્રી ગુરુદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજની અનંત કૃપાથી, તાડપત્ર ઉપર લખેલી પ્રાચીનતમ એક માત્ર પ્રતિને આધારે સંપાદિત થયેલા, પરમ વિદ્વાન્ આચાર્યભગવાન્ શ્રી દેવચંદ્રસૂરીશ્વરજી મહારાજના શિષ્યરત્ન, કલિકાલસર્વજ્ઞ, આચાર્ય ભગવાન શ્રીહેમચંદ્રસૂરીશ્વરજી મહારાજે રચેલા સ્વોપન્નરહસ્યવૃત્તિવિભૂષિત શ્રી સિદ્ધહેમચંદ્રશબ્દાનુશાસનને પ્રકાશિત કરતાં આજે અમને અત્યંત આનંદનો અનુભવ થાય છે. આચાર્યભગવાન શ્રી હેમચન્દ્રસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનવૃત્ત આચાર્ય ભગવાનશ્રી હેમચન્દ્રસૂરીશ્વરજી મહારાજનો જન્મ ધંધુકામાં વિક્રમસંવત્ ૧૧૪૫ કાર્તિકી પૂર્ણિમાને દિવસે થયો હતો. પિતાનું નામ ચાચિગ હતું. માતાનું નામ પાહિની હતું. તેમનું નામ ચાંગદેવ રાખવામાં આવ્યું હતું. તેમની દીક્ષા પ્રભાવનચરિત્રમાં જણાવ્યા પ્રમાણે વિક્રમ સંવત્ ૧૧૫૦ માં થઇ હતી. પરંતુ બીજા ગ્રંથોમાં જણાવ્યા પ્રમાણે તેમની દીક્ષા વિક્રમ સંવત્ ૧૧૫૪માં મહાસુદિ ૧૪ શનિવારને દિવસે ખંભાતમાં થઈ હતી. દીક્ષા સમયે તેમનું સોમચંદ્ર નામ રાખવામાં આવ્યું હતું. વિક્રમ સંવત્ ૧૧૬૬માં નાગપુર (નાગોર) માં તેમને આચાર્યપદવી આપવામાં આવી હતી. ત્યારે તેમનું હેમચન્દ્રસૂરિ નામ રાખવામાં આવ્યું હતું. જ્યારે તેમને આચાર્ય પદવી આપવામાં આવી ત્યારે તેમની માતા Page #30 -------------------------------------------------------------------------- ________________ પાહિનીએ પણ દીક્ષા લીધી હતી. પાહિની સાધ્વીનો સ્વર્ગવાસ વિક્રમસંવત્ ૧૨૧૧માં થયો હતો. આચાર્ય ભગવાન હેમચન્દ્રસૂરિજી મહારાજનો સ્વર્ગવાસ વિક્રમસંવત્ ૧૨૨૯માં પાટણમાં થયો હતો. આજથી લગભગ સાડા આઠસો વર્ષ પૂર્વે, તે સમયના ગુર્જરદેશાધિપતિ મહારાજા સિદ્ધરાજ જયસિંહદેવની પ્રાર્થનાથી, વિશ્વવિખ્યાત કલિકાલસર્વજ્ઞ આચાર્યભગવાન્ શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજે શ્રી સિદ્ધહેમચંદ્રશબ્દાનુશાસન નામના સર્વાંગસંપૂર્ણ અત્યંત શ્રેષ્ઠ સંસ્કૃત-પ્રાકૃત ભાષાના વ્યાકરણની અણહિલપુરપત્તન-પાટણમાં રચના કરી હતી. મહારાજા સિદ્ધરાજે હાથીની અંબાડી ઉપર આ ગ્રંથને પધરાવીને, પાટણ નગરમાં એની ભવ્ય શોભાયાત્રા કાઢીને એનું અતિભવ્ય સન્માન કર્યું હતું અને પોતાના રાજ્યમાં એના પઠન-પાઠનની મોટા પાયે વ્યવસ્થા કરી હતી. ત્યારથી સમગ્ર શ્રી જૈન શ્વેતાંબર સંઘમાં આ વ્યાકરણના પઠન-પાઠનનો પ્રચાર અત્યંત સુંદર રીતે ચાલ્યો આવે છે. ગુજરાતના વિદ્યાપ્રેમી મહારાજા સિદ્ધરાજે કેવા સંજોગોમાં આચાર્યભગવાનું શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજને વ્યાકરણ રચવા માટે વિનંતિ કરી હતી, તથા આ.ભ.શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજે કેવી રીતે કેવું મહાત્ વ્યાકરણ કેટલા અલ્પસમયમાં તૈયાર કર્યું હતું એ વિશે, આ.ભ.શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજના જીવન-કવન વિષે, તથા મહારાજા સિદ્ધરાજ જયસિંહ તથા પરમહંત મહારાજા કુમારપાલ આ બંને રાજવીઓના અત્યંત પ્રીતિપાત્ર તથા પ્રતિબોધક સગુરૂ તરીકે તેમણે કુનેહપૂર્વક જે અભુત ભાગ ભજવ્યો હતો એ વિષે ઘણા અભ્યાસીઓ તથા વિદ્વાનો તરફથી આજ સુધી અનેક ભાષાઓમાં ખૂબ ખૂબ લખાયું છે અને ખૂબ પ્રસિદ્ધ છે. એટલે એ વિષે વિસ્તાર ન કરતાં સંક્ષેપમાં જ લખવાનું વિચાર્યું છે. વળી આ પાઠ્ય પુસ્તક હોવાને લીધે, પ્રસ્તાવનાનાં ઘણાં પત્રોથી પુસ્તકનું કદ ઘણું વધી ન જાય તેનો પણ ખ્યાલ રાખવાનો છે. સિદ્ધહેમ૦ ના આઠ અધ્યાયો છે. પ્રત્યેક અધ્યાયમાં ચાર પાદ છે. દરેક અધ્યાય તથા પાદમાં ન્યૂનાધિક સૂત્રો છે. તે નીચેના કોષ્ટકથી જણાશે. ૧. રાજનગર (અમદાવાદ)ની જૈનગ્રંથપ્રકાશક સભા તરફથી વિક્રમ સંવત ૨0૭માં પ્રકાશિત બૃહન્યાસ તથા બૃહદ્રવૃત્તિ સહિત સિદ્ધહેમ ના પ્રથમ વિભાગમાં પં. અંબાલાલ પ્રેમચંદભાઇએ લખેલા ઉપોદઘાતમાં ઘણી ઘણી જાણવા યોગ્ય વાતો લખી છે. તેમાં પૃ.૨૨માં જણાવ્યું છે કે ‘વિક્રમ સંવત્ ૧૧૯૩માં સિદ્ધરાજે તેમને વ્યાકરણ રચવાની પ્રેરણા કરી અને વિ.સં. ૧૧૯૪ના અંતે કે વિ.સં. ૧૯૯૫ના પ્રારંભમાં આ ગ્રંથ સાંગોપાંગ પુરો થયો હશે.' Page #31 -------------------------------------------------------------------------- ________________ પાદ ૧ | પાદ રે પાદ ૩ | પાદ ૪ સૂત્રસંખ્યા ૬૫ ૪૧ ૧૨૪ ૧૦૫ ૯૩ ૧૧૩ ૨૪૧ ૪૬૦ ૧૫૬ ૧૦૮ (૧૧૫. પર૧ ૧૨૩ ૧૨૨ પ્રથમ અધ્યાય દ્વિતીય અધ્યાય તૃતીય અધ્યાય ચતુર્થ અધ્યાય પંચમ અધ્યાય ષષ્ઠ અધ્યાય સપ્તમ અધ્યાય અષ્ટમ અધ્યાય ૪૨ ૧૧૮ ૧૬૩ ૧૨૧ ૧૭૪ ૧૪૩ ૧૯૭ ૨૭૧ ૧૪૧ ૧૮૫ ૧૪૫ ૧૭ર ૨૧૮ ૨૧૯ ૧૮૨ ૧૮૨ ૪૮૧ ૪૯૮ ૬૯૨ ૬૭૩ ૧૧૧૯ ૧૨૨ ૪૪૮ એકંદર સૂત્રસંખ્યા ૪૬૮૫ છે. તેમાં સાત અધ્યાયમાં સંસ્કૃત ભાષાનું વ્યાકરણ છે. અને આઠમા અધ્યાયમાં પ્રાકૃત-શૌરસેનીમાગધી-પૈશાચી-ચૂલિકાપૈશાચી-અપભ્રંશ એમ છ ભાષાઓનું વ્યાકરણ છે કે જે પ્રાકૃત વ્યાકરણના નામથી સુપ્રસિદ્ધ છે. એટલે સંસ્કૃત વ્યાકરણના ૩૫૬૬ સૂત્રો છે. બાકીનાં ૧૧૧૯ પ્રાકૃત વ્યાકરણનાં સૂત્રો છે. આ વ્યાકરણનાં પ્રકરણોની વિષયરચનાનો ક્રમ આ મુજબ છે. 1. સંજ્ઞા પ્રકરણ અધ્યાય ૧ પાદ ૧ ૨. સ્વરસંધિ પ્રકરણ અધ્યાય ૧ પાદ ૨ ૩. વ્યંજન સંધિ પ્રકરણ અધ્યાય ૧ પાદ ૩ ૪. નામ પ્રકરણ અધ્યાય ૧ પાદ ૪ અધ્યાય ૨ પાદ ૧ ૫. કારક પ્રકરણ અધ્યાય ૨ પાદ ૨ ૬. ષત્રાણત્વ પ્રકરણ અધ્યાય ૨ પાદ ૩ ૭. સ્ત્રી પ્રત્યય પ્રકરણ અધ્યાય ૨ પાદ ૪ ૮. સમાસ પ્રકરણ અધ્યાય ૩ પાદ ૧-૨ ૯. આખ્યાત પ્રકરણ અધ્યાય ૩ પાદ ૩-૪ અધ્યાય ૪ પાદ ૧-૪ ૧૦. કૃદન્ત પ્રકરણ અધ્યાય ૫ પાદ ૧-૪ Page #32 -------------------------------------------------------------------------- ________________ ૧૧. તદ્ધિત પ્રકરણ અધ્યાય ૬ પાદ ૧ થી ૪ અધ્યાય ૭. પાદ ૧ થી ૪ ૧૨. પ્રાકૃત વ્યાકરણ અધ્યાય ૮ પાદ ૧ થી ૪ સમગ્ર વ્યાકરણ ઉપર આચાર્યશ્રીએ પોતે જ વિસ્તારથી વૃત્તિ રચેલી છે. અને તેમણે જ રચેલી લઘુવૃત્તિની અપેક્ષાએ આ વૃત્તિ મોટી હોવાથી બૃહદ્ઘત્તિના નામથી પ્રસિદ્ધ છે. આ ઉપરાંત, આચાર્યશ્રીએ ત્રણ વૃત્તિઓ સંસ્કૃત વ્યાકરણ ઉપર રચેલી છે એમ સમજાય છે. એક તો લઘુવૃત્તિના નામથી સુપ્રસિદ્ધ છે કે જેના પઠન-પાઠનનો અત્યંત પ્રચાર છે. બીજી વૃત્તિ આનાથી થોડી મોટી છે. સ્વ.આ.શ્રી ક્ષમાભદ્રસૂરિજી મહારાજે એનું સંપાદન કરેલું છે. આનો અઢી અધ્યાય પુરતો ૧લો વિભાગ સુંદર અવસૂરિ સાથે છાણીથી લબ્ધિસૂરીશ્વરજૈનગ્રંથમાળામાં ૩૩માં પુસ્તક રૂપે વિક્રમસંવત્ ૨૦૦૨માં પ્રકાશિત થયો છે. તે પછી સાતમા અધ્યાય સુધીનો બીજો વિભાગ શ્રુતજ્ઞાનઅમીધારા-બેડા (રાજસ્થાન) તરફથી વિક્રમ સંવત્ ૨૦૧૧માં પ્રકાશિત થયો છે. આમાં પણ ચતુષ્કવૃત્તિ (૧૧૧ થી વારા૧૫૬), આખ્યાતવૃત્તિ (૩૩૧ થી ૪૪૧૨૨), કુવૃત્તિ (પાવાવ થી પા૪૯૦) તથા તદ્ધિતવૃત્તિ (દા૧૧ થી ૭૪૧૨૨) ના અંતે ડ્રત્યાવાર્યશ્રીદેમચંદ્રવિચિંતાયાં સિદ્ધહેમવેન્દ્રામિષાનવો જ્ઞશબ્દાનુશાસનનવૃત્તો એવો ઉલ્લેખ મળે છે. એટલે આનો પણ હસ્તલિખિત આદર્શમાં લઘવૃત્તિ તરીકે જ નિર્દેશ છે. આ ગ્રંથનો પ્રચાર અલ્પ છે. છતા પ્રસિદ્ધ લઘુવૃત્તિ કરતાં મોટી હોવાથી આનો આ.શ્રી ક્ષમાભદ્રસૂરિજી મહારાજે મધ્યમવૃત્તિ તરીકે નિર્દેશ કર્યો છે, તેમ જ અત્યારે લોકોમાં એ નામથી પ્રસિદ્ધિ હોવાથી અમે પણ મધ્યમવૃત્તિ તરીકે નિર્દેશ કર્યો છે. આ ગ્રંથનો પઠન-પાઠનમાં પ્રચાર અલ્પ છે. ત્રીજી રહસ્યવૃત્તિ છે. એમાં પણ રૂત્યવાર્યશ્રીદેવેન્દ્રવિવિતાયાં સ્વોપાસિદ્ધહેમશદ્દાનુશાસનરહસ્યવૃત્તૌ એવો ઉલ્લેખ પુષ્પિકામાં છે. તેથી આની રચના પણ આચાર્યશ્રીએ પોતે જ કરેલી છે. વિક્રમ સંવત ૧૨૧૮માં આચાર્યશ્રીના સમયમાં જ લખાયેલી આની તાડપત્રીય પ્રતિ જેસલમેરના ભંડારમાં ૧. સંધિ, નામ, કારક અને સમાસ આ ચાર પ્રકરણો ચતુષ્ક શબ્દથી વિવક્ષિત છે. ૨. ચતુષ્કવૃત્તિના संतमां इत्याचार्यश्रीहेमचन्द्राचार्यविरचिते सिद्धहेमचन्द्राभिधानलघुव्याकरणे चतुष्कवृत्तिर्लध्वी परिपूर्णा એવો ઉલ્લેખ છે. ૩. ફવૃત્તિના અંતમાં.. રેમન્દ્રીવાર્યવિરચિતાર્યા યુવૃત્તી એવો ઉલ્લેખ છે. Page #33 -------------------------------------------------------------------------- ________________ અત્યારે પણ વિદ્યમાન છે. આની અમે J. સંજ્ઞા રાખી છે. આ રહસ્યવૃત્તિ મહેસાણાના જૈનશ્રેયસ્કર મંડળ તરફથી વિક્રમ સંવત ૨૦૦૭ માં પ્રકાશિત થયેલી છે. આની અમે M. સંજ્ઞા રાખી છે. આના સંપાદક સ્વ. પં. પ્રભુદાસ બેચરદાસ પારેખ છે. પ્રસ્તાવનામાં ઘણી જાણવા લાયક બાબતો તેમણે લખેલી છે. તેમણે આની પ્રસ્તાવનામાં (પૃ. ૨ માં) જણાવ્યું છે કે – “આ રહસ્યવૃત્તિમાં અષ્ટાધ્યાયીનો કમ જળવાયેલો છે. છતાં જે વિષયો પ્રાથમિક અભ્યાસીઓને જાણવા બહુ જરૂરી નથી, તેને લગતા સૂત્રો-વૃત્તિ-ઉદાહરણ વિગેરે કમી કરી નાંખેલા છે. કોઈ કોઈ ઠેકાણે આગળ પાછળના સૂત્રોનો નિર્દેશ પણ કરેલો છે. - જે સૂત્રો આપવામાં આવેલાં નથી, છતાં સાધનિકામાં કોઈ કોઈ ઠેકાણે જેની જરૂર પડી છે તો ત્યાં શેષાધિકારથી સૂચિત કરીને તેનો ઉપયોગ કરવામાં આવ્યો છે. અને તે જાતની ભલામણ પણ કરવામાં આવી છે. આ રહસ્યવૃત્તિનો પ્રચાર સારી રીતે થવાની સંભાવનાથી આ સંસ્થાએ તે છપાવવાની પ્રવૃત્તિ હાથ ધરી હતી, કેમકે-તેમાં અષ્ટાધ્યાયીનો કમ જળવાયેલો હોવાથી આ વૃત્તિ મોઢે કરનારને લઘુવૃત્તિ-મધ્યમવૃત્તિ તથા બૃહદ્રવૃત્તિમાં પ્રવેશ સહેલાઈથી થઈ શકે તેમ છે, તેમાં શંકાને સ્થાન નથી. વળી, એ ત્રણેય વૃત્તિઓ મોઢે કરવામાં વધારે વખત તથા શક્તિ આપવી પડે તેમ છે. ત્યારે આ વૃત્તિનું પ્રમાણ લગભગ અઢી હજાર શ્લોક પ્રમાણ હોવાથી વખત તથા શક્તિ એટલા વાપરવા પડે તેમ નથંી. છતાં, વ્યાકરાણનો ખાસ ઉપયોગી ભાગ બધો આવી જાય છે. અને આટલો મુખ્ય ભાગ મોઢે કરવાથી પરિશ્રમી અને બુદ્ધિશાળી અભ્યાસી ઉપરના બીજા મોટા ગ્રંથોની મદદથી પોતાના જ્ઞાનમાં વધારો કરી શકશે જ. લઘુહેમ પ્રક્રિયાનું પાગ શ્લોકપ્રમાણ તો આના જેટલું જ છે. પરંતુ તેનો અભ્યાસી લઘુવૃત્તિ વગેરેમાં સહેલાઈથી પ્રવેશ કરી શકતો નથી. કેમકે પ્રક્રિયાક્રમ હોવાથી અષ્ટાધ્યાયીકમના બ્રહવૃત્તિ વગેરેમાં તેને મુંઝવણ જ થાય છે. ત્યારે આ વૃત્તિના અભ્યાસીને તે મુંઝવણ નડશે નહીં. આચાર્ય મહારાજ શ્રીવિજયક્ષમાભદ્રસૂરીશ્વરજી મહારાજ તરફથી એક લિખિત પ્રતિ મળી હતી. તેના ઉપરથી, તથા તે પ્રતિ જેના ઉપરથી ઉતારવામાં આવી હતી, તે બીજી મૂળ પ્રતિ શ્રી જૈનાનન્દ ગ્રંથ ભંડાર સુરતની હતી. બન્નેયને આધારે આ વૃત્તિ પ્રસિદ્ધ કરવામાં આવી છે. બન્નેય પ્રતો અશુદ્ધ હતી. છતાં લઘુવૃત્તિ તથા સિદ્ધહેમના આધારે સંશોધન કરવામાં હરકત પડે તેમ નહોતું. તેથી આ વૃત્તિનું સંશોધન કરવામાં લઘુવૃત્તિ વગેરેનો સારી રીતે આશ્રય લેવામાં આવ્યો Page #34 -------------------------------------------------------------------------- ________________ કેટલેક ઠેકાણે જરુરી જણાયું ત્યાં સૂત્રો, વૃત્તિ, ઉદાહરણ, પ્રતિ ઉદાહરણ સાથે લઘુવૃત્તિ ઉપરથી અમે ઉમેરા પણ કર્યા છે.” આ જૈનાનન્દ ગ્રંઘ ભંડાર (જૈનાનંદ પુસ્તકાલય) - સુરતની પ્રતિ મેળવવા માટે અમે ઘણો ઘણો પરિશ્રમ કર્યો, છતાં હજુ સુધી અમને એ મળી શકી નથી. વળી બીજા અમારા પરિચિત પાટણ તથા ખંભાત આદિના ભંડારોમાં પણ આ પ્રતિ નથી. એટલે જેસલમેરની વિક્રમસંવત્ ૧૨૧૮માં તાલપત્ર ઉપર લખેલી એક માત્ર પ્રતિનો જ અમે આ રહસ્યવૃત્તિના સંપાદન-સંશોધનમાં ઉપયોગ કરેલો છે. M. માં છાપેલાં અનેક સૂત્રો J. માં નથી. J. પ્રતિમાં થોડીક અશુદ્ધિઓ લેખકદોષ આદિથી છે. છતાં J. પ્રતિ એકંદર શુદ્ધપ્રાય છે. એક અત્યંત મહત્ત્વનું સ્પષ્ટીકરણ શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસનના પ્રથમ અધ્યાયના ચોથા પાદમાં ઋતિઃ ।१।४।७०] ऋदुदितो धु(धुं Pसं3)डन्तस्य घुटि परे धुटः प्राक् स्वरात् परो नोऽन्तः ચાત્ ! મૂર્વ ! વિદ્વાન / Tોમાન્ ! ધુટીત્યર્વ-ગોમતા | આવું સૂત્ર લઘુવૃત્તિ સાથે મળે છે. પરંતુ પ્રારંભમાં ખરેખર ઋતિઃ સૂત્ર આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજે રચેલું નહોતું. આ સૂત્ર પુત્ર પ્રત્યય સામે આવે ત્યારે ઋવિત તથા વિતુ શબ્દોના ઉપાંત્યમાં ન આગમ કરવા માટે છે. પરંતુ આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજે વ્યાકરણમાં એવી રીતે ગોઠવણ કરી કે ઋવિતું તથા વત્ પ્રત્યયો જ મન્સુરી, શતૃ, યેસુ, સુ, વસ્તુ, મન્ત એમ નું ઉપાજ્યવાળા જ સ્વીકાર્યા. વસિ ત્તી નૂઃ એ રીતે છારાધ8 માં 7 નો આદેશ પણ નૅ એમ જ સ્વીકાર્યો. જેથી ઋહિત તથા હિત શબ્દોમાં ઉપાજ્યમાં ન આગમ કરવાની જરૂર જ ન રહે. અને પુત્ સિવાયના પ્રત્યયો આવે ત્યારે – નો લોપ કરવા માટે વિન્યસ્વરદ્દેિ [રાશ૬૨૪] સૂત્ર પછી મધુચુપાત્યનોડક્શન્વન્તુતિ: [રાશ૧૧૧] એ એક નવું સૂત્ર બનાવ્યું. આ સૂત્રને આધારે ન્યૂ મળ્યું તથા વિત ધાતુ સિવાયના શબ્દોની સામે જ્યારે મધુટું પ્રત્યય આવે ત્યારે ઉપાંત્ય નો લુફ થઇ જાય છે. એટલે આ પરિભાષા પ્રમાણે ઘણા જ સૂત્રોમાં અને તેની વૃત્તિમાં શબ્દભેદ થઈ ગયો. આ વાત આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજની સમકાલીન હસ્તલિખિત તાડપત્રીય પ્રતિઓ જોતાં બીલકુલ સ્પષ્ટ સમજાય છે. આ.ભશ્રી હેમચંદ્રસૂરિજી મહારાજનો સ્વર્ગવાસ વિક્રમ સંવત્ ૧૨૨૯ માં થયો છે. અમે સંશોધન માટે એકત્રિત કરેલી સિદ્ધહેમચંદ્રશબ્દાનુશાસનની હસ્તલિખિત તાડપત્ર પ્રતિઓમાં ત્રણ પ્રતિઓ નિશ્ચિત રૂપે તેમના સમયમાં જ Page #35 -------------------------------------------------------------------------- ________________ લખાયેલી છે. | વિક્રમ સંવત્ ૧૨૧૮ માં લખેલી શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસનની સ્વોપજ્ઞ રહસ્યવૃત્તિની તાડપત્રીય પ્રતિ જેસલમેરના ભંડારમાં ગ્રંથાંક ૩૦૧માં છે. આમાં ૧૬૦ પત્ર છે. પ્રતિના અંતે સંવત્ ૨૨૨૮ વર્ષે શ્રાવણ વદ્રિ ૭ વૌ મંડનીવાસ્તવ્ય श्री जाल्योधरगच्छमतानके आसदेवसुत ले० पल्हणेन श्री भद्रेश्वर(?)सूरियोग्या पुस्तिका (પુi JH) સિવિતપિતિ | અંતિમસ્તુ . આમ લખેલું છે. મૂળ પ્રતિમાં કેટલાંક પાનાં તૂટી જવા આદિ કારણે પાછળથી જુદી લેખન રીતિથી જુદા લેખકે લખીને ૧, ૨, ૩, ૪, ૫, ૬, ૧૭, ૧૮, ૧૯, ૪૮, પર, પ૩, ૬૧, ૬૨, ૬૩, ૬૪, ૭૧, ૧૦, ૧૧૮, ૧૨૦, ૧૩૫, ૧૩૭, ૧૩૮, ૧૫૦, ૧૫૮, ૧૬૦A આટલાં ૨૬ પાનાં- આ પ્રતિમાં ઉમેરેલાં છે. જો કે આ પૈકી ૧, ૨, ૪, ૬ આ નંબરનાં પાનાં તો જુની તાડપત્રીમાં પણ છે જ. એટલે ૩જા તથા પમા પાનાંનો પાઠ જ નવા પાનામાંથી અમે અહીં લીધો છે. જુનાં જે પાનાં ન હોવાને લીધે તેમાંનો જે જે પાઠ પડી ગયો છે તે નવાં જે પાનાં ઉમેરેલાં છે તેમાંથી અમે લીધેલો છે. અને આ પાઠને + ++ આવા ચિહ્નની અંદર અમે મૂક્યો છે. નવાં ઉમેરેલાં પાનાના પાઠોમાં કેટલેક સ્થળે ઘણી અશુદ્ધિ જોવામાં આવી છે. આ રહસ્યવૃત્તિમાં સાતે અધ્યાયો સંપૂર્ણ છે. પરંતુ વૃત્તિ સંક્ષિપ્ત હોવાથી સંસ્કૃત વ્યાકરણનાં એકંદર ૩૫૬૬ સૂત્રો પૈકી ખાસ આવશ્યક જણાતાં લગભગ ૧૬૭૦ સૂત્રો આમાં લીધાં છે. તેમાં જે વ્યાખ્યા આપી છે તે લઘુવૃત્તિને લગભગ મળતી હોવાથી લઘુવૃત્તિના સંશોધનમાં પણ અમને સારી ઉપયોગી થઈ છે. આ રહસ્યવૃત્તિમાં ઋવિત: [શાખા૭૦] સૂત્ર નથી. અને ડિત્યન્યસ્વરાવે પછી નીચે મુજબ ત્રણ સૂત્રો અને તેની રહસ્યવૃત્તિ છે.– મધુસુપાત્યનોડવુપુ(શ્વવુ)વિત: [રાશા?]. ૧. તે તે અધ્યાય અને તે તે પાદમાં એકંદરે કેટલાં સૂત્રો છે, અને તેમાંથી કયાં કયાં સૂત્રોની આચાર્યશ્રીએ વ્યાખ્યા નથી કરી તથા ક્રમપૂર્વક નિર્દેશ કર્યો નથી તે જણાવવા માટે રહસ્યવૃત્તિના પ્રારંભમાં અમે એક અનિર્દિષ્ટસૂત્રાંકસૂચિ આપેલી છે તે જોઇ લેવી. વળી આજ પુસ્તકમાં શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસનના સાત અધ્યાયોનો સંપૂર્ણ સૂત્રપાઠ પણ અલગ આપ્યો છે. તેમાં જોવાથી કયાં ક્યાં સૂત્રોનો રહસ્યવૃત્તિમાં ક્રમશ: ઉલ્લેખ નથી તે સ્પષ્ટ જણાશે. અભ્યાસીઓ તથા સંશોધકોની અનુકૂળતા માટે સાતે અધ્યાયોના સર્વ સૂત્રોનો અકારાદિક્રમ પણ આજ ગ્રંથમાં અમે અલગ આપ્યો છે. Page #36 -------------------------------------------------------------------------- ________________ कुञ्च्-[अञ्च्]-उदिद्वर्जस्य उपान्त्यनस्य लुक् स्यात्, न तु घुटि । महत: | શ્રેય: I ગવુંપુ(મqવુ)વિત કૃતિ ઝિમ્ ? ગ્યા | સાધ્વળ્યા | सुकन्भ्याम् । - સવUદ્રશ્ન વાસ્તુરીચો: [રાશ૧૬] श्नावर्जादवर्णात् परस्यान्तुरुपान्त्यनो लुग्वा स्यात् ई-ङयोः । तुदती तुदन्ती कुले स्त्री वा । एवं भाती भान्ती । अवर्णादिति किम् ? अदती । [अ]श्न રૂતિ વિમ્ ? સુનતી | શ્યશવ: [રાશ૭ श्याच्छवश्च परस्यान्तुरीङयोः परयोरुपान्त्यनो लुग् न स्यात् । दीव्यन्ती પત્ની ! આ ઉપરાંત જ્યાં જ્યાં શતુ આદિ પ્રત્યયોનો ઉલ્લેખ છે ત્યાં ત્યાં સર્વત્ર શતૃ મંતૃ મંતૃ વક્તવંતુ મંતુ ઘણુ ફંયંભુ મંતુ આદિ રૂપે જ ઉલ્લેખ છે. કોઇક સ્થળે અનુસ્વાર ભૂંસવાનો કોઇક વાચકે પ્રયત્ન કર્યો છે. છતાં એ સ્થળોએ પણ ઝાંખા સ્વરૂપમાં પણ અનુસ્વાર લગભગ મોટા ભાગે દેખાય છે. એટલે કૃષોડનૂઃ [ ૭૩] -વતન્ત [૧૬૭૪] તત્ર વવંતુ-ઋનિૌ તદ્રતુ [પારા૨] ઇત્યાદિ રૂપે જ આમાં સૂત્રો તથા વૃત્તિ જોવા મળે છે. બીજી તાડપત્રીય પ્રતિ વિક્રમ સંવત્ ૧૨૨૧ માં લખાયેલી છે. તેની પત્રસંખ્યા ૨૨૧ છે અને તે પાટણમાં શ્રીહમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરમાં રહેલા શ્રીસંઘવી પાડાના ભંડારમાં પેટી નં. ૧૩૭(૨) માં છે. આ પ્રતિના અંતમાં આ રીતે ઉલ્લેખ છે. – संवत् १२२१ वर्षे माघवदि ६ बुधे अद्ये[ह?]..प्राशा श्री विद्यामठे लघुवृत्तिपुस्तिका પંડિતુ વરસીદેન તેવિતા | ગુમ મહતુ તેવ-પઢિયો: ! મનં મgશ્રી // આ પ્રતિમાં ૩૩૧ થી પા૪૯૦ સુધીનાં સૂત્રો અને તેની લઘુવૃત્તિ છે. આમાં જ્યાં જ્યાં મૂળ સૂત્ર તથા વૃત્તિમાં ઋવિતું તથા વત્ પ્રત્યયોનો ઉલ્લેખ છે ત્યાં પ્રાય: સર્વત્ર ઋવિત તથા વિતુ પ્રત્યયોનો ઉલ્લેખ સંતૃ, મંg, સંતૃચ, , જીવંત એમ ઉપાજ્યમાં સાથે જ છે. જો કે કોઇ વાચકે કેટલેક સ્થળે અનુસ્વાર ભૂસવા પ્રયત્ન કર્યો છે, છતાં એ અનુસ્વારો પણ લગભગ સ્પષ્ટ દેખાઈ આવે છે. ૧. હસ્તલિખિત આદર્શોમાં શÇ મમ્ન વગેરે ઉપાંત્યવાળા પાઠો ભાગ્યેજ હોય છે. શંg ગંતુ એમ અનુસ્વાર જ લખવાની પદ્ધતિ સર્વત્ર હોય છે. હેન્દ્ર ને બદલે પણ હેમચંદ્ર જ લખવામાં આવે છે. Page #37 -------------------------------------------------------------------------- ________________ ત્રીજી પ્રતિ વિક્રમસંવત ૧૨૦૬માં લખાયેલી છે અને તે જેસલમેરમાં જિનભદ્રસૂરિસંસ્થાપિત તાડપત્રીય ગ્રંથભંડારમાં ૨૯૭ ક્રમાંકમાં છે. આમાં ૯૧ પત્ર છે. પ્રતિના અંતમાં શિવમસ્તુ સર્વમૂતાનામ્ I ઍો . ૧૬૭૮ | સંવત્ ૧૨૦૬ ભાષાદ્રિ ૧ સોમે એમ લખેલું છે. આ પ્રતિમા પાવાવ થી પા૪૯૦ સુધીનાં જ સૂત્રો તથા તેની લઘુવૃત્તિ છે. આમાં પણ મૂળ સૂત્ર તથા વૃત્તિમાં જ્યાં જ્યાં ઋહિતુ તથા સવિતુ પ્રત્યયોનો ઉલ્લેખ છે ત્યાં ત્યાં પ્રાય: સર્વત્ર સંતૃ મંતૃ મંતૂરી, વવંતુ જીવંતુ એમ ઉપાજ્યમાં નું સાથે જ ઉલ્લેખ છે. જો કે કોઇક સ્થળે કોઇ વાચકે અનુસ્વાર ભૂંસવાનો પ્રયત્ન કર્યો છે, છતાં એ અનુસ્વારો પણ લગભગ સ્પષ્ટરૂપે દેખાઈ આવે છે. બીજી તાડપત્રીય પ્રતિઓમાં લેખનસંવનો કોઈ સ્પષ્ટ ઉલ્લેખ નથી. એટલે એ પ્રતિઓ આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજની સમકાલીન છે કે ઉત્તરકાલીન એ અમે સ્પષ્ટ કહી શકતા નથી. છતાં પાટણમાં શ્રી હેમચંદ્રાચાર્ય જૈનજ્ઞાનમંદિરમાં રહેલા શ્રી સંઘવીપાડાના ભંડારની પ્રતિઓમાં પેટી નં. ૭૯(૨)માં એક તાડપત્ર ઉપર લખેલી પ્રતિ છે કે જેની અમે પરૂ સંજ્ઞા રાખેલી છે તેમાં ઋવિત: [8ાજા૭૦] સૂત્ર પાછળથી ઉમેર્યું છે એમ સ્પષ્ટ જણાઇ આવે છે. તેમાં ડિત્યન્ચસ્વ [રાછા૨૨૪] સૂત્ર પછી રહસ્યવૃત્તિમાં છે તેમ મધુશુપાત્પનો.... સૂત્ર લગભગ દોઢ લીટીમાં લખેલું વૃત્તિસહિત હતું પણ તે ભૂંસી નાખવામાં આવ્યું છે. મૂળ જગ્યા ખાલી પડેલી છે. તે સ્થાને રહસ્યવૃત્તિની જેમ આછા આછા કોઇક કોઇક અક્ષરો વાંચી પણ શકાય છે. મવડ્યો વાતુરીયો [રાશા??૬] તથા ન શ્યશવ: [રાશ૬] આ સૂત્રો તથા તેની વૃત્તિ રહસ્યવૃત્તિની જેમ સ્પષ્ટ જ વંચાય છે. છતાં કોઇક લેખકે તેમાં સુધારો-વધારો કરીને વર્તમાનમાં જેવાં આ સૂત્રો અને તેની વૃત્તિ છે તેવાં બનાવવા પ્રયત્ન કર્યો છે એમ બીલકુલ સ્પષ્ટ રીતે દેખાઈ આવે છે. આ ઉપરાંત બીજી તાડપત્ર ઉપર લખેલી લઘુવૃત્તિની અનેક પ્રાચીન પ્રતિઓમાં પણ સંતૃ વગેરે અનુસ્વારસહિત (ઉપાજ્યમાં ન સહિત) પ્રત્યયોવાળાં સૂત્રો તથા વૃત્તિના પાઠો છે. કોઇક સ્થળે અનુસ્વાર ભૂંસી નાખવામાં આવ્યો છે એમ જોઇ શકાય છે, કોઇક સ્થળે અનુસ્વાર ભૂંસવાનો રહી પણ ગયો છે, તો કોઇ સ્થળે અનુસ્વારરહિત જ પાઠો પણ છે. પરંતુ લઘુવૃત્તિની અર્વાચીન તાડપત્રીય પ્રતિઓમાં કે કાગળ ઉપર લખેલી પ્રતિઓમાં અનુસ્વાર જોવામાં આવતા નથી. સિદ્ધહેમબૃહદ્રુત્તિની તાડપત્રીય પ્રતિઓમાં પણ કોઇક કોઇક પ્રતિમાં અનેક સ્થળે અનુસ્વારસહિત પ્રત્યયો છે. કોઇક સ્થળે અનુસ્વાર ભૂંસવાનો પ્રયત્ન પણ Page #38 -------------------------------------------------------------------------- ________________ કરવામાં આવ્યો છે, પણ એ અનુસ્વાર દેખાઈ આવે છે. સિદ્ધહેમચંદ્રશબ્દાનુશાસનની મૂળમાત્રની અર્વાચીન જણાતી તાડપત્રીય પ્રતિઓમાં પ્રાય: અનુસ્વાર નથી, છતાં કોઇક સ્થળે વંતુમાં અનુસ્વાર સ્પષ્ટ પાણે દેખાય છે. આ બધું જોતાં અને વિચારતાં અમને સ્પષ્ટ રીતે લાગે છે કે પહેલાં ઋતિ: [સાજા૭૦] સૂત્ર આ.ભ.ની હેમચંદ્રસૂરિજી મહારાજે રચ્યું જ નહોતું. શંતુ, સંતુ, વંસુ, વંતુ, મંતુ, શંકુ આદિ પાઠોવાળી ઉપાજ્યમાં ન સહિત જ પ્રક્રિયા હતી. પણ પાછળથી કોઇક કાળે એ પ્રક્રિયામાં ફેરફાર કરવામાં આવ્યો એટલે ઋવિત: [૪૭૦] સૂત્ર ઉમેરવું પડ્યું અને ડિત્યન્ચસ્વ [રાશા૨૨૪] સૂત્ર પછી મધુસુપાત્ત્વનો શ્વવુતિઃ સૂત્ર કાઢી નાખવામાં આવ્યું. એટલે અનેક સ્થળોએ સૂત્રમાં તથા વૃત્તિના શબ્દોમાં ફેરફાર કરવામાં આવ્યો. આ ફેરફાર આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજે પોતે જ કર્યો છે એમ જણાય છે. કારણ કે તેમણે જ રચેલા સ્વપજ્ઞવૃત્તિસહિત પ્રાકૃત વ્યાકરણની વિક્રમ સંવત્ ૧૨૨૪ માં લખેલી ખંભાતની તાડપત્રીય પ્રતિમાં દ્વારા ૧૫૯ સૂત્રમાં વિનોનનિર્વતમત્તેરમUT मतो: । आलु इत्यादय आदेशा मतो: स्थाने यथाप्रयोगं भवन्ति भारीत मतु । લખેલો જોવામાં આવે છે, મંતુ દેખાતો નથી. વિક્રમ સંવત્ ૧૨૯૨માં તાડપત્ર ઉપર લખેલી ખંભાતના શાંતિનાથતાડપત્રીયભંડારની ૨૩૯ ક્રમાંકવાળી સિદ્ધહેમચંદ્રશબ્દાનુશાસનના મૂળ સૂત્ર પાઠની ૮૩ પત્રની પ્રતિમાં તથા બીજી પણ અર્વાચીન તાડપત્રીય પ્રતિઓમાં તથા કાગળ ઉપર લખેલી પ્રતિઓમાં ઋતિ: સૂત્ર છે જ. બધુચુપાત્પનો.... સૂત્ર નથી. અને પ્રત્યયો પણ શતૃ વગેરે જ છે એ હકીકત છે. એટલે અમે લગભગ આઠસો વર્ષોથી અને વર્તમાનમાં પણ પ્રચલિત સૂત્રપાઠ તથા વૃત્તિપાઠ પ્રમાણે જ પાઠો લઘુવૃત્તિ સહિત શ્રીસિદ્ધહેમચંદ્રાનુશાસનના મુદ્રણમાં આપ્યા છે, અને ન વાળા પાઠો પ્રાચીન તાડપત્ર પ્રતિઓમાં મળવા છતાં એનો પાઠાંતર રૂપે પણ નિર્દેશ કર્યો નથી. પરંતુ હમણાં સંશોધિત થઈને પ્રકાશિત થતી રહસ્યવૃત્તિમાં તો અમે શખ્સ નૂ વાળા જ પાઠોને સૂત્રો તથા વૃત્તિમાં આપ્યા છે એટલું સ્પષ્ટતા માટે વાચકોને-અભ્યાસીઓને જણાવીએ છીએ. કારણ કે આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજની પ્રક્રિયામાં એ મૌલિક પાઠો હતા. અત્યારે આ પ્રક્રિયા જો કે લુપ્ત થઇ ગઇ છે. છતાં મૌલિક પ્રક્રિયા તો એ જ હતી. અષ્ટાધ્યાયીકમથી ભણવા ઇચ્છતા અને આવશ્યક સંસ્કૃત સૂત્રોનું જ જ્ઞાન મેળવવા ઇચ્છતા વિદ્યાર્થીઓ માટે આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજે રચેલી રહસ્યવૃત્તિ બહુ જ Page #39 -------------------------------------------------------------------------- ________________ ११ ઉપયોગી છે. ઉપર જણાવેલી તાડપત્રીય પ્રતિઓના આધારે સિદ્ધહેમચંદ્રશબ્દાનુશાસન તથા લઘુવૃત્તિમાં નીચે જણાવેલા પાઠો લગભગ ૩૦ સૂત્રોમાં હતા. (તેના આધારે તે તે સૂત્રની વૃત્તિમાં પણ પાઠભેદો વાચકોએ સ્વયં જ સમજી લેવા.) न स्तं मन्त्वर्थे [१।१।२३], डत्यन्तु संख्यावत् [१।१।३९], अभ्वादेरन्त्वस: सौ [१।४।९०], संस्-ध्वंस्-क्वंस्वनडुहो दः [२।१।६८], मावर्णोपान्तपञ्चमवर्गान् मन्तोर्मो वः [२।१।९४], क्वंसुष् मन्तौ च [२।१।१०५], अघुटयुपान्त्यनोऽक्रुञ्चञ्चुदितः [२।१।११५], अवर्णादश्नो वान्तुरीङयोः [२।१।११६], न श्य-शव: [२।१।११७], तृन्नुदन्ताव्यय-क्वंस्वाना-ऽन्तृश्-शन्तृ-ङि-णकच्-खलर्थस्य [२।२।९०], अनजिरादिबहुस्वर-शरादीनां मन्तौ [३।२।७८], नवाद्यानि शन्तृ-क्वंसू च परस्मैपदम् [३।३।१९], घसेकस्वरात: क्वंसो: [४।४।८२], जृषोऽन्तः [५।१।१७३], क्त-क्तवन्तू [५।१।१७४], तत्र क्वंसु-कानौ तद्वत् [५।२।२], शन्त्रानशावेष्यति तु सस्यौ [५।२१२०], वा वेत्तेः क्वंसुः [५।२।२२], धारीङोऽकृच्छ्रेऽन्तृश् [५।२।२५], वाऽन्तोरिक: [६।४।१३२], इदंकिमोऽन्तुरिय किय् चास्य [७।१।१४८], अन्तोरिथट् [७।१।१६१], तदस्यास्त्यस्मिन्निति मन्तुः [७।२।१], भवन्त्वायुष्मद्दीघार्यर्देवानांप्रियैकार्थात् [७।२।९१], प्रायोऽन्तोर्द्वयसट्-मात्रट् [७।२।१५५], गुणाङ्गाद्वेष्ठेयंसू [७।३।९], कुमारीक्रीडनेयंसोः [७।३।१६], वयसि दन्तस्य दन्तः [७।३।१५१], ईयंसोः [७।३।१७७], विन्मन्तोर्णीष्ठेयंसौ लुप् [७।४।३२] આ તો સૂત્રોમાં રહેલા પાઠભેદનો જ અહીં નિર્દેશ કર્યો છે. તે તે સૂત્રોની વૃત્તિમાં તથા કોઇ કોઇ અન્યસૂત્રોની વૃત્તિમાં પણ જ્યાં જ્યાં આ પ્રત્યયોનો તથા શબ્દોનો ઉલ્લેખ છે ત્યાં ત્યાં સર્વત્ર આને અનુસારે જ પાઠભેદ સમજી લેવો, भ न स्तं मन्त्वर्थे [१।१।२३] सूत्रनी २७२यवृत्तिमा ५ सान्तं च तान्तं च मन्त्वर्थे परे पदं न स्यात् । यशस्वी । तडित्वान् । माम पाहत्मेह समायो. १६४७ सूत्रमा सर्वादिगणमा ५ भवतु ने पहले भवन्तु 418 समापो. गोश्चान्ते ... [२।४।९६] नी २७स्यवृत्तिमा पाग ईयस्वन्त ने पहले ईयन्स्वन्त २०६ सभापो. ઇત્યાદિ ઇત્યાદિ. આ પાઠભેદો અમારી મતિકલ્પનાથી આપ્યા નથી, પણ પ્રાચીન તાડપત્રીય પ્રતિઓના આધારે આપેલા છે. _ विशेष शोध ४२i अमा। मेवामां आव्यु छ शन्तृ, अन्तृ, क्तवन्तु माहि – ઉપાસ્યવાળી પ્રક્રિયા પણ કાત–વ્યાકરણમાં છે જ. કાત–વ્યાકરણની રચના લગભગ વિક્રમ સંવની પ્રથમ શતાબ્દીમાં શ્રી શર્વવર્મદેવે કરેલી છે, એમ સંશોધક વિદ્વાનો માને છે. એટલે આ વિષયમાં આ.ભ.શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજ Page #40 -------------------------------------------------------------------------- ________________ ૧ ૨ પ્રાચીન વૈયાકરણોની પરંપરાને જ ખરેખર અનુસર્યા છે. તથા, સામાન્ય રીતે સંસ્કૃત વ્યાકરણમાં ધાતુના વર્તમાનકાળ આદિ અર્થને સૂચવતા દશપ્રકારના પ્રત્યયો આવતા હોય છે. અહીં શ્રી સિદ્ધહેમચંદ્રશબ્દાનુશાસનમાં તેને માટે વર્તમાના, સપ્તમી, પુખ્યમી, હ્યસ્તની, સદ્યતની, પરીક્ષા, ૩ર:, શ્વતન, મવિષ્યન્તી, ક્રિયાતિપત્તિઃ એવાં નામો રાખેલાં છે. આમાં બીજાં બધાં નામો તો સાર્થક છે, પણ પંખ્યા અને સપ્તમી આ નામો કેમ આપેલાં છે એ એક સામાન્ય અભ્યાસીને ન સમજાય તેવી વાત છે. પરંતુ આની પાછળ પણ એક ઇતિહાસ છે. અત્યારે ઉપલબ્ધ સંસ્કૃત વ્યાકરણોમાં પાણિનિનું વ્યાકરણ સૌથી પ્રાચીન ગણાય છે. તેમાં વર્તમાનકાળ, પરોક્ષકાળ, શ્વસ્તનકાળ વગેરે સૂચવવા માટે પાણિનિએ પ્રત્યયોની ૪ (વર્તમાન કાળ), જિ (પરોક્ષ), તુમ્ (શ્વસન), સ્ટ (ભવિષ્ય), જે (વૈદિકશબ્દો માટે), જો (વિધ્યાદિ-પંચમી), ૦ (Uસ્તન), 7િ (વિધ્યાદિ=સપ્તમી), સુર્ (અદ્યતન), ૮ (ક્રિયાતિપત્તિ) આવી જુદીજ સંજ્ઞાઓ રાખેલી છે કે જે દશ લકારના નામથી પ્રસિદ્ધ છે. આમાં સે તો વૈદિક સંસ્કૃત શબ્દોમાં જ વપરાય છે, અને તે પણ હિના અર્થમાં વપરાય છે. વળી લૌકિક સંસ્કૃત શબ્દો માટે પણ, આશિષ અર્થમાં સિ ના પ્રત્યયો જ અમુક સંસ્કાર કરીને પાણિનીયવ્યાકરણમાં વાપરવામાં આવે છે. એટલે લૌકિક સંસ્કૃત શબ્દો માટે પાણિનીયવ્યાકરણમાં નેત્ સિવાય નવ જ લકારો છે. તેમાં સ્ત્રો નો નંબર પાંચમો છે, અને જિ નો નંબર સાતમો છે. એટલે તન્વીનર આદિના રચયિતા બીજા વૈયાકરણોએ સો ના પ્રત્યયો માટે પુષ્પમ અને દ્િ ના પ્રત્યયો માટે સક્ષમ એવી સંજ્ઞા પાણિનીયવ્યાકરણના ક્રમ પ્રમાણે રાખી છે. એ જ પરંપરાને અનુસરીને આ.ભ.શ્રી હેમચંદ્રસૂરિજી મહારાજે પણ અહીં શ્રી સિદ્ધદેવેન્દ્રરાજાનુરાસન માં પ્રખ્યમી અને સપ્તમી એવી સંજ્ઞા સ્વીકારેલી છે. પાણિનીયવ્યાકરણમાં ધાતુના દશ ગણો સ્વીકારેલા છે. પરંતુ કાતંત્રવ્યાકરાણમાં પાણિનિના ત્રીજા જુહોત્યાદિ ગણનો બીજા અદાદિ ગણમાં જ પેટાગણ તરીકે સમાવેશ કરેલો હોવાથી નવ ગણ થાય છે. આ.ભ.શ્રી. હેમચંદ્રસૂરિજી મહારાજે પણ એ પરંપરાને અનુસરીને અહીં હૈમવ્યાકરણમાં નવ જ ગણ આપેલા છે. ગ્રંથમાં જે પાઠ કંઇક સુધારવા જેવો લાગ્યો છે ત્યાં તે સુધારેલો પાઠ ( ) આવા કોષ્ટકમાં આપેલો છે. અમને કોઇક સ્થળે સરળતા માટે કે સ્પષ્ટતા માટે કોઇક પાઠ ઉમેરવા જેવો લાગ્યો છે તે [ ] આવા કોષ્ટકમાં આપ્યો છે. Page #41 -------------------------------------------------------------------------- ________________ ૧૩ અમે ખૂબ જ ખૂબ કાળજી રાખીને પ્રફવાંચન કર્યું છે. છતાં પણ તે તે પાઠને સુધારવા જતાં કોમ્યુટરનાં ટાઇપોમાં આગળ-પાછળ હાથ અડી જાય આદિ કારણે કોમ્યુટરમાં નવા અશુદ્ધ પાઠો આવી જાય છે, એટલે તેથી તથા દષ્ટિચૂક કે પ્રમાદથી પણ કોઈ પણ પાઠ અશુદ્ધ રહી ગયો હોય તો વાચકો એનું પ્રમાર્જન કરીને શુદ્ધ પાઠ અમને જરૂર જણાવે. અમે આભાર માનીશું અને ભવિષયમાં સુધારવા પ્રયત્ન કરીશું. ધન્યવાદ તાડપત્ર તથા કાગળ ઉપર લખેલી જેસલમેર, ખંભાત તથા પાટણની પ્રતિઓની માઈક્રોફિલ્મ, અથવા ઝેરોક્ષ કોપી તે તે ભંડારના કાર્યવાહકોએ અમને લેવા દીધી છે તે માટે તેમનો ઘણો જ આભાર માનવામાં આવે છે. તેમના સૌજન્યથી જ આ કાર્ય શક્ય બન્યું છે. જેસલમેરની તાડપત્રીય પ્રતિઓની માઇક્રોફિલ્મ લેવામાં, સેવામંદિર, રાવટી, જોધપુરના સંચાલક મહાત્યાગી જૌહરીમલજી પારેખે તથા ખંભાતની તાડપત્રીય પ્રતિઓની માઇક્રોફિલ્મ લેવામાં આદરિયાણાના જિતેન્દ્રભાઈ મણીલાલ સંઘવીએ ઘણો ઘણો પરિશ્રમ લીધો છે. મારા વિનીત શિષ્ય મુનિશ્રી ધર્મચંદ્રવિજયજી તથા તેમના શિષ્ય મુનિશ્રી પુંડરીકરત્નવિજયજીએ આ કાર્યમાં વિવિધ રીતે ઘણી સહાય કરી છે. મારાં સંસારી માતાશ્રી સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજનાં શિષ્યા સાધ્વીજીશ્રી સૂર્યપ્રભાશ્રીજીના શિષ્યા સાધ્વીજીશ્રી જિનેન્દ્રપ્રભાશ્રીજી કે જેઓ મારા વિનીત શિષ્ય મુનિશ્રી ધર્મચંદ્રવિજયજીના શિષ્ય મુનિશ્રી ધર્મઘોષવિજયજીના સંસારી સુપુત્રી છે તેઓએ પાઠભેદો જોવાનું અને નોંધવાનું તેમ જ અનેક અનેક પ્રફો વાંચવાનું અત્યંત જટિલ કાર્ય ઘણા અલ્પ સમયમાં ઘણો ઘણો પરિશ્રમ લઈને પૂર્ણ સિદ્ધ કર્યું છે. તેમના પરિવારે પણ આમાં ઘણો સહકાર આપ્યો મારાં અનંત ઉપકારી વયોવૃદ્ધ સંસારી માતુશ્રી પૂજ્ય સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજ કે જેઓ સ્વ. પૂ. સાધ્વીજીશ્રી લાભશ્રીજી મહારાજ (સરકારી ઉપાશ્રયવાળા)નાં શિષ્યા તથા બહેન છે તેમના સતત આશીર્વાદ એ મારું અંતરંગ બળ છે. મારા વયોવૃદ્ધ અત્યંત વિનીત પ્રથમ શિષ્ય દેવતુલ્ય સ્વ. મુનિરાજશ્રી દેવભદ્રવિજયજી કે જેમનો લોલાડા (શંખેશ્વરજી તીર્થ પાસે) ગામમાં વિક્રમ સંવત્ ૨૦૪૦માં કાર્તિક સુદિ બીજે, રવિવારે (તા. ૬-૧૧- ૮૩) સાંજે છ વાગે સ્વર્ગવાસ Page #42 -------------------------------------------------------------------------- ________________ ૧૪ થયો હતો તેમનું પણ આ પ્રસંગે ખૂબજ સભાવથી સ્મરણ કરું છું. પાટણના શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરના વ્યવસ્થાપક વ્રજલાલ (વરધીલાલ) ત્રિકમલાલ શાહ (વી.ટી.શાહ)ના સુપુત્ર મયૂરભાઈએ આ ગ્રંથને કોમ્યુટરથી વ્યવસ્થિત તૈયાર કરવા માટે ઘણો પરિશ્રમ લીધો છે. મૂળ પાલનપુરના વતની હાલ મુંબઈ નિવાસી સ્વ. શેઠ કીર્તિલાલ મણિલાલ મહેતાના સુપુત્રો વિજયભાઇ, પ્રબોધભાઇ, કિશોરભાઈ તથા રહિમભાઇ આદિ પરિવારે આ ગ્રંથના પ્રકાશનના સંપૂર્ણ ખર્ચનો લાભ લીધો છે. આ ગ્રંથના મુદ્રણ આદિમાં નવનીત પબ્લિકેશન્સ વાળા શ્રી નવીનભાઈ એન.શાહ તથા સંજયભાઇ નટવરલાલ વોરા (મહુડીવાળા) એ તથા માંડલના વતની શ્રી અશોકભાઈ ભાઈચંદભાઇ સંઘવીએ ઘણો જ ઘણો સહકાર આપ્યો છે તે માટે તેઓને ખૂબ ખૂબ ધન્યવાદ ઘટે છે. આ પુણ્યકાર્યમાં દેવ-ગુરૂ કૃપાએ આમ વિવિધ રીતે સહાયક સર્વને મારા હજારો હાર્દિક ધન્યવાદ અને અભિનંદન છે. મારાં સંસારી માતુશ્રીની જન્મશતાબ્દી નિમિત્તે પ્રગટ થતી આ માતા સાધ્વીજી શ્રી મનોહરશ્રીજી જન્મશતાબ્દી જૈનગ્રંથમાલાના દ્વિતીય પુષ્પ તરીકે આ ગ્રંથના પ્રકાશનની બધી જ જવાબદારી પાટણના શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરના કાર્યવાહકોએ સહર્ષ સ્વીકારી છે તે માટે તેમને પણ ધન્યવાદ ઘટે પરમકૃપાળુ દેવાધિદેવશ્રી શંખેશ્વરપાર્શ્વનાથ ભગવાન તથા પરમોપકારી પિતાશ્રી સશુરૂદેવ પૂજ્યપાદ પ્રાતઃસ્મરણીય મુનિરાજશ્રી ભુવનવિજ્યજી મહારાજના ચરણકમળમાં અનંતશ: પ્રણિપાત કરીને, જે પરમાત્માની પરમકૃપાથી અને જેમની છત્રછાયામાં રહીને આ ભગીરથ કાર્ય અલ્પ સમયમાં પૂર્ણ થઈ શક્યું છે તે શ્રી સિદ્ધાચલમંડન શ્રી ઋષભદેવ ભગવાનના કરકમળની આ ગ્રંથ રૂપી પુષ્પ દ્વારા પૂજા કરીને આજે અત્યંત આનંદ અને ધન્યતા અનુભવું છું. વિક્રમ સંવત્ ૨૦૫૧, માગશરવદિ ૨, તા. ૨૦-૧૨-૯૪ વીશા-નીમા ઉપાશ્રય પાલિતાણા Pin-364 270. પૂજ્યપાદ આચાર્યદેવશ્રીમદ્વિજયસિદ્ધિસૂરીશ્વરપટ્ટાલંકાર– પૂજ્યપાદ આચાર્યદેવશ્રીમદ્વિજયમેઘસૂરીશ્વરશિષ્યરત્નપૂજ્યપાદ ગુરૂદેવ મુનિરાજશ્રી ભુવનવિજયાન્તવાસી મુનિ જંબૂવિજય. Page #43 -------------------------------------------------------------------------- ________________ श्रीसिद्धाचलमण्डन-ऋषभदेवस्वामिने नमः । श्रीशान्तिनाथाय नमः। श्रीशद्धेश्वरपार्श्वनाथाय नमः। श्रीमहावीरस्वामिने नमः । श्रीगौतमस्वामिने नमः। पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः । आमुखम् । अनन्तोपकारिण: परमकृपालो: परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया साहाय्येन च तालपत्रोपरिलिखितैकमात्रादर्शानुसारेण संशोध्य सम्पाद्य च स्वोपज्ञरहस्यवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनं विदुषामध्येतॄणां तद्भक्तानां च पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । विरचयितारः ___ परमार्हतकुमारपालभूपालप्रतिबोधकाः कलिकालसर्वज्ञा विश्वविख्याता आचार्यभगवन्त: श्रीहेमचन्द्रसूरीश्वरा अस्य विरचयितारः । गुर्जरदेशाधिपते: सिद्धराज-जयसिंहदेवस्य प्रार्थनया ११९४ तमविक्रमसंवत्सरस्य प्रान्ते ११९५ तमविक्रमसंवत्सरस्य प्रारम्भे वा सर्वाङ्गसम्पूर्णमिदं शब्दानुशासनं विरचितमिति ऐतिह्यविद आमनन्ति । ____ आचार्यभगवतां श्रीहेमचन्द्रसूरीश्वराणां संक्षिप्तं जीवनवृत्तम् । ११४५ तमे वैक्रमे वर्षे कार्तिक्यां पूर्णिमायां धंधुकानगरे जन्म । पितुर्नाम चाचिगइति, मातुर्नामपाहिनीइति, चांगदेव इति पुत्रस्यनाम। परमविदुषामाचार्यभगवतां देवचन्द्रसूरीश्वराणां समीपे केषांचिद् मतेन वैक्रमे ११५० तमे वर्षे, अपरेषां मतेन ११५४ तमे वर्षे माघशुक्लचतुर्दश्यां शनिवासरे स्तम्भतीर्थे (खंभातनगरे) प्रव्रज्या। ११६६ तमे वर्षे नागपुरे सूरिपदे प्रतिष्ठा, पाहिन्याश्च प्रव्रज्या। प्रव्रज्यासमये Page #44 -------------------------------------------------------------------------- ________________ आमुखम् सोमचन्द्र इति नाम गुरुभि: प्रदत्तम्, सूरिपदप्रदानसमये तु हेमचन्द्र इति नाम गुरुभि: प्रदत्तम् । १२२९ तमे वर्षे पत्तने स्वर्गवासः । विस्तरेण तु जीवनवृत्तं ग्रन्थान्तरेभ्योऽवसेयम्। संस्कृत-प्राकृतशब्दानामनुशासनमष्टाध्यायीरूपेण विरचितेऽस्मिन् व्याकरणे अति अति अति सुष्ठुरूपेण विद्यते । अत्र अष्टावध्यायाः, प्रत्यध्यायं चत्वार: पादा:, प्रतिपादं च कतिपयानि सूत्राणि । तत्र कस्मिन्नध्याये कस्मिंश्च पादे कियन्ति सूत्राणीत्येतद् निम्नलिखितकोष्ठकाज्ज्ञातव्यम् - पादः १ | पाद: २ पाद: ३ | पाद: ४ | संपूर्णसंख्या ६५ ९३ २४१ ४२ ११८ १२५ १०५ १५६ ५२१ प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः १२१ १७४ १४३ १९७ २७१ १०८ ११५ १४१ २१९ १८२ १८५ १४५ १७२ २१८ ४९८ ६९२ ६७३ १११९ ४४८ .. अत्र सप्तस्वध्यायेषु संस्कृतव्याकरणं वर्तते, अष्टमे तु प्राकृत-शौरसेनीमागधी-पैशाची-चूलिकापैशाची-अपभ्रंशभाषाणां व्याकरणं वर्तते । सामान्यतः प्राकृतव्याकरणत्वेनाष्टमाध्यायस्य प्रसिद्धिः । सर्वसंख्यया ४६८५ सूत्राणि । तत्र ३५६६ संस्कृतव्याकरणसूत्राणि, १११९ प्राकृतव्याकरणसूत्राणि । Page #45 -------------------------------------------------------------------------- ________________ आमुखम् पाद १ १. संज्ञाप्रकरणम् २. स्वरसन्धिप्रकरणम् ३.व्यञ्जनसन्धिप्रकरणम ४. नामप्रकरणम् पाद २ पाद ३ पाद ४ पाद १ Moc www Page #46 -------------------------------------------------------------------------- ________________ आमुखम् चाऽगृहीतानि तेषां सूचि: पृथगेवात्र प्रदत्ता, जिज्ञासुभिरवश्यं सा विलोकनीया । अस्मिन् ग्रन्थे सिद्धहेमचन्द्रशब्दानुशासनस्य सप्ताध्याय्याः संपूर्णः सूत्रपाठोऽपि अस्माभिः पृथगुपन्यस्त इति कानि कानि सूत्राणि अत्र रहस्यवृत्तौ यथाक्रमं न गृहीतानि न च व्याख्यातानि तदपि स्पष्टं ज्ञास्यते पठितृभिः । पठितॄणां संशोधकानां चानुकूल्याय सप्ताध्यायीसूत्राणामकारादिक्रमोऽपि अत्र पृथगुपन्यस्तः । किञ्चान्यत्, वैक्रमे १२१८ संवत्सरे लिखिते तालपत्रात्मके प्राचीने हस्तलिखितादर्शे कानिचित् पत्राणि त्रुटितानीति द्वाविंशतिर्नवानि पत्राणि केनचित् पश्चात् संयोजितानि । तानि चेमानि ३, ५, १७-१९, ४८, ५२, ५३, ६१-६४, ७१, १००, ११८, १२०, १३५, १३७, १३८, १५०, १५८, १६० A । नवीनपत्राणां प्रारम्भे + ईदृशं चिह्नम्, समाप्तौ च + + ईदृशं चिह्नमस्यां रहस्यवृत्तावस्माभिः उपन्यस्तम् । अतः + ++ एतच्चिह्नान्तर्गत: पाठो नूतनतालपत्रसत्क इति ज्ञेयम् । प्राचीनेषु तालपत्रेषु प्रायः शुद्धः पाठः, नूतनेषु तालपत्रेषु अशुद्धपाठा अपि बहवो दृश्यन्त इत्यपि ध्येयम् । ये केचन पाठा मूलादर्शे नासन् किन्तु पश्चात् केनचित् पत्रस्य उपरितने भागे अधस्तने भागे पार्श्वयोर्वा संशोध्य संस्कृत्य वा निर्दिष्टास्ते पाठाः टिप्पणेषु सं० इति रूपेण सं० इति संकेतेन सह अस्माभिरत्र निर्दिष्टाः, ये तु मूलादर्शस्थाः पाठास्ते मू० इत्येवं मू० इति संकेतेन सह निर्दिष्टाः । महता प्रयत्नेन विहितेऽपि संशोधने या: काश्चन अशुद्धयः अस्माकं मतिदोषाद् दृष्टिदोषाद्वा जाता यदि दृष्टिगोचरा भवेयुः तर्हि ताः स्वयमेव पठितृभिः प्रमार्जनीया अस्मभ्यमपि च निवेद्याः । वयं तेषामुपकारं मंस्यामहे । अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि, विशेषतस्तु इमानत्र वयं संस्मरामः । परमोपकारिणी परमपूज्या वयोवृद्धा मम माता साध्वीश्रीमनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं महत् साहायकं सर्वैः प्रकारै र्विधत्ते । ४ A - Page #47 -------------------------------------------------------------------------- ________________ मम दिवंगतोऽन्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति । ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यश्च मुनिपुण्डरीकरत्नविजयः मुद्रितप्रारम्भिकपत्रसमूह (प्रुफ) पठन - परिशिष्टविधानादिषु अनेकविधेषु कार्येषु महद् महत् साहायकमनुष्ठितवन्तौ । मम मातुः साध्वीश्री मनोहर श्रियः शिष्यायाः साध्वीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री जिनेन्द्रप्रभाश्रिया पाठभेदसंग्रहादिकं प्रभूतं प्रभूतं कार्यं महता महता परिश्रमेण विहितम् । पाटणनिवासिन: त्रिक्रमलालात्मजश्रेष्ठिश्रीब्रजलालमहोदयस्य सुपुत्रः मयूर : कोम्प्युटरद्वारा सर्वमिदं महता परिश्रमेण मुद्रितवान् । मम मातुः पुण्यनाम्ना संकलितायां माता साध्वीजी श्रीमनोहरश्रीजीजन्मशताब्दीजैनग्रन्थमालायां द्वितीयपुष्परूपेण ग्रन्थोऽयं प्रकाश्यत इति मे महानानन्दः । आमुखम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शतेश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराज श्री भुवनविजयजीमहाराजानां चरणेषु अनन्तश: प्रणिपातं विधाय येषां परमात्मनां कृपया साहाय्याच्च कार्यमिदं सिद्धं तेषां परमकृपालूनां श्रीसिद्धाचलतीर्थे मूलनायकरूपेण विराजमानानां श्री ऋषभदेवभगवतां करकमलमेतद्ग्रन्थात्मकेन पुष्पेण पूजयित्वा अद्य परमानन्दमनुभवामि । विक्रमसंवत् २०५१ मार्गशीर्षकृष्णद्वितीया (मम मातुर्जन्मतिथिः) भौमवासरः ता. २०१२-९४ पालीताणा (गुजरातराज्यम्) Pin 364270 इत्यावेदयति - पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्य पूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः Page #48 -------------------------------------------------------------------------- ________________ अत्रेदमादावश्यमवधेयम् - आचार्यभगवतां श्री हेमचन्द्रसूरीणां स्वर्गवासो वैक्रमे १२२९ वर्षे समजनि । तेषां विद्यमानतायां तालपत्रोपरि लिखितास्त्रयः श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य आदर्शाः समुपलभ्यन्ते । तत्र विक्रमसंवत् १२०६ मध्ये तालपत्रोपरि लिखिते जेसलमेरस्थे २९७ ग्रन्थाङ्कयुते J1 आदर्श ५।१।१ त: ५।४।१० पर्यन्तं सूत्राणि लघुवृत्तिसहितानि सन्ति। विक्रमसंवत् १२२१ मध्ये तालपत्रोपरि लिखिते पाटणनगरस्थे संघवीपाडाभंडारसत्के १३७(२) ग्रन्थाङ्कयुते P3 आदर्शे ३।३।१ त: ५।४।१० पर्यन्तं सूत्राणि लघुवृत्तिसहितानि सन्ति । विक्रमसंवत् १२१८ मध्ये तालपत्रोपरि लिखिते जेसलमेरस्थे ३०१ ग्रन्थाङ्कयुते आदर्श सर्वेऽपि सप्त अध्यायाः स्वोपज्ञरहस्यवृत्तिसहिताः सन्ति । श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तसु अध्यायेषु ३५६६ सूत्राणि सन्ति, तेषु प्रायः १६७० सूत्राणि एव अस्यां रहस्यवृत्ती व्याख्यातानि । ___ एतदवलोकनेन स्पष्टमेव प्रतिभाति यद् ऋदुदितः [१।४।९०] इति सूत्रं प्रारम्भे आ.भ.श्री हेमचन्द्रसूरिभिर्नैव विरचितम् । किन्तु सर्वेऽपि ऋदितः उदितश्च प्रत्ययाः ‘शन्तृ, अन्तृ, अन्तृश्, क्वंसु, ईयंसु' ... इत्येवम् उपान्त्य 'न्' सहिता एव तैः स्वीकृताः। डित्यन्त्यस्वरादेः [२।१।११४] इति सूत्रानन्तरं च ईदृशानि त्रीणि सूत्राणि रहस्यवृत्तौ दृश्यन्ते - __ "अघुटयुपान्त्यनोऽळूचुचु(ऽक्रुञ्चञ्चु)दितः [२।१।११५] कुञ्च-[अञ्च्]-उदिद्वर्जस्य उपान्त्यनस्य लुक् स्यात्, न तु घुटि । महतः । श्रेयः । अकुंचुंचु(अकुञ्चञ्चु)दित इति किम् ? कुञ्चा। साध्वञ्चा। सुकन्भ्याम् । अवर्णादश्नो वाऽन्तुरीङ्योः [२।१।११६] भावर्जादवर्णात् परस्यान्तुरुपान्त्यनो लुग् वा स्यात् ई-ङयोः । तुदती तुदन्ती कुले स्त्री वा । एवं भाती भान्ती । अवर्णादिति किम् ? अदती । [अ]श्न इति किम् ? लुनती । न श्यशवः [२।१।११७] श्याच्छवश्च परस्यान्तुरीङयोः परयोरुपान्त्यनो लुग् न स्यात् । दीव्यन्ती । पचन्ती।" उपरिनिर्दिष्टादर्शत्रयानुसारेण प्राचीने सिद्धहेमचन्द्रशब्दानुशासने एवंविधानि सूत्राणि आसन् - Page #49 -------------------------------------------------------------------------- ________________ न स्तं मन्त्वर्थे [१।१।२३], डत्यन्तु संख्यावत् [१११/३९], अभ्वादेरन्त्वसः सौ [११४/९०], संस्-ध्वंस्-क्वस्वनडुहो दः [२।११६८], मावर्णोपान्तपञ्चमवर्गान् मन्तोर्मो वः [२।१।९४], क्वंसुष् मन्तौ च [२।१।१०५], अघुटयुपान्त्यनोऽक्रुञ्चञ्चुदितः [२।११११५], अवर्णादश्नो वान्तुरीङयोः [२-१-११६], न श्यशवः [२।१।११७], तृन्नुदन्ताव्यय-क्वस्वाना-ऽन्तृश्-शन्तृ-ङि-णकच्-खलर्थस्य [२/२/९०], अनजिरादिबहुस्वर-शरादीनां मन्तौ [३।२/७८], नवाद्यानि शन्तृवंम् च परस्मैपदम् [३।३।१९], घसेकस्वरातः क्वंसु-कानौ तद्वत् [५/२/२], शन्त्रानशावेष्यति तु सस्यौ [५/२/२०], वा वेत्तेः क्वंसुः [५/२/२२], धारीडोऽकृच्छ्रेऽन्तृश् [५/२/२५], वाऽन्तोरिकः [६।४।१३२], इदंकिमोऽन्तुरिय किय चास्य [७।१।१४८], अन्तोरिथट् [७।१।१६१], तदस्यास्त्यस्मिन्निति मन्तुः [७/२।१], भवन्त्वायुष्मदीर्घायुर्देवानांप्रियैकार्थात् [७/२।९१], प्रायोऽन्तोसट्मात्रट् [७/२।१५५], गुणाङ्गाद्वेष्ठेयंसू [७३।९], कुमारीक्रीडनेयंसोः [७।३।१६], वयसि दन्तस्य दन्तृः [७/३।१५१], ईयंसोः [७।३।१७७], विन्मन्तोर्णीष्ठेयंसौ लुप् [७४/३२] वृत्तावपि च एतदनुसारेणैव सर्वत्र पाठ आसीत् । प्राचीनतमादर्शावलोकनादेतत् स्पष्टमेवावसीयते । इयं च 'शन्तृ' इत्यादिरूपा 'न्' उपान्त्यवती प्रक्रिया कातन्त्रव्याकरणेऽस्त्येव । आचार्यश्रीहेमचन्द्रसूरिभिरपि इयमेव आदौ स्वीकृता, किन्तूत्तरावस्थायां तैरेव परिवर्त्य 'शतृ' इत्यादिरूपा विहितेति प्रतीयते । पाणिनीयव्याकरणे धातूनां रूपाणि 'लट्, लिट्, लुट्, लुट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लुङ्' इति दशलकारानुसारेण भवन्ति, तत्र 'लेट्' प्रत्यया वैदिकसंस्कृतशब्देष्वेव प्रयुज्यन्ते, अतो लौकिकसंस्कृतशब्देषु नवैव लकाराः, अतो 'लोट्' प्रत्ययानां पञ्चमी इति 'लिङ्' प्रत्ययानां च सप्तमी इति संज्ञा कातन्त्रे स्वीकृता । आचार्यश्रीहेमचन्द्रसूरिभिरपि सैव आदृता । किञ्च, जुहोत्यादिगणस्य अदादिगणेऽन्तर्भावं विधाय नवैव गणाः कातन्त्रे स्वीकृताः । एवमेव हैमव्याकरणेऽपि । एवमनेकेषु स्थलेषु कातन्त्रव्याकरणानुसरणं सिद्धहेमचन्द्रशब्दानुशासने दृश्यते । कातन्त्रव्याकरणं वैक्रमे प्रथमे शतके ततः प्राग् वा विरचितं शर्ववर्मणा इति संशोधकाः कथयन्ति । एतच्च गूर्जरभाषायां लिखितायां प्रस्तावनायां [पृ० ६-११] विस्तरेण चर्चितमस्माभिः । विशेषतो जिज्ञासुभिस्तत्र विलोकनीयम् । Page #50 -------------------------------------------------------------------------- ________________ ४२ अनिर्दिष्टसूत्राङ्कसूचिः [आचार्यश्रीहेमचन्द्रसूरिभिरत्र श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य रहस्यवृत्तौ यानि सूत्राणि न व्याख्यातानि क्रमशश्वानिर्दिष्टानि तेषां सूत्राणां प्रत्यध्यायं प्रतिपादं च अङ्कात्मिका सूचिरत्रोपन्यस्यते] अध्यायः पादः | मूलसूत्र- अनिर्दिष्टसूत्राणि निर्दिष्टसंख्या सूत्राणि २५, ३०-३६, ३८-४२ = १३ २-५, ७-११, १४-२०, २२, २५, २६, ३२, ३३, ३६, ३९, ४० = २४ १०-१३, १५-१९, २५, २९, ३१-३८, ४४, ४७, ४८, ५४, ५६, ५८, ५९ = २६ ६०, ७० = २. | ३०, ३२, ४४, ६१, ९५-१०१ ४१ ३ १०७ ६५ ७, १४-२३, २६-२८, ३४-३९, ४६, ४७, ४९, ५६-६०, ६६, ६७, ७२-७४, ७८, ८२, ८४, ८५, ८७, ९७, ९९-१०५, १०७, ११०-११६, ११९-१२४ = ६० ९-१४, १६-३५, ३७-६२, ६४-९६, १००, १०४, १०५ = ८८ ६-१०, १२, १७, २१-३०, ३३, ३४, ३६-७०, ७४, ७५, ७८-८५, ८९, ९०, ९३, ९४, ४ ३४ Page #51 -------------------------------------------------------------------------- ________________ निर्दिष्ट अध्यायः पाद: । मूलसूत्र- अनिर्दिष्टसूत्राणि संख्या सूत्राणि १६३ ३-१७, २३-२५, २७-३६, ३८, ४०, ४१, ४३-४६, ४८, ५३, . ५५-५७, ६०, ६१, ६३, ६५-६९, ७४, ७८-८७, ८९-९५, ९७, १००-११५, ११८-१४७, १४९-१५९, १६१-१६३ = १२७ ५, १०-४८, ५१-५६, ६५, ७१, ६१ ७३-७६, ८०-८४, ८७, ८९, ९०, ९४-१०३, १०५, १०६, १०९, ११०, ११२, ११४, ११५, ११८, १२०, १२१, १२६-१२८, १३१-१३३, १३९, १४०, १४२, १४४, १४५, १४७, १४८, १५०, १५६ = ९५ ४, २३-९४, ९६-९९, १०१-१०८ = ८५ ३१-३३, ४५, ८५, ८७-९४ = | ८१ १३ ७-११, १३-१५, २६, ४९, ६१, । १०१ ६६, ६७, ९३, ९९, १०१, ११२, ११४, १२०, १२१ = २० ५, ११, १३-१५, १९, २५, २७-३२, ३६, ३७, ४७, ५४, ७३, ७५, ८०, ११२ = २१ ३ । ११५ । ५६, ५७, ११३-११५ - ५ Page #52 -------------------------------------------------------------------------- ________________ अध्यायः पाद. निर्दिष्टसूत्राणि ५९ मूलसूत्र- अनिर्दिष्टसूत्राणि संख्या १२२ | १३, ६५, ६६, ६९, ७०, ७३, ७७, ९३-९७ = १२ १७४ ४-६, ८, १४, १५, १८, २१-२६, ३२-३४, ३६, ३७, ३९, ४२-४६, ५१, ५५, ५७, ६१, ८४, ८६-८९, ९२-९४, ९८, ९९, १०१-१०४, १०७, १०८, ११४, ११५, ११९-१२७, १३२, १३३, १३९-१४१, १४३, १४४, १४९-१५१, १५६, १६०-१६५ = ७२ ५, ८-१०, १३, १४, १७, १८, २१, २६, २९-३२, ३४-३६, ३९, ६८-७८, ८२, ८३, ८९-९१ = ३४ १४१ २, ३, ६, २०, २१, २५, २७, २९, ३१-८१, ९२-९४, ९९, १०१, ११५, १२५, १२८, १३१, १३४-१३८ = ७३ २-८, ११-२०, २३-२५, ३०-३२, ५८, ५९, ६६, ७२, ७६, ७९, ८०, ८२-८८ = ३७ | १४३ ३-५, ९, १०, १२, १४, १६-२३, २६, ३३-४०, ४३-४६, ४९-५२, ५५-५९, ६१-६७, ७३-११३, | ११५-११९, १२१-१२३, Page #53 -------------------------------------------------------------------------- ________________ अध्यायः पादः m मूलसूत्र- | अनिर्दिष्टसूत्राणि संख्या १४५ १२७, १२९-१३४, १३६-१४३ १०८ २-४, ७, ८, १०, ११, १५-२३, २६, २७, ३२-४४, १८५ - ४७, ४९, ५१-५४, ५६, ५९-६१, ६४-६८, ७२-८४, ८६-९७, ९९, १००, १०२-११६, ११९-१४४ ११४ २१९ ७, १०-१२, १४, १५, १७ २९, ३४-६६, ६८-७३, ८१-८४, ९१, ९३, ९६, ९७, १००, १०१, १०३-१११, ११४-११७, ११९, १२०, १२५, १२६, १३०-१४७, १५२-१५६, १६१-१६४, १६६-१७४, १७७-१८०, १८२-१९०, १९३-१९७, १९९-२०३, २०५-२१९ = १५९ ४, ६-८, १२-२६, २९-३७, ३९-४१, ४४, ४५, ५२, ५३, ५५, ५६, ५८-६१, ६३-७३, ७५- ७९, ८१-१२८, १३१-१३६, १३८, १४२-१४९, १५२-१७६, १७९-१८५ = १५२ = निर्दिष्ट - सूत्राणि ३१ ६० ३३ Page #54 -------------------------------------------------------------------------- ________________ अध्यायः पादः १ Ο ३ Do मूलसूत्र- अनिर्दिष्टसूत्राणि संख्या १९७ १७२ १८२ २-११, १४, १७, २०-२४, २६, २७, २९, ३१-३४, ३६-३९, ४२, ४३, ४५-५०, ५६, ५७, ६१-१३७, १३९, १४१, १४४-१४९, १५३, १५४, १५७, १५६ १६१, १६९-१९७ ७-४४, ४८-५२, ५४-७४, ७६, ७७, ७९, ८०, ८२, ८३, ८५, ८६, १०५-१०८, ११२-१२५, १२७-१२९, १३१, १३४, १३६-१४४, १४७, १५१, १५२, १५४, १६५ - १६८, १७१, १७२ = - ११४ १२-१४, १६-२६, ३२, ३५-५१, ५६, ५७, ५९-६८, ७१, ७३, ७५, ७७-९४, ९७, १०७-११५, ११९-१२२, १२६, १२७, १२९, १३१-१४३, १४५, १४६, १४९, १५१-१६८, १७२-१७४, १७८-१८२ = १२४ = १२२ २-४, ७, ८, १०-३१, ३३, ३६, ३७, ४२, ४५-४७, ४९, ५०, ५४, ५७-६०, ६२-६६, ७१, ७२, ७६-७८, ८३, ८५, ८६, ८९-९१, ९३-९५, ९७-१०३, ११६, ११७, १२१ = ७० निर्दिष्ट - सूत्राणि ४१ ५८ ५८ Page #55 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः सिद्धहेम॰सप्ताध्यायीसूत्रपाठः सप्ताध्यायीसूत्राणामकारादि क्रमः पृष्ठम् १३६ ૬ ૩૬ १३६ विषयानुक्रमः । पंक्ति: ९ १० ५० पत्राणि १-२५ अशुद्धम् ऋतां ऋदन्तस्य ऋत इर् 77 " 77 77 77 " रहस्यवृत्तेः शुद्धिपत्रकम् 77 २६-५७ ५८-८६ ८७-१३७ १३८-१७० १७१-१८८ १८९-२१४ १-१०१ .१०२-१७० शुद्धम् ऋतां ऋदन्तस्य ऋत इर Page #56 -------------------------------------------------------------------------- ________________ श्री ऋषभदेवस्वामिने नमः। श्री शान्तिनाथाय नमः । श्री नेमिनाथाय नमः। श्री शङ्केश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः। श्री गौतमस्वामिने नमः । श्री सद्गुरुभ्यो नमः ॥ ___ॐ श्रीं ह्रीं अर्ह नमः । आचार्यभगवत्-कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरिप्रणीतं स्वोपज्ञरहस्यवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ [ प्रथमोऽध्यायः ] [प्रथमः पाद:] प्रणम्य परमात्मानं श्रेयः शब्दानुशासनम् । आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते ।।१।। अर्ह ।।१।१॥ अर्ह इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं मङ्गलार्थं शास्त्रस्याऽऽदौ प्रणिदध्महे ।।१।। सिद्धिः स्याद्वादात् ।शश२॥ स्याद्वादाद् अनेकान्तवादात् प्रकृतानां शब्दानां सिद्धिः निष्पत्ति प्तिश्च वेदितव्या ॥२॥ लोकात् ।।१।३॥ अनुक्तानां संज्ञानां न्यायानां च लोकाद् वैयाकरणादे: सिद्धिप्तिर्वेदितव्या ॥३॥ औदन्ताः स्वराः ।।१।४॥ औकारावसाना वर्णाः स्वरसंज्ञाः स्युः । अ आ इ ई उ ऊ ऋ ऋ Page #57 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं ल ल ए ऐ ओ औ ॥४॥ - एक-द्वि-त्रिमात्रा ह्रस्व-दीर्घ-प्लुताः ।।१।५॥ मात्रा कालविशेषः । एक-द्वि-त्र्युच्चारणमात्रा औदन्ता वर्णा यथासङ्ख्यं ह्रस्व-दीर्घ-प्लुतसंज्ञाः स्युः । अ इ उ ऋ ल, आ ई ऊ ऋ लु, ए ऐ ओ औ, आ ३ ई ३ ऊ ३ इत्यादि ।।५।। अनवर्णा नामी ।शश६॥ अवर्णवर्जा औदन्ता वर्णा नामिसंज्ञाः स्युः । इ ई उ ऊ ऋ ऋ ल ? ए ऐ ओ औ ॥६॥ लूदन्ताः समानाः ।।१७॥ लकारावसाना वर्णा: समाना: स्युः । अ आ इ ई उ ऊ ऋ ऋ ल ल |७|| ___ए-ऐ-ओ-औ सन्ध्यक्षरम् ।।१।८॥ ए ऐ ओ औ इत्येते वर्णाः सन्ध्यक्षराणि स्यु: ।।८।। अं अः अनुस्वार-विसौ ।११९॥ अकारावुच्चारणार्थो । अं इति नासिक्यो वर्ण: अ: इति च कण्ठ्यो यथासङ्ख्यमनुस्वार-विसर्गौ स्याताम् ।।९।। कादिर्व्यञ्जनम् ।।१।१०॥ कादिवर्णो हपर्यन्तो व्यञ्जनं स्यात् । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व, श ष स, ह ||१०|| अपञ्चमान्तस्थो धुट् ।११११११॥ वर्गपञ्चमा-ऽन्तस्थावर्जः कादिर्वर्णो धुट् स्यात् । क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, प फ ब भ, श ष स, ह ।।११।। पञ्चको वर्गः ।।१।१२॥ कादिषु वर्णेषु यो य: पञ्चसङ्ख्यापरिमाणो वर्णः स वर्ग: स्यात् । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म ॥१२॥ Page #58 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । आद्य-द्वितीय-श-ष-सा अघोषाः ।।११३॥ वर्गाणामाद्यद्वितीया वर्णाः श-ष-साश्चाघोषाः स्युः । क ख, च छ, ट ठ, त थ, प फ, श ष स ।।१३।। __ अन्यो घोषवान् ।।११४॥ अघोषेभ्योऽन्यो कादिवर्णो घोषवान् स्यात् । ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म ।।१४।। य-र-ल-वा अन्तस्थाः ।।१।१५॥ एते अन्तस्था: स्युः ।।१५।। अं-अः- क-७प-श-ष-साः शिट् ।११।१६॥ अ-क-पा उच्चारणार्थाः । अनुस्वार-विसर्गौ वज्र-गजकुम्भाकृती च वर्णी श-ष-साश्च शिट: स्युः ।।१६।। तुल्यस्थाना-ऽऽस्यप्रयत्नः स्वः ।।११७॥ स्थानं कण्ठादि । आस्ये प्रयत्न आस्यप्रयत्नः स्पृष्टतादिः । तुल्यौ वर्णान्तरेण सदृशौ स्थाना-ऽऽस्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्व: स्यात् । तत्र त्रयोऽकारा उदात्ता-ऽनुदात्त-स्वरिताः +प्रत्येकं सानुनासिकनिरनुनासिकभेदात् षट्, एवं दीर्घ-प्लुतौ । इत्यष्टादश भेदा अवर्णस्य । ते सर्वे कण्ठस्थाना विवृतकरणा: परस्परं स्वा: । एवम् इवर्णास्तावन्तस्तालव्या विवृतकरणा: स्वा: । उवर्णा ओष्ठया विवृतकरणा: स्वा: । ऋवर्णा मूर्द्धन्या विवृतकरणा: स्वा: । लवर्णा दन्त्या विवृतकरणा: स्वा: । सन्ध्यक्षराणां ह्रस्वा न सन्तीति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृततरा: स्वा:, ऐकारास्तालव्या अतिविवृततरा: स्वाः, ओकारा ओष्ठ्या विवृततरा: स्वाः, औकारा ओष्ठ्या अतिविवृततरा: स्वा: । वर्याः पञ्च परस्परं स्वा: । य-ल-वानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ ॥१७॥ ___ स्यौजसमौशस्-टाभ्यांभिस्-डेभ्यांभ्यस्-ङसिभ्यांभ्यस्-ङसोसाम्ङ्योस्सुपां त्रयी त्रयी प्रथमादिः ।।११८॥ स्यादीनां प्रत्ययानां त्रयी त्रयी यथासङ्ख्यं प्रथमा द्वितीया तृतीया चतुर्थी Page #59 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं पञ्चमी षष्ठी सप्तमी च स्यात् ।।१८।। स्त्यादिर्विभक्तिः ।१।१९॥ 'स्' इति 'ति' इति चेत्युत्सृष्टानुबन्धस्य सेस्तिवश्व ग्रहणम्। स्यादयस्तिवादयश्च सुप्-स्यामहिपर्यन्ता विभक्तय: स्युः ।।१९।। तदन्तं पदम् ।।१।२०॥ स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वम् । ददाति नः शास्त्रम् ॥२०॥ ___ नाम सिदय्व्यञ्जने ।१।११२१॥ सिति प्रत्यये यवर्जव्यञ्जनादौ च परे पूर्वं नाम पदं स्यात् । भवदीयः । पयोभ्याम् । अयिति किम् ? वाच्यति ।।२१।। नं क्ये ।१।१॥२२॥ क्ये इति क्यन्-क्यङ्-क्यवां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात् । राजीयति । राजायते । चर्मायते ।।२२।। न स्तं मन्त्वर्थे ।।१।२३॥ सान्तं तान्तं च नाम मन्त्वर्थे परे पदं न स्यात् । यशस्वी । तडित्वान् ।।२३।। मनुर्नभो-ऽङ्गिरो वति ।।१॥२४॥ एतानि वति परे पदं न स्युः । मनुष्वत् । नभस्वत् । अङ्गिरस्वत् ।।२४।। सविशेषणमाख्यातं वाक्यम् ।।१२६॥ प्रयुज्यमानैरप्रयुज्यमानैर्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वाऽऽख्यातं वाक्यं स्यात् ! धर्मो वो रक्षतु । लुनीहि ३ पृथुकाँश्व खाद । शीलं ते स्वम् ।।२।। अधातु-विभक्ति-वाक्यमर्थवन्नाम ।।१।२७॥ धातु-विभक्त्यन्त-वाक्यवर्जमर्थवच्छब्दरूपं नाम स्यात् । वृक्षः । स्वः । धवश्च । अधातु-विभक्ति-वाक्यमिति किम् ? अहन् । वृक्षान् । साधुर्धर्मं ब्रूते ||२६।। शिघुट् ।१।११२८॥ Page #60 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । जस्-शसादेश: शिघुट् स्यात् । पद्मानि । पयांसि ।।२७||+ + पुं-स्त्रियोः स्यमौजस् ।१।१।२९॥ स्यादयः पुं-स्त्रीलिङ्गयोर्युटः स्युः । राजा, राजानम्, राजानौ, राजानः । सीमा, सीमानम्, सीमानौ, सीमानः ।।२८।। अप्रयोगीत् ।।१।३७॥ इह शास्त्र उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते । यजते । चित्रीयते, नमो-वरिवश्चित्रकोऽर्चा-सेवा-ऽऽश्चर्ये [३।४।३७] इति क्यन् ।।२९।। इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्रशब्दानुशासनरहस्यवृत्ती प्रथमाध्यायस्य प्रथमः।। Page #61 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [प्रथमाध्याये द्वितीय: पाद:] समानानां तेन दीर्घः ॥१२॥१॥ समानानां तेन समानेन परेण दीर्घः स्यात् । दण्डाग्रम् । साऽऽगता । दधीदम् । नदीन्द्रः । मधूदकम् । वधूढा । पितृषभः । ऋकारः । मातृकार: ॥१॥ अवर्णस्येवर्णादिनैदोदरल् ।१।२।६॥ अवर्णस्य इ-उ-ऋ-लवर्णैः सह यथासङ्ख्यम् ‘ए ओ अर् अल्' इत्येते स्युः । देवेन्द्रः । तवेहा । मालेयम् । सेक्षते । तवोदकम् । तवोढा । गङ्गोदकम् । सोढा । तवर्षिः । तवर्कारः । महर्षिः । सर्कारः । तवल्कारः । सल्कारेण ।।२।। ऐदौत् सन्ध्यक्षरैः ।।२।१२॥ अवर्णस्य सन्ध्यक्षरैः परैः सह 'ऐ औ' इत्येतौ स्याताम् । तवैषा । खट्वैषा । तवैन्द्री । सैन्द्री । तवौदनः । तवौपगव: ।।३।। ऊटा ।।२।१३॥ अवर्णस्य परेण ऊटा सह औ: स्यात् । धौत: ॥४॥ इवर्णादेरस्वे स्वरे यवरलम् ।१।२।२१॥ इ-उ-ऋ-लवर्णानामस्वे स्वरे परे ‘य व् र् ल्' इत्येते स्युः । दध्यत्र । नद्येषा । मध्वत्र । वध्वासनम् । पित्रर्थः । क्रादि: । लित् । लाकृतिः ।।५।। एदैतोऽयाय् ।१।२।२३॥ एदैतो: स्वरे परे यथासङ्ख्यम् 'अय् आय' इत्येतौ स्याताम् । नयनम् । वृक्षयेव । नायक: । रायैन्द्री ।।६।। ओदौतोऽवाव् ।१।२।२४॥ ओदौतोः स्वरे परे यथासङ्ख्यम् ‘अव् आव्' +इत्येतौ स्याताम् । लवनम् । पटवोतु: । लावकः । गावौ ।।७|| एदोतः पदान्तेऽस्य लुक् ।१।२।२७॥ एदोद्भ्यां पदान्तस्थाभ्यां परस्याऽकारस्य लुक् स्यात् । तेऽत्र । पटोऽत्र । पदान्त इति किम् ? नयनम् ।।८।। Page #62 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । गोर्नाम्न्यवोऽक्षे ।१।२।२८॥ गोरोत: पदान्तस्थस्य अक्षे परे संज्ञायाम् अव इति स्यात् । गवाक्षः । नाम्नीति किम् ? गोऽक्षाणि ।।९।। स्वरे वाऽनक्षे ।१।२।२९॥ गोरोत: पदान्तस्थस्य स्वरे परे अव इति वा स्यात्, स चेत् परोऽक्षस्थो न' स्यात् । गवाग्रम् । गोऽग्रम् । गवेश: । गवीशः । अनक्षे इति किम् ? गोऽक्षम् । ओत इत्येव, चित्रग्वर्थः ।।१०।। इन्द्रे ।१।२।३०॥ गोरोत: पदान्तस्थस्य इन्द्रस्थे स्वरे परे अव इति स्यात् । गवेन्द्रः ।।११।। वाऽत्यसन्धिः ।१।२।३१॥ गोरोत: पदान्तस्थस्य अकारे परे सन्ध्यभावो वा भवति । गोअग्रम् । गवाग्रम् । गोऽग्रम् । अतीति किम् ? गवेङ्गितम् ।।१२।। ईदूदेद् द्विवचनम् ।११२॥३४॥ ई ऊ ए इत्येवमन्तं द्विवचनान्तं स्वरे परे असन्धि: स्यात् । मुनी इह । साधू एतौ । माले इमे । पचेते इति । ईदूदेदिति किम् ? वृक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र ।।१३।। अदोमुमी ।१।२।३५॥ अदसः सम्बन्धिनौ मु-मी इत्येतौ स्वरे परे असन्धि: स्यात् । अमुमुईचा । अमी अश्वाः ।।१४।। ओदन्तः ।।२।३७॥ ओदन्तश्चादिः स्वरे परे असन्धि: स्यात् । अहो अत्र ॥१५।। सौ नवेतौ ।।२।३८॥ सिनिमित्त ओदन्त इतौ परे असन्धिर्वा स्यात् । पटो इति । पटविति ।।१६।। अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः ।१।२।४१॥ अइउवर्णानामन्ते विरामेऽनुनासिको वा स्यात्, न चेदेते ईदूदेद् द्विवचनम् [१।२।३४-४०] इत्यादिसूत्रसम्बन्धिनः स्युः । सामँ, साम । खट्वाँ, Page #63 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं खट्वा । दधिं, दधि । कुमारी, कुमारी । मधु, मधु । अनीदादेरिति किम् ? अग्नी । अमी ।।१७|| इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्रशब्दानुशासनरहस्यवृत्तौ प्रथमाध्यायस्य द्वितीयः ।१।२।। Page #64 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [प्रथमाध्याये तृतीयः पादः ] तृतीयस्य च | १|३|१॥ वा इति पदान्त इति अनुनासिक इति चानुवर्त्तते । वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परेऽनुनासिको वा स्यात् । वाङ् ङवते, वाग् ङवते । ककुम्मण्डलम्, ककुब्मण्डलम् ।।१।। प्रत्यये च ॥ १|३|२॥ पदान्तस्थस्य तृतीयस्य प्रत्ययपञ्चमे परेऽनुनासिको नित्यं स्यात् । वाङ्मयम् । षण्णाम् । च उत्तरत्र वाऽनुवृत्त्यर्थः ||२|| ततो चतुर्थः | २|३|३|| ९ पदान्तस्थात् ततस्तृतीयात् परस्य हस्य पूर्वस्ववर्गश्चतुर्थो वा स्यात् । वाग्घीन:, वाग्हीनः । ककुब्भासः, ककुब्हासः ||३|| प्रथमादधुटि छः | १|३|४|| पदान्तस्थात् प्रथमात् परस्य शस्याधुटि परे छो वा स्यात् । वाक्छूर:, वाक्शूरः । त्रिष्टुप्लुतम् त्रिष्टुपश्रुतम् । अधुटीति किम् ? वाक् इच्योतति ॥४॥ रः क ख - प-योः क- ७पौ ।१।३।५॥ पदान्तस्थस्य रेफस्य क-खे प फे च परे यथासंख्यं क - ७पौ वा स्याताम् । ककरोति, कः करोति । कखनति, कः खनति । कपचति, कः पचति । कफलति कः फलति ||५||++ श-ष- से श ष संवा । १।३६ ॥ पदान्तस्थस्य रस्य श-ष-सेषु परेषु यथासङ्ख्यं श-ष-सा वा स्युः । कश्शेते, कः शेते । कष्षण्ढः, कः षण्ढः । कस्साधुः कः साधुः || ६ || -- ते सद्वितीये |१| ३ |७|| " पदान्तस्य रस्य च-ट-तेषु सद्वितीयेषु परेषु यथासङ्ख्यं श-ष-सा नित्यं स्युः । कश्वरः । कश्छ: । कष्टः । कष्ठः । कस्तः । कस्थः ||७|| नोऽप्रशानोऽनुस्वारा - sनुनासिकौ च पूर्वस्याऽधुट्परे | १ | ३ |८|| पदान्तस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य च ट - तेषु सद्वितीयेषु अधुट्परेषु परेषु श-ष-सा यथासङ्ख्यं स्युः, अनुस्वारा -ऽनुनासिकौ चागमा - ss देश पूर्वस्य Page #65 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं क्रमेण स्याताम् । भवांश्वरः, भवाँश्वरः । भवांश्छ्यति, भवाँश्छ्यति । भवांष्टकः, भवाँष्टकः । भवांष्ठकारः, भवाँष्ठकारः । भवांस्तनुः, भवाँस्तनुः । भवांस्थंडति, भवाँस्थुडति । अप्रशान इति किम् ? प्रशान् चरः । अधुट्पर इति किम् ? भवान् त्सरुकः । भवाञ्च् छूरः, भवाञ्च् शूर इत्यादौ तु शेषाद्वा नः शि ञ्च् [१|३११९] ||८|| १० पुमोsशिट्यघोषेऽख्यागि रः | १|३ | ९ || पुमिति पुम्सोः संयोगलुक्यनुकरणम् । अधुट्परे अघोषे शिट्-ख्याग्वर्जे परे पुमित्येतस्य रः स्यात्, अनुस्वारा - ऽनुनासिकौ च पूर्वस्य । पुंस्कामा । पुंस्कामा | अशिटीति किम् ? पुंशर: । अघोष इति किम् ? पुंदासः | अख्यागीति किम् ? पुंख्यातः । अधुट्पर इत्येव, क्षारः || ९ || तम व्यस्व | १|३|१४॥ मोर्भ्यागमस्य, पदान्तस्य च मस्य, व्यञ्जने परे तस्यैव स्वौ तावनुस्वाराऽनुनासिकौ क्रमेण स्याताम् । चंक्रम्यते, चङ्क्रम्यते । वंवम्यते, ववँवम्यते । त्वं करोषि त्वङ्करोषि || १० || अतोऽति रोरुः । १।३।२०॥ आत् परस्य पदान्तस्थस्य रोरति परे उर्नित्यं स्यात् । कोऽर्थः || ११|| घोषवति | १|३ | २१ ॥ आत् परस्य पदान्तस्थस्य रोर्घोषवति परे उः स्यात् । धर्मो जेता ||१२|| अवर्ण-भो-भगो-अघोर्लुगसन्धिः ।१।३।२२|| अवर्णाद् भो-भगो-ऽघोभ्यश्च परस्य पदान्तस्य रोर्घोषवति परे लुक् स्यात् । स च न सन्धिहेतुः । देवा यान्ति । भो यासि । भगो हस । अघो वद ||१३|| व्योः | १|३|२३|| अवर्णात् परयोः पदान्तयोर्व - ययोर्घोषवति परे लुक् स्यात् स चासन्धिः । वृक्षवृश्चम् अव्ययं वाऽऽचक्षाण: वृक्षव्, अव्यय् । वृक्ष याति । अव्य याति ॥ १४ ॥ स्वरे वा | १|३|२४ ॥ अवर्ण-भो-भगो-ऽघोभ्यः परयोः पदान्तस्थयोर्व-ययोः स्वरे परे लुग्वा स्यात्, Page #66 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । स चासन्धिः । पट इह, पटविह । वृक्षा इह, वृक्षाविह । त आहुः, त याहुः । तस्मा इदम्, तस्मायिदम् । भो अत्र, भोयत्र । भगो अत्र, भगोयत्र । अघो अत्र, अघोयत्र ।।१५।। रोर्यः ।।३।२६॥ अवर्ण-भो-भगो-ऽघोभ्यः परस्य पदान्तस्य रो: स्वरे परे य: स्यात् । कयास्ते । देवायासते । भोयत्र । भगोयत्र । अघोयत्र ।।१६।। ह्रस्वाद् ङ-ण-नो द्वे ।११३॥२७॥ ह्रस्वात् परेषां पदान्तानां ङ-ण-नां स्वरे परे द्वे रूपे स्याताम् । क्रुङ्ङास्ते । सुगण्णिह । कृषन्नास्ते ।।१७।। अनाङ्माङो दीर्घाद्वा छः ।१।३।२८॥ आङ्-मावर्जपदस्था दीर्घात् परस्य छस्य द्वे रूपे वा स्याताम् । कन्याच्छत्रम्, कन्याछत्रम्। अनाङ्-माङ इति किम् ? आच्छाया। माच्छिदत्। ऋदिच्छवि-स्तम्भूग्रुचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-ज्रो वा [३।४।६५] इत्यङ् ।।१८।।। स्वरेभ्यः ।।३।३०॥ स्वरात् परस्य छस्य द्वे रूपे स्याताम् । इच्छति ।।१९।। म्नां धुड्वर्गेऽन्त्योऽपदान्ते ।१।३॥३९॥ अपदान्तानां मनां धुटि वर्गे परे निमित्तस्यैवान्त्योऽनु स्यात् । गन्ता । शङ्किता । कम्पिता । धुडिति किम् ? आहन्महे । धुड्वर्ग इति किम् ? . गम्यते । अपदान्त इति किम् ? भवान् करोति ।।२०।। शिड्-हेऽनुस्वारः ।।३॥४०॥ अपदान्तानां नां शिटि हे च परेऽनुस्वारोऽनु स्यात् । पुंसि । दंश: । बृंहणम् ||२१|| रो रे लुग् दीर्घश्वाऽदिदुतः ।१॥३॥४१॥ __ रस्य रे परेऽनु लुक् स्यात्, अ-इ-ऊनां च दीर्घः । पुना रात्रि: । अग्नी रथेन । पटू राजा ।।२२।। ढस्तड्ढे ।१।३॥४२॥ ढस्य तन्निमित्ते ढे परेऽनु लुक् स्यात्, दीर्घश्चादिदुत: । माढिः । Page #67 -------------------------------------------------------------------------- ________________ . १२ स्वोपज्ञरहस्यवृत्तिविभूषितं लीढम् । गूढम् । तड्ढे इति किम् ? मधुलिड् ढौकते ।।२३।। सहिवहेरोच्चाऽवर्णस्य ।।३॥४३॥ सहि-वह्योर्डस्य तड्डे परेऽनु लुक् स्यात्, ओच्चावर्णस्य । सोढा । वोढा । उदवोढाम् ।।२४।। तदः सेः स्वरे पादार्था ।१॥३॥४५॥ __ तदः परस्य से: स्वरे परे लुक् स्यात्, सा चेत् पादपूरणी स्यात् । सैष दाशरथी रामः ॥२५॥ ___ एतदश्च व्यञ्जनेऽनग-नसमासे ।११३॥४६॥ एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुक् स्यात्, अकि नसमासे च न । एष दत्ते, स लाति । अनग्-नसमास इति किम् ? एषक: कृती । सको याति । अनेषो याति । असो वाति ।।२६।।। तृतीयस्तृतीय-चतुर्थे ।१॥३॥४९॥ तृतीये चतुर्थे च परेऽर्थात् धुटस्तृतीय: स्यात् । मज्जति, दोग्धा ॥२७॥ अघोषे प्रथमोऽशिटः ।।३।५०॥ अघोषे परे शिवर्जस्य धुट: प्रथम: स्यात् । वाक्पूता । अशिट इति किम् ? पयस्सु ।।२८॥ विरामे वा ।।३।५१॥ विरामस्थस्याऽशिटो धुट: प्रथमो वा स्यात् । वाक्, वाग् ।।२९।। न सन्धिः ।।३।५२॥ उक्तो वक्ष्यमाणश्च सन्धिविरामे न स्यात् । दधि अत्र ॥३०॥ रः पदान्ते विसर्गस्तयोः ।।३॥५३॥ पदान्तस्य रस्य तयोः विरामा-ऽघोषयोर्विसर्गः स्यात् । वृक्षः । स्व: । क: कृती । पदान्त इति किम् ? ईर्ते ।।३१।। शिट्यघोषात् ।१॥३॥५५॥ अघोषात् परे शिटि परत: पदान्तस्य रस्य विसर्ग एव स्यात् । पुरुष: Page #68 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । त्सरुकः । सर्पिः प्साति । वास: क्षौमम् । अद्भिः प्सातम् ॥३२॥ अरोः सुपि रः ।१।३।५७॥ रोरन्यस्य रस्य सुपि परे र एव स्यात् । गीर्षु । धूर्षु । अरोरिति किम् ? पयस्सु ।।३३।। तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवौ ।।३।६०॥ तवर्गस्य श्-चवर्गाभ्यां -टवर्गाभ्यां च योगे यथासङ्ख्यं चवर्ग-टवर्गों स्याताम् । तच् शेते । भवाञ् शेते । तच्चारु । तञकारेण । पेष्टा । पूष्ण: । तट्टके । तण्णकारे । ईट्टे ॥३४॥ सस्य श-षौ ।१।३।६१॥ सस्य श्चवर्ग-ष्टवर्गाभ्यां योगे यथासङ्ख्यं श-षौ स्याताम् । चवर्गेण श्च्योतति, वृश्चति । षेण दोष्षु । टवर्गेण पाक्षि ।।३५।। न शात् ।।३।६२॥ शात् परस्य तवर्गस्य चवर्गो न स्यात् । अश्नाति । प्रश्नः ॥३६।। पदान्ताट्टवर्गादनाम्-नगरी-नवतेः ।१।३।६३॥ पदान्ताट्टवर्गात् परस्य नाम्-नगरी-नवतिवर्जस्थस्य तवर्गस्य सस्य च टवर्ग-षौ न स्याताम् । षट्तयम् । षण्नया: । षट्सु । अनाम्-नगरी-नवतेरिति किम् ? षण्णाम् । षण्णगरी । षण्णवतिः ।।३७|| षि तवर्गस्य ।।३।६४॥ पदान्तस्थस्य तवर्गस्य थे परे टवर्गों न स्यात् । तीर्थकृत् षोडश: शान्ति: । षोडश इति एकादश-षोडश-षोडत्-षोढा-षड्डा [३।२।९१] इति सिद्धम् ॥३८॥ लि लौ ।१॥३॥६५॥ पदान्तस्थतवर्गस्थ ले परे लौ स्याताम् । तल्लूनम् । तानम् ।।३९।। ॥ प्रथमाध्यायस्य तृतीयः ।। १. अत्र लेखकदोष: प्रतीयते, लघुवृत्त्यादिषु ‘भवाल्लुंनाति' इति उदाहरणं दृश्यते ।। Page #69 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [प्रथमाध्याये चतुर्थ: पाद:] अत आः स्यादौ जस्-भ्याम्-ये ।।४।१॥ स्यादौ जसि भ्यामि ये च परेऽकारस्य आ: स्यात् । देवाः । आभ्याम् । सुखाय । स्यादौ इति किम् ? बाणान् जस्यति, विप्, बाणज: ।।१।। भिस ऐस् ।१४।२॥ आत् परस्य स्यादेर्भिस ऐस् स्यात् । देवैः । ऐस्करणाद् अतिजरसैः ।।२।। इदमदसोऽक्येव ।।४॥३॥ इदमदसोरक्येव सति आत् परस्य भिस ऐस् स्यात् । इमकैः । अमुकैः । अक्येव इति किम् ? एभिः । अमीभिः ॥३॥ एद् बहुस्भोसि ।।४।४॥ बह्वर्थे स्यादौ सादौ भादौ ओसि च परे अत एत् स्यात् । एषु । एभिः । देवयोः ।।४।। टा-ङसोरिन-स्यौ।१।४।५॥ आत् परयो: टाङसोर्यथासङ्ख्यं इन-स्यौ स्याताम् । तेन । यस्य ||५|| __ डे-ङस्योर्या-ऽऽतौ ।१।४।६॥ आत् परस्य डेर्डसेश्च यथासङ्ख्यं य आच स्याताम् । देवाय । देवात् ।।६।। सर्वादेः स्मै-स्मातौ ।।४॥७॥ सर्वादेरदन्तस्य सम्बन्धिनौ डे-डस्योर्यथासङ्ख्यं स्मै-स्मातौ स्याताम् । सर्वस्मै । सर्वस्मात् । सर्व विश्व उभ उभयट अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम । सम-सिमौ सर्वार्थौ । पूर्व-परा-ऽवर-दक्षिणोत्तरा-ऽपरा-ऽधराणि व्यवस्थायाम् । स्वमज्ञाति-धनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोरपुरि । त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् भवन्तु अस्मद् किम् इति असंज्ञायां सर्वादिः ।।७।। ः स्मिन् ॥१४॥८॥ सर्वादेरदन्तस्य डे: स्मिन् स्यात् । सर्वस्मिन् ।।८।। जस इः ।।४॥९॥ Page #70 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सर्वादेरदन्तस्य जस इः स्यात् । सर्वे ||९|| मार्द्ध- प्रथम- चरम-तया - sया - ऽल्प- कतिपयस्य वा | १|४|१०॥ मादीनि नामानि तया - ऽयौ प्रत्ययौ, तेषामदन्तानां सर्वा स्यात् । नेमे, नेमाः । अर्द्धे, अर्द्धाः । प्रथमे, प्रथमाः । चरमे, चरमाः । द्वितये, द्वितयाः । त्रये, त्रयाः । अल्पे, अल्पा: । कतिपये, कतिपयाः || १०|| द्वन्द्वे वा | १|४|११ ॥ I , १५ द्वन्द्वसमासस्थस्यादन्तस्य सर्वादेर्जस इर्वा स्यात् । पूर्वोत्तरे, पूर्वोत्तराः ||११|| न सर्वादिः | १|४|१२॥ द्वन्द्वे सर्वादिः सर्वादिर्न स्यात् । पूर्वा ऽपराय, पूर्वा - ऽपरात्, पूर्वा-ऽपरे । कतर- कतमानाम्, कतर कतमकाः ||१२|| तृतीयान्तात् पूर्वा ऽवरं योगे | १|४|१३ ॥ - - तृतीयान्तात् परौ पूर्वा-ऽवरौ योगे सम्बन्धे सति सर्वादी न स्याताम् । मासेन पूर्वाय, मासपूर्वाय । दिनेनाऽवराय, दिनावराय । दिनेनाऽवराः, दिनावराः । तृतीयान्तादिति किम् ? पूर्वस्मै मासेन || १३ || तीयं ङित्कार्ये वा | १|४|१४|| तीयान्तं नाम ङे-ङसि - ङस् - ङीनां कार्ये सर्वादिर्वा स्यात् । द्वितीयस्मै, द्वितीयाय । द्वितीयस्यै, द्वितीयायै । ङित्कार्य इति किम् ? द्वितीयकाय || १४ || अवर्णस्याऽऽमः साम् | १|४|१५ ॥ अवर्णान्तस्य सर्वादेराम: साम् स्यात् । सर्वेषाम्, विश्वासाम् ||१५|| नवभ्यः पूर्वेभ्य इ-स्मात् - स्मिन् वा । १।४।१६ ॥ पूर्वादिभ्यो नवभ्यो ये इ-स्मात्-स्मिनो यथास्थानमुक्ताः ते वा स्युः । पूर्व्वे, पूर्व्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे इत्यादि । नवभ्य इति किम् ? त्ये ॥१६॥ आपो ङितां यै- यास् यास् - याम् । १।४।१७। - आबन्तस्य ङितां ङे ङसि - ङस् - ङीनां यथासङ्ख्यं यै- यास् - यास्-यामः स्युः । खट्वायै । खट्वायाः । खद्वायाः । खद्वायाम् ||१७|| सर्वादेर्डस् पूर्वाः | १|४|१८|| Page #71 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं सर्वादेराबन्तस्य ङितां यै- यास् - यास् - यामः ते डस्पूर्वाः स्युः । सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् ॥ १८ ॥ टौस्येत् | १|४|१९॥ आबन्तस्य टौसोः परयोरेकारः स्यात् । बहुराजया । बहुराजयोः ||१९|| औता ।१।४।२०॥ १६ आबन्तस्य औता सहैकारः स्यात् । माले स्तः पश्य वा ||२०|| इदुतोऽस्त्रेरीदूत् | १|४|२१|| स्त्रेरन्यस्येदन्तस्योदन्तस्य च औता सह यथासङ्ख्यं ईदूतौ स्याताम् । मुनी । साधू । अस्त्रेरिति किम् ? अतिस्त्रियौ नरौ ||२१|| जस्येदोत् ।१।४।२२।। इदुदन्तयोर्जसि परे यथासत्यमेदोतौ स्याताम् । मुनयः | साधवः ||२२|| ङित्यदिति । १।४।२३॥ अदिति ङिति स्यादौ परे इदुदन्तयोर्यथासङ्क्षयमेदोतौ स्याताम् । अतिस्त्रये । साधवे । अतिस्त्रेः साधोः आगतं स्वं वा । अदितीति किम् ? बुद्ध्याः । धेन्वाः | स्यादौ इत्येव, शुची स्त्री ||२३|| । टः पुंसि ना | १|४|२४॥ पुंवृत्तेः इदुदन्तात् परस्याः टाया ना स्यात् । अतिस्त्रिणा । अमुना । पुंसि इति किम् ? बुद्धा ||२४|| ङिर्यौ | १|४|२५|| इदुदन्तात् परोङ स्यात् । मुनौ । धेनौ । अदिदित्येव, केवलसखि-पतेरौ । १।४।२६॥ बुद्धयाम् ||२५|| केवलसखि-पतिभ्यामिदन्ताभ्यां परो ङिरौः स्यात् । सख्यौ । पत्यौ । इत इत्येव, सखायमिच्छति सख्यि । केवलेति किम् ? प्रियसखौ । नरपतौ ||२६|| न ना ङिदेत् | १|४|२७॥ केवलसखि-पतेर्यः टाया ना ङिति परे एवोक्तः स न स्यात् । सख्या । पत्या । सख्ये । पत्ये । सख्युः पत्युः आगतं स्वं वा । सख्यौ । पत्यौ । ङिदिति I Page #72 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १७ किम् ? पतयः ॥२७॥ स्त्रिया ङितां वा दै-दाम-दास्-दाम् ।१।४।२८॥ स्त्रीलिङ्गादिदुदन्तात् परेषां डितां 3-ङसि-डस्-डीनां यथासङ्ख्यं दै-दास्दास्-दामो वा स्युः । बुद्धयै, बुद्धये । बुद्धया: बुद्धेः आगतं स्वं वा । बुद्ध्याम्, बुद्धौ । धेन्वै, धेनवे । धेन्वा:, धेनोः । धेन्वाम्, धेनौ । प्रियबुद्धयै प्रियबुद्धये पुंसे ॥२८॥ स्त्रीदूतः ।१।४।२९॥ नित्यं स्त्रीलिङ्गादीदन्तादूदन्ताच्च परेषां स्यादेर्डितां यथासङ्खयं दै-दास्-दास्दामः स्युः । नद्यै । नद्याः । नद्या: । नद्याम् । कुवँ । कुर्बाः । कुर्बाः । कुळम् । अतिलक्ष्म्यै पुंसे स्त्रियै वा । स्त्रीति किम् ? ग्रामण्ये खलप्वे स्त्रियै ।।२९|| वेयुवोऽस्त्रियाः।११४॥३०॥ इयुवो: स्थानिनौ यौ स्त्रीदूतौ तदन्तात् स्त्रीवर्जात् परेषां स्यादेर्डितां यथासङ्ख्यं दै-दास्-दास्-दामो वा स्युः । श्रियै, श्रिये । श्रिया:, श्रियः । श्रिया:, श्रियः । श्रियाम्, श्रियि । अतिश्रियै, अतिश्रिये, पुंसे स्त्रियै वा । भ्रुवै, ध्रुवे । भ्रवाः, भ्रवः । भ्रवाः, भ्रवः । भ्रुवाम्, ध्रुवि । अतिभ्रुवै अतिभ्रुवे पुंसे स्त्रियैवा।इयुवइतिकिम्? आध्यै। दिद्युद्-ददृज्जगज्जुहू-वाक्-प्राट्-धी-श्री-द्रू-सूज्वायतस्तू-कटपू-परिवाड्-भ्राजादय: विप् [५/२।८३] इति निपातनात् क्विप् । अस्त्रिया इति किम् ? स्त्रियै ।।३०।। आमो नाम वा।श४॥३१॥ इयुवोः स्थानिभ्यां स्त्रीदूदन्ताभ्यां परस्य आमो नाम् वा स्यात्, न तु स्त्रियाः। श्रीणाम्, श्रियाम्। भ्रूणाम्, भ्रुवाम्। अतिश्रीणाम् अतिश्रियाम् अतिभ्रूणाम् अतिभ्रुवाम् नृणां स्त्रीणां वा । इयुव इत्येव ? प्रधीनाम् ।।३१।। ह्रस्वा-ऽऽपश्च ।।४॥३२॥ ह्रस्वान्तादाबन्तात् स्त्रीदूदन्ताच्च परस्यामो नाम् स्यात् । देवानाम् । मालानाम् । स्त्रीणाम् । वधूनाम् ।।३२।। सङ्ख्यानां र्णाम् ।१।४॥३३॥ Page #73 -------------------------------------------------------------------------- ________________ १८ स्वोपज्ञरहस्यवृत्तिविभूषितं र-ष-नान्तानां सङ्ख्यावाचिनामामो नाम् स्यात् । चतुर्णाम् । षण्णाम् । पञ्चानाम् । अष्टानाम् ।।३३॥ त्रेस्त्रयः ।१।४।३४॥ आम: सम्बन्धिनस्रेस्त्रय: स्यात् । त्रयाणाम् ।।३४।। एदोद्भ्यां ङसि-ङसो रः ।१।४।३५॥ ___ एदोभ्यां परयोः प्रत्येकं ङसि-ङसो र: स्यात् । मुनेः । मुनेः । गोः । गो: । द्यो: । द्योः ।।३।। खि-ति-खी-तीय उर् ।।४।३६॥ खि-ति-खी-तीसम्बन्धिनो यात् परयोर्डसि-डसोरुर् स्यात् । सख्युः । सख्युः । पत्युः । पत्यु: । सखायम् पतिं चेच्छतः सख्युः, पत्युः । य इति किम् ? अतिसखेः । अधिपते: ।।३६।। ऋतो डुर् ।।४।३७॥ ऋतः परयो: ङसि-ङसोर्डर् स्यात् । पितुः । पितुः ।।३७|| तृ-स्वसृ-नप्त-नेष्ट-त्वष्ट-क्षत्तृ-होतृ-पोतृ-प्रशास्त्रो घुट्यार ।।४॥३८॥ तृच्-तृन्नन्तस्य स्वस्रादीनां च ऋतो घुटि परे आर् स्यात् । कर्तारम् । . कर्तारौ । कर्तारः । स्वसारम् । नप्तारम् । नेष्टारम् । त्वष्टारम् । क्षत्तारम् । होतारम् । पोतारम् । प्रशास्तारम् । घुटीति किम् ? कर्तृ कुलं पश्य ॥३८|| अझै च ।१।४॥३९॥ ऋतो ङौ घुटि च परे अर् स्यात् । नरि । नरम् ।।३९।। मातुर्मातः पुत्रेऽर्हे सिनाऽऽमन्त्र्ये ।।४।४०॥ मातुरामन्त्र्ये पुत्रे वर्तमानस्य सिना सह मात: स्यात्, अर्हे प्रशंसायाम् । हे गार्गीमात ! । पुत्र इति किम् ? हे मात: !, हे गार्गीमातृके वत्से ! । अर्हे इति किम् ? अरे गार्गीमातृक ! ।।४०।। ह्रस्वस्य गुणः ।१।४॥४१॥ आमन्त्र्यार्थवृत्तेईस्वान्तस्य सिना सह गुण: स्यात् । हे पित: ! । हे मुने ! ।।४१|| एदापः ।१॥४॥४२॥ Page #74 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । आमन्त्र्यार्थवृत्तेराबन्तस्य सिना सह ए: स्यात् । हे माले !, हे बहुराजे ! ॥४२॥ नित्यदिद्-द्विस्वराम्बार्थस्य ह्रस्वः | १|४ |४३|| नित्यं दित् दै-दास्-दास्-दामादेशो येभ्यः तेषां द्विस्वराम्बार्थानां चाऽऽबन्तानामामन्त्र्यवृत्तीनां सिना सह ह्रस्वः स्यात् । हे स्त्रि ! । हे लक्ष्मि ! | हे श्वश्रु ! | हे वधु ! | हे अम्ब ! | हे अक्क ! | नित्यदिद् इति किम् ? हे हूहूः ! | द्विस्वरेति किम् ? हे अम्बाडे ! | आप इत्येव, हे मातः ! ||४३|| अदेतः स्यमोर्लुक् | १|४|४४॥ अदन्तादेदन्ताच्चामन्त्र्यवृत्तेः परस्य सेरमश्च लुक् स्यात् । हे देव ! | हे उपकुम्भ ! | हे अतिहे ! ||४४|| दीर्घङया - व्यञ्जनात् सेः | १|४|४५ ॥ १९ दीर्घङयाबन्ताभ्यां व्यञ्जनाच्च परस्य सेर्लुक् स्यात् । नदी । माला । राजा । दीर्घेति किम् ? निष्कौशाम्बिः । निर्दुर्बहिराविः प्रादुश्चतुराम् [२|३|९ ] इति ष: । अतिखः ||४५|| समानादमोऽतः | १|४|४६ ॥ समानात् परस्याऽमोऽस्य लुक् स्यात् । देवम् । मालाम् । मुनिम् । नदीम् । साधुम् । वधूम् ॥४६॥ दीर्घो नाम्यतिसृ- चतसृ-ष्-रः । १।४।४७।। नुः समानस्य नामि परे दीर्घो वा स्यात् । नृणाम् । नृणाम् ||४८|| शसोडता, सश्व नः पुंसि | १|४ |४९ ॥ - तिसृ-चतसृ-ष-रान्तवर्जस्य समानस्य नामि परे दीर्घः स्यात् । नानाम् । मुनीनाम् । साधूनाम् । पितॄणाम् । अतिसृ चतसृ ष् र इति किम् ? तिसृणाम् । चतसृणाम् । षण्णाम् । चतुर्णाम् ||४७|| नुर्वा | १|४ |४८ ॥ सोता सह पूर्वसमानस्य दीर्घः स्यात्, तत्सन्नियोगे च पुंसि शसः सो नः । देवान् । वातप्रमीन् । साधून् । हूहून् । पितॄन् । पुंसीति किम् ? शाला: ॥४९॥ Page #75 -------------------------------------------------------------------------- ________________ २० स्वोपज्ञरहस्यवृत्तिविभूषितं सङ्ख्या-साय-वेरह्नस्याऽहन् ङौ वा ।।४।५०॥ सङ्ख्यावाचिभ्य: साय-विभ्यां च परस्याऽह्नस्य ङौ परेऽहन् वा स्यात् । व्यह्नि, व्यहनि, व्यते । सायाह्नि, सायाहनि, सायाह्ने । व्यह्नि, व्यहनि, व्यह्वे ।।५०|| निय आम् ।।४॥५१॥ निय: परस्य डेराम् स्यात्। नियाम्। ग्रामण्याम्। ग्रामा-ऽग्रान्निय: [२।३।७१] इति णत्वम् ।।५१|| . वाष्टन आः स्यादौ ।१।४।५२॥ अष्टन: स्यादौ परे आ वा स्यात् । अष्टाभिः, अष्टभिः । प्रियाष्टाः, प्रियाष्टा ||५२|| __ अष्ट औ जस्-शसोः ।।४।५३॥ अष्टन: कृतात्वस्य जस्-शसोरौः स्यात् । अष्टौ । अष्टौ ॥५३।। डति-ष्-णः सङ्ख्याया लुप् ।।४।५४॥ डति-ष-नां सङ्ख्यानां जस्-शसोलुप् स्यात् । कति । कति । षट् । षट् । पञ्च । पञ्च ।।५४॥ नपुंसकस्य शिः ।।४।५५॥ नपुंसकस्य जस्-शसो: शि: स्यात् । कुण्डानि, पयांसि ।।५।। औरी ।।४५६॥ नपुंसकस्य औरी स्यात् । कुण्डे । पयसी ।।५६।। अतः स्यमोऽम् ।।४।५७॥ अदन्तस्य नपुंसकस्य स्यमोरम् स्यात् । कुण्डम् । हे कुण्ड ! ॥५७|| पञ्चतोऽन्यादेरनेकतरस्य दः ।।४।५८॥ पञ्चपरिमाणस्य नपुंसकस्याऽन्यादेः स्यमोर्दः स्यात्, एकतरवर्जम् । अन्यत् । अन्यतरत् । इतरत् । कतरत् । कतमत् । अनेकतरस्येति किम् ? एकतरम् ।।५८|| अनतो लुप् ।।४।५९॥ अनकारान्तस्य नपुंसकस्य स्यमो प् स्यात् । कर्तृ । पयः ।।५९|| Page #76 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । नामिनो लुग्वा ।।४।६१॥ नाम्यन्तस्य नपुंसकस्य स्यमोटुंग्वा स्यात् । हे वारे !, हे वारि ! । प्रियतिसृ प्रियत्रि कुलम् ।।६।। वाऽन्यतः पुमांष्टादौ स्वरे ।१।४।६२। अन्यतो विशेष्यवशानपुंसको नाम्यन्त: टादौ स्वरे परे पुंवद्वा स्यात् । ग्रामण्या ग्रामणिना कुलेन । कों: कर्तृणोः कुलयोः । अन्यत इति किम् ? पीलुने फलाय । टादाविति किम् ? शुचिनी कुले । नपुंसकस्येत्येव, कल्याण्यै स्त्रियै ॥६१ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन् ।१।४।६३॥ __ एषां नपुंसकानां नाम्यन्तानामन्तस्य टादौ स्वरे परे अन् स्यात् । दना । अतिदध्ना । अस्थ्ना । अत्यस्थ्ना । सक्थ्ना । अतिसक्थ्ना । अक्ष्णा । अत्यक्ष्णा ।।६२।। __ अनामस्वरे नोऽन्तः ।१।४।६४॥ नाम्यन्तस्य नपुंसकस्याऽऽम्वर्जे स्यादौ स्वरे परे नोऽन्तः स्यात् । वारिणी । वारिण: । कर्तृणी । प्रियतिसृणः । अनामिति किम् ? वारीणाम् । स्वर इति किम् ? हे वारे ! । स्यादौ इत्येव, तौम्बुरवं चूर्णम् ।।६३।। स्वराच्छौ ।१४॥६५॥ शौ परे स्वरान्तानपुंसकात् परो नोऽन्तः स्यात् । कुण्डानि । स्वरादिति किम् ? चत्वारि ॥६४|| धुटां प्राक् ।।४।६६॥ स्वरात् परा या धुड्जाति: तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग् नोऽन्त: स्यात् । पयांसि । अतिजरांसि । काष्ठत्वति । स्वरादित्येव, गोमन्ति ॥६५॥ र्लो वा ।।४।६॥ र-लाभ्यां परा या धुड्जाति: तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राक् नोऽन्तो वा स्यात् । बहूजि, बहूर्जि । सुवल्ङ्गि, सुवल्गि । र्ल इति किम् ? काष्ठत्वति । धुटामित्येव, सुफुल्लि ।।६६।। Page #77 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं घुटि | १|४|६८ ॥ निमित्तविशेषोपादानं विना आ पादपरिसमाप्तेर्यत् कार्यं वक्ष्यते तद् घुटि वेदितव्यम् ।।६७।। २२ अचः | १|४|६९॥ अञ्चतेर्धातोर्घुडन्तस्य धुटः प्राक् नोऽन्तो घुटि स्यात् । प्राङ् । अतिप्राङ् । प्राञ्चौ । प्रावि कुलानि ||६८ || युज्रोऽसमासे | १|४|७१ | 1 | युजूंपी योगे [ हैमधा० १४७६ ] इत्यस्याऽसमासे धुडन्तस्य धुटः प्राक् घुटि नोऽन्तः स्यात् । युङ् । यु । युञ्ज कुलानि । बहुयुङ् । असमास इति किम् ? अश्वयुक् । युज्र इति किम् ? युजिंच् समाधौ [ हैमधा० १२५४ ] युजमापन्नाः[मुनयः ] ||६९|| अनडुहः सौ |१|४|७२॥ अनडुहो धुडन्तस्य धुटः प्राक् सौ परे नोऽन्तः स्यात् । अनड्वान् । प्रियानड्वान् 119011 पुंसः पुमन्स् | १|४|७३ ॥ पुंसोः पुमन्स् घुटि स्यात् । पुमान् । प्रियपुमान् । प्रियपुमांसि ॥ ७१ ॥ ओत औ | १|४|७४॥ I I ओतो घुटि परे औ स्यात् । गौः । गावौ । द्यौः । द्यावौ । प्रियद्यावौ । ओत इति किम् ? चित्रगू ||७२ || आ अम्शसोडता | १|४|७५ ॥ ओतोऽम्-शसोरता सह आः स्यात् । गाम् । सुगाम् । गाः । द्याम् । अतिद्याम् | द्याः । +सुद्याः ||७३|| पथिन्- मथिन् ऋभुक्षः सौ | १|४|७६ ॥ एषां नान्तानामन्तस्य सौ परे आः स्यात् । पन्थाः । हे पन्थाः ! | मन्थाः ! | हे मन्थाः ! | ऋभुक्षाः । हे ऋभुक्षाः । नान्तनिर्देशादिह न स्यात्, ] Jio मध्येऽयं पाठः || १. [ Page #78 -------------------------------------------------------------------------- ________________ , श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पन्थानमिच्छन् पथीः ||७४ || एः | १|४| ७७ ॥ पथ्यादीनां नान्तानामितो घुटि परे आः स्यात् । पन्थाः । पन्थानौ । पन्थानः | पन्थानम् | सुपन्थानि कुलानि । मन्थाः । ऋभुक्षाः । नान्तनिर्देशादिह न स्यात्, पथ्यौ । पथ्यः ||७५ || थो न्थ् । १।४।७८।। पथिन्मथिनोर्नान्तयोस्थस्य घुटि परे न्थ् स्यात् । तथैवोदाहृतम् ||७६|| इन् ङी- स्वरे लुक् | १|४|७९ ॥ २३ पथ्यादीनां नान्तानां ङयां घुट्स्वरादौ च स्यादौ परे इन् लुक् स्यात् । सुपथी स्त्री कुले वा । पथः । सुमथी स्त्री कुले वा । मथः । अनुभुक्षी सेना कुले वा | ऋभुक्षः ॥७७॥ वोशनसो नश्चाऽऽमन्त्रये सौ | १|४|८० ॥ आमन्त्र्यवृत्तेरुशनसो न-लुकौ सौ परे वा स्याताम् । हे उशनन् !, हे उशन !, हे उशनः ! | आमन्त्र्ये इति किम् ? उशना || ७८ || उतोऽनडुच् चतुरो वः | १|४|८१ ॥ आमन्त्र्यवृत्त्योरनडुच्चतुरोरुतः सौ परे वः स्यात् । हे अनड्वन् ! । हे अतिचत्वः ! || ७९ ॥ वाः शेषे | १|४|८२॥ आमन्त्र्यविहितात् सेरन्यो घुट् शेषः, तस्मिन् परेऽनडुच्चतुरोरुतो वा : स्यात् । अनड्वान्, अनड्वाहौ । प्रियचत्वाः । प्रियचत्वारौ । शेषे इति किम् ? हे अनड्वन् ! | हे प्रियचत्वः ! || ८०|| सख्युरितोऽशावैत् | १|४|८३ ॥ सख्युरिदन्तस्य शिवर्जे शेषे घुटि परे ऐत् स्यात् । सखायौ । सखायः । इत इति किम् ? सख्यौ स्त्रियौ | अशौ इति किम् ? अतिसखीनि । शेषे इत्येव, हे सखे ! ।।८१।। ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डाः | १|४|८४ ॥ ऋदन्तादुशनसादेः सख्युरितश्च परस्य शेषस्य सेर्डा : स्यात् । पिता । + + Page #79 -------------------------------------------------------------------------- ________________ २४ स्वोपज्ञरहस्यवृत्तिविभूषितं अतिपिता । कर्त्ता । उशना । पुरुदंशा । अनेहा । सखा ।।८२।। नि दीर्घः ।।४।८५॥ शेषे घुटि परे यो नः तस्मिन् परे स्वरस्य दीर्घः स्यात् । राजा । राजानौ । वनानि । कर्तृणि । शेषे इत्येव, हे राजन् ! ।।८३।। न्स्-महतोः ११४।८६॥ न्सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्घः स्यात् । श्रेयान् । श्रेयांसौ । महान् । महान्तौ ।।८४॥ इन्-हन्-पूषा-ऽर्यम्णः शि-स्योः ।।४।८७॥ इन्नन्तस्य हनादेश्च स्वरस्य शि-स्योरेव परयोर्दीर्घः स्यात् । दण्डीनि । स्रग्वीणि । दण्डी । स्रग्वी । भ्रूणहानि । ब्रह्म-भ्रूण-वृत्रात् विप् [५।१।१६१] इति क्विप् । बहुपूषाणि । पूषा । स्वर्यमाणि । अर्यमा । शिस्योः । एव इति किम् ? दण्डिनौ । वृत्रहणौ, पूर्वपदस्थान्नाम्यग: [२।३।६४] इति णत्वम् । पूषणौ । अर्यमणौ ।।८५।। __ अपः ।।४।८८॥ अप: स्वरस्य शेषे घुटि परे दीर्घः स्यात् । आपः । स्वापौ ।।८६।। नि वा ।११४६८९॥ अप: स्वरस्य नागमे सति घुटि परे दीर्घो वा स्यात् । स्वाम्पि । + स्वम्पि । बह्वाम्पि । बह्वम्पि ।।८७|| अभ्वादेरन्त्वसः सौ ।।४।९०॥ अन्त्वन्तस्याऽसन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् । भवान् । यवमान्। नोर्यादिभ्यः [२।१।९९] इति वत्वाभावः । गोमन्तं स्थूलशिरसं वेच्छति गोमान्, स्थूलशिराः । अभ्वादेरिति किम् ? पिण्डग्र: ।।८८।। क्रुशस्तुनस्तृच् पुंसि ।१।४।९१॥ क्रुशो यस्तुन् तस्य शेषे घुटि परे तृच् स्यात् पुंसि । क्रोष्टा, क्रोष्टारौ । पुंसीति किम् ? कृशक्रोष्टूनि वनानि ।।८९।। शेषात् क्रोष्ट्रा, क्रोष्टुना इत्यादिषु टादौ स्वरे वा ।।४।९२॥।॥९०॥ स्त्रियाम् ।।४।९३॥ Page #80 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । क्रुश: परस्य तुनः स्त्रीवृत्तेस्तृच् स्यात् निर्निमित्त एव । क्रोष्ट्री, क्रोष्ट्रयौ, क्रोष्ट्रीभ्याम् ।।९१॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्रशब्दानुशासनरहस्यवृत्तौ प्रथमस्य चतुर्थः ॥१४॥ प्रथमोऽध्यायः ।। Page #81 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं इत्येतो याम् इति वर्त्तते । स्याल चतसृ स्यादौ । [अथ द्वितीयोऽध्याय:] [प्रथमः पादः] त्रि-चतुरस्तिसृ-चतसृ स्यादौ ।२।१।१॥ स्त्रियाम् इति वर्त्तते । स्यादौ परे स्त्रीवृत्त्योस्त्रि-चतुरोर्यथासङ्ख्यं तिसृ +चतसृ इत्येतौ स्याताम् । तिस्रः । चतस्रः । तिसूषु । चतसृषु । प्रियतिसा प्रियचतसा ना। प्रियतिसृ कुलम् । स्यादौ इति किम् ? प्रियत्रिकः । प्रियचतुष्कः ॥१|| ऋतो रः स्वरेऽनि ।२।१॥२॥ तिसृ-चतसृस्थस्य ऋतः स्वरादौ स्यादौ परे र: स्यात्, अनि नविषयादन्यत्र । तिस्रः । चतस्रः । प्रियतिस्रौ । प्रियचतस्रौ । स्वरे इति किम् ? तिसृभिः । चतसृभिः । अनि इति किम् ? तिसृणाम् । चतसृणाम् ||२|| जराया जरस् वा ।२।१॥३॥ स्वरादौ स्यादौ परे जराया जरस् वा स्यात् । जरसौ । जरस: । जरे । जराः । अतिजरसौ । अतिजरौ । अतिजरसम् अतिजरं कुलम् ।।३।। अपोऽद् भे ।२।१४॥ भादौ स्यादौ परे अपो अद् स्यात् । अद्भिः । स्वद्भयाम् । भे इति किम् ? अप्सु ॥४॥ आ रायो व्यञ्जने ।२।१५॥ व्यञ्जनादौ स्यादौ परे रैशब्दस्य आ: स्यात् । रा: । रासु । अतिराभ्यां कुलाभ्याम् । व्यञ्जने इति किम् ? राय: ।।५।। युष्मदस्मदोः ।२।१६॥ व्यञ्जनादौ स्यादौ परे युष्मदस्मदोरा: स्यात् । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युष्मासु । अस्मासु ।।६।। टा-ङ्योसि यः ।२।११७॥ टा-डयोस्सु परेषु युष्मदस्मदोर्य: स्यात् । त्वया । मया । अतियुवया । अत्यावया । त्वयि । मयि । युवयोः । आवयोः । टा-डयोसि इति किम् ? त्वत् । मत् ।।७।। Page #82 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । शेषे लुक् ।२।१।८॥ यस्मिन्ना-यौ कृतौ ततोऽन्यः शेष:, तस्मिन् स्यादौ परे युष्मदस्मदोर्लुक् स्यात् । युष्मभ्यम् । अस्मभ्यम् । अतित्वत् । अतिमत् । शेषे इति किम् ? त्वयि । मयि । युवयोः । आवयोः ।।८।। मोर्वा शश९॥ शेषे स्यादौ परे मान्तयोर्युष्मदस्मदोलुंग् वा स्यात् । युवां युष्मान् वा आवाम् अस्मान् वा आचक्षाणेभ्य: युष्मभ्यम्, युषभ्यम्, अस्मभ्यम्, असभ्यम् ।।९।। मन्तस्य युवा-ऽऽवौ द्वयोः ।२।१।१०॥ द्वयर्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासङ्ख्यं 'युव आव' इत्येतौ स्याताम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् । अतियुवासु । अत्यावासु । मन्तस्य इति किम् ? युवयो: आवयोः इत्यत्र दस्य यत्वं यथा स्यात् । स्यादौ इत्येव, युवयोः पुत्रः युष्मत्पुत्रः ।।१०।। त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् ।२।१।११॥ स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य यथासङ्ख्यं 'त्व म' इत्येतौ स्याताम् । त्वाम् । माम् । अतित्वाम् । अतिमाम् । अतित्वासु। अतिमासु। त्वदीयम्। मदीयम्। त्वत्पुत्र: । मत्पुत्रः । प्रत्ययोत्तर++पदे च इति किम् ? अधियुष्मद् । अध्यस्मद् । एकस्मिन् इति किम् ? युष्माकम् । अस्माकम् ।।११।। त्वमहं सिना प्राक्चाऽकः ।२।१।१२॥ सिना सह युष्मदस्मदोर्यथासङ्ख्यं त्वमहमौ स्याताम्, तौ चाक्प्रसङ्गेऽक: प्रागेव । त्वम् । अहम् । अतित्वम् । अत्यहम् । प्राक्चाsक इति किम् ? त्वकम् । अहकम् ।।१२।। यूयं वयं जसा ।२।१।१३॥ जसा सह युष्मदस्मदोर्यथासङ्ख्यं यूयम्-वयमौ स्याताम् । यूयम् । वयम् । प्रिययूयम् । प्रियवयम् । प्राक्चाऽक इत्येव, यूयकम् । वयकम् ।।१३।। . तुभ्यं मह्यं ड्या ।२।१।१४॥ ङया सह युष्मदस्मदोर्यथासङ्ख्यं तुभ्यम्-मह्यमौ स्याताम् । तुभ्यम् । Page #83 -------------------------------------------------------------------------- ________________ २८ स्वोपज्ञरहस्यवृत्तिविभूषितं मह्यम् । प्रियतुभ्यम् । प्रियमह्यम् । प्राक्चाऽक इत्यव, तुभ्यकम् । मह्यकम् ।।१४।। तव मम ङसा ।२।१।१५।। ङसा सह युष्मदस्मदोर्यथासङ्खचं तव-ममौ स्याताम् । तव । मम । अतितव । अतिमम । प्राक्चाऽक इत्येव, तवक। ममक ।।१५।। अमौ मः ।२।१।१६।। युष्मदस्मद्भयां परयोः अम्-औ इत्येतयोर्म स्यात् । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् ।।१६।। शसो नः ।२।११७॥ युष्मदस्मद्भ्यां परस्य शसो न् स्यात् । युष्मान् । अस्मान् । प्रियत्वान् । प्रियमान् ॥१७॥ अभ्यम् भ्यसः ।२।११८॥ युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यम् स्यात् । युष्मभ्यम् ।। अस्मभ्यम् । अतियुवभ्यम् । अत्यावभ्यम् ।।१८।। सेश्चाऽद् ।२।१११९॥ युष्मदस्मद्भ्यां परस्य ङसे: पञ्चमीभ्यसश्च अद् स्यात् । त्वद् । मद् । अतियुवद् । अत्यावद् । युष्मद् । अस्मद् । अतित्वद् । अतिमद् ।।१९।। आम आकम् ।२।१॥२०॥ युष्मदस्मद्भ्यां परस्य आम आकं स्यात् । युष्माकम् । अस्माकम् । अतियुवाकम् । अत्यावाकम् । युष्मान् अस्मान् वाऽऽचक्षाणानां युष्माकम्, अस्माकम् ।।२०।। पदाधुग्विभक्त्यैकवाक्ये वस्नसौ बहुत्वे ।२।१२१॥ बहुत्वविषयया समविभक्त्या सह पदात् परयोर्युष्मदस्मदोर्यथासङ्ख्यं वस्नसौ वा स्याताम्, तच्चेत्पदं युष्मदस्मदी चैकस्मिन् वाक्ये स्त:, अन्वादेशे नित्यं विधानादिह विकल्प: । धर्मो वो रक्षतु । धर्मो नो रक्षतु । धर्मो युष्मान् रक्षतु । धर्मोऽस्मान् रक्षतु । एवं चतुर्थी-षष्ठीभ्यामपि । पदाद् इति किम् ? युष्मान् पातु। युग्विभक्त्या इति किम् ? तीर्थे यूयं यात । एकवाक्येत्येव, अतियुष्मान् पश्य, ओदनं पचत, युष्माकं भविष्यति ।।२१|| Page #84 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् द्वित्वे वाम्नौ । २।१।२२॥ पदात् परयोर्युष्मदस्मदोर्द्वित्वविषयया युग्विभक्त्या सह यथासङ्ख्यं 'वाम् नौ' इत्येतौ वा स्याताम्, एकवाक्ये । धर्मो वां पातु । धर्मो युवां पातु । धर्मो नौ पातु । धर्म आवां पातु । एवं चतुर्थी - षष्ठीभ्यामपि ||२२|| ङे - ङसा ते मे 1२1१।२३॥ I I ङे-ङस्भ्यां सह पदात् परयोर्युष्मदस्मदोर्यथासङ्ख्यं ते मे इत्येतौ वा स्याताम्, एकवाक्ये । धर्मस्ते दीयते । धर्मस्तुभ्यं दीयते । धर्मो मे दीयते । धर्मो मह्यं दीयते । धर्मस्ते स्वम् | धर्मस्तव स्वम् । धर्मो मे स्वम् | धर्मो मम स्वम् ||२३|| अमा त्वा मा |२| १|२४ ॥ अमा सह पदात् परयोर्युष्मदस्मदोर्यथासङ्ख्यं 'त्वा मा' इत्येतौ वा स्याताम्, एकवाक्ये । धर्मस्त्वा पातु । धर्मस्त्वां पातु । धर्मो मा पातु । धर्मो मां पातु 1 ||२४|| २९ असदिवाऽऽमन्त्र्यं पूर्वम् | २|१|२५|| आमन्त्रचार्थं पदं युष्मदस्मद्भ्यां पूर्वमसदिव स्यात् । जना ! युष्मान् पातु धर्मः । साधू ! युवां पातु धर्मः । साधो ! त्वां पातु तपः । पूर्वम् इति किम् ? मयैतत् सर्व्वमाख्यातं युष्माकं मुनिपुङ्गवाः || २५ | जस्विशेष्यं वाssमन्त्र्ये | २|१|२६|| युष्मदस्मद्भयां पूर्वं जसन्तमामन्त्र्यार्थं विशेष्यवाचि आमन्त्र्ये पदेऽर्थात् तद्विशेषणे परेऽसदिव वा स्यात् । जिना: शरण्याः ! युष्मान् शरणं प्रपद्ये । जिना: शरण्याः ! वः शरणं प्रपद्ये । जिना: शरण्याः ! अस्मान् रक्षत | जिना: शरण्याः ! नो रक्षत । जस् इति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये । साधो ! सुविहित ! नोऽथो रक्ष । विशेष्यम् इति किम् ? शरण्याः साधवो ! युष्मान् शरणं प्रपद्ये । आमन्त्र्य इति किम् ? आचार्याः ! युष्मान् शरण्याः ! शरणं प्रपद्ये । अर्थाद् विशेषणभूत इति किम् ? आचार्याः ! उपाध्यायाः ! युष्मान् शरणं प्रपद्ये ||२६|| नाऽन्यत् ।२।१।२७॥ Page #85 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं युष्मदस्मद्भ्यां पूर्वं जसन्तादन्यदामन्त्र्यं विशेष्यमामन्त्र्ये तद्विशेषणे परेऽसदिव न स्यात् । साधो ! सुविहित त्वा शरणं प्रपद्ये । साधो ! सुविहित ! मा रक्ष ।।२७|| पादायोः ।२।१।२८॥ नियतपरिमाणमात्रा-ऽक्षरपिण्डः पादः, पदात् परयोः पादस्यादौ युष्मदस्मदोर्वस्नसादि न स्यात् । वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता। स एव नाथो भगवानस्माकं पापनाशनः ॥१॥ पादाद्यो: इति किम् ? पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः ॥२८॥ चाऽहहवैवयोगे।२।१२९॥ एभियोगे पदात् परयोर्युष्मदस्मदोर्वस्नसादि न स्यात् । ज्ञानं युष्मांश्च रक्षतु, अस्मांश्च रक्षतु । एवं अह-ह-वा-एवैरप्युदाहार्यम् । योग इति किम् ? ज्ञानं च शीलं च ते स्वम् ।।२९|| - नित्यमन्वादेशे ।२।१॥३१॥ किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कथनमन्वादेशः, तस्मिन् विषये पदात् परयोर्युष्मदस्मदोर्वस्नसादि नित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति । वयं विनीतास्तन्नो गुरवो मानयन्ति । धनवांस्त्वमथो त्वा लोको मानयति । धनवानहमथो मा लोको मानयति ।।३०॥ त्यदामेनदेतदो द्वितीया-टौस्यवृत्त्यन्ते ।।१॥३३॥ त्यदादीनामेतदो द्वितीयायां टायामोसि च परेऽन्वादेशे एनद् स्यात्, न तु वृत्त्यन्ते । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत । एतकं साधुमावश्यकमध्यापय, अथो एनमेव सूत्राणि, अत्र साकः । एतेन रात्रिरधीता, अथो एनेनाहरप्यधीतम् । एतयो: शोभनं शीलम्, अथो एनयोर्महती कीर्तिः । त्यदाम् इति किम् ? संज्ञायाम् एतदं संगृहाण, अथो एतदमध्यापय । अवृत्त्यन्ते इति किम् ? अथो परमैतं पश्य ।।३१।। इदमः ।२।१॥३४॥ Page #86 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । त्यदादेरिदमो द्वितीया-टौसि परेऽन्वादेशे एनत् स्यात्, अवृत्त्यन्ते । उद्दिष्टमिदमध्ययनम्, अथो एनदनुजानीत । अनेन रात्रिरधीता, अथो एनेनाहरप्यधीतम् । अनयो: शोभनं शीलम्, अथो एनयोर्महती कीर्तिः ।।३२।। अव्यञ्जने ।२।१॥३५॥ त्यदादेरिदमो व्यञ्जनादौ स्यादौ परेऽन्वादेशे अः स्यात्, अवृत्त्यन्ते । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम् । इमकेषु अथो एषु । अनक् [२।१।३६] इति वक्ष्यमाणादिह साको विधिः ।।३३।। अनक् ।२।१॥३६॥ त्यदादेर्व्यञ्जनादौ स्यादौ परेऽग्वर्ज इदम् अ: स्यात् । आभ्याम् । आभिः । एषु । आसु । अनग् इति किम् ? इमकाभ्याम् । त्यदाम् इत्येव, अतीदंभ्याम् ।।३४|| टौस्यनः ।।११३७॥ त्यदां टायामोसि च परेऽनक इदमोऽनः स्यात् । अनेन । अनया । अनयोः । त्यदाम् इत्येव ? प्रियेदमा । अनक इत्येव, इमकेन ।।३५।। अयमियम् पुं-स्त्रियोः सौ ।२।१॥३८॥ त्यदां सौ परे इदमः पुंस्त्रियोर्यथासङ्ख्यमयमियमौ स्याताम् । अयं ना । इयं स्त्री । त्यदाम् इत्येव, अतीदं ना स्त्री वा ।।३६।। दो मः स्यादौ ।२।१॥३९॥ त्यदां स्यादौ परे इदमो दो म: स्यात् । इमौ । परमेमौ । इमकाभ्याम् । त्यदाम् इत्येव, प्रियेदमौ ।।३७|| किमः कस्तसादौ च ।२।११४०॥ त्यदां स्यादौ तसादौ च प्रत्यये परे किम: क: स्यात् । कः । साकोऽपि कः । कदा । कर्हि । तसादौ च इति किम् ? किं पश्य । किन्तराम् । त्यदाम् इत्येव, प्रियकिमौ ॥३८|| आ ढेरः ।२।११४१॥ द्विशब्दमभिव्याप्य त्यदां स्यादौ तसादौ च परे अ: स्यात् । स्यः । त्यौ । द्वौ । ततः । त्यदाम् इत्येव, अतितदौ ।।३९।। Page #87 -------------------------------------------------------------------------- ________________ ३२ स्वोपज्ञरहस्यवृत्तिविभूषितं तः सौ सः ।२।१४२॥ आ द्वेस्त्यदां सौ परे त: स् स्यात् । स्यः । स्या । स: । सा । त्यदाम् इत्येव, प्रियत्यत् ।।४०॥ अदसो दः सेस्तु डौ।२।१४३॥ त्यदां सौ परे अदसो द: स् स्यात्, सेस्तु डौ । असौ । असकौ । हे असौ ! । हे असकौ ! । त्यदाम् इत्येव, अत्यदाः ॥४१|| मोऽवर्णस्य ।२।११४५॥ अवर्णान्तस्य त्यदामदसो दो म् स्यात् । अमू नरौ स्त्रियौ कुले वा । अमूदृशः । अवर्णस्य इति किम् ? अद: कुलम् ।।४२।। वाऽद्रौ ।२।११४६॥ अदसोऽद्रावन्ते सति दो म् वा स्यात् । अदमुयङ्, अमुव्यङ्, अमुमुयङ्, अदद्रयङ् ।।४३।। मादुवर्णोऽनु ।२।१॥४७॥ अदसो मः परस्य वर्णस्य उवर्णः स्यात्, अनु पश्चात् कार्यान्तरेभ्यः । अमुम् । अमू । अमुमुयङ् । अनु इति किम् ? अमुष्मै । अमुष्मिन् ॥४४॥ प्रागिनात् ।२।१४८॥ अदसो म: परस्य वर्णस्येनादेशात् प्राक् उवर्णः स्यात् । अमुना । इनाद् इति किम् ? अमुया ।।४।। बहुष्वेरी ।।१४९॥ बह्वर्थवृत्तेरदसो म: परस्य एत ई स्यात् । अमी । अमीषु । ए: इति किम् ? अमू: स्त्रियः । माद् इत्येव, अमुके ।।४६।। धातोरिवर्णोवर्णस्येयु स्वरे प्रत्यये ।२।११५०॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासङ्ख्यमियुवौ स्याताम् । नियौ । लुवौ । अधीयते । लुलुवुः । प्रत्यय इति किम् ? न्यर्थः । ल्वर्थः । 'नयनम्, नायकः' इत्यादौ तु परत्वाद् गुण-वृद्धी ।।४७|| इणः ।२।११५१॥ Page #88 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । इणो धातो: स्वरादौ प्रत्यये परे इय् स्यात् । योऽपवादः । ईयतुः, ईयु: ॥४८॥ संयोगात् ।।१५२॥ धातोरिवर्णोवर्णयोः संयोगात् परयोः स्वरादौ प्रत्यये परे इयुवौ स्याताम् । यवक्रियौ । कटप्रुवौ । शिश्रियु: ।।४९।। भ्रू-श्नोः ।२।१॥५३॥ भ्रू-श्नोरुवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे उव् स्यात् । ध्रुवौ । आप्नुवन्ति । संयोगात् इत्येव, चिन्वन्ति ॥५०॥ स्त्रियाः ।।११५४॥ स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् । स्त्रियौ । अतिस्त्रियौ ॥५१|| वाऽम्शसि ।२।११५५॥ स्त्रिया इवर्णस्याऽम्-शसोः परयोरिय् वा स्यात् । स्त्रियम्, स्त्रीम् । स्त्रियः, स्त्री: ॥५२॥ योऽनेकस्वरस्य ।२।१॥५६॥ अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे य: स्यात् । चिच्युः । निन्युः । पतिमिच्छति पत्यि ।।५३।। स्यादौ वः ।२।११५७॥ अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे व: स्यात् । वसुमिच्छन्तौ वस्वौ । स्यादौ इति किम् ? लुलुवुः ।।५४।। . किवृत्तेरसुधियस्तौ ।२।११५८॥ किबन्तेनैव या वृत्तिः समासः, तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्वरादौ स्यादौ परे तौ ‘य व' इत्येतौ स्याताम् । उन्न्यौ । ग्रामण्यौ । सुल्व: । खलप्वः । क्विबिति किम् ? परमौ नियौ परमनियौ । वृत्तेरिति किम् ? नियौ कुलस्य । असुधिय इति किम् ? सुधियः ।।५५|| हन्पुनर्वर्षाकारैर्भुवः ।२।१।५९॥ दृनादिभिः सह या क्विब्वृत्तिः, तत्सम्बन्धिन एव भुवो धातोरुवर्णस्य स्वरादौ स्यादौ परे व: स्यात् । दृन्भ्वौ । पुनवौं । वर्षाभ्वः । कारभ्व: । दृनादिभिरिति Page #89 -------------------------------------------------------------------------- ________________ ३४ किम् ? प्रतिभुवे ॥ ५६ ॥ स्वोपज्ञरहस्यवृत्तिविभूषितं णषमसत् परे स्यादिविधौ च । २।१६० ॥ - इतः सूत्रादारभ्य यत् परं कार्यं विधास्यते तस्मिन् स्याद्यधिकारविहिते च पूर्वस्मिन्नपि कर्त्तव्ये णत्वं षत्वं चाऽसद् असिद्धं स्यात्, एतत्सूत्रनिर्दिष्टयोश्च ण षयोः परे षेोऽसन् । पूष्णः । तक्ष्णः । पिपठीः । अर्वाणौ । असत्परे इत्यधिकारो रात्सः [२।१।९०] इति यावत् । स्यादिविधौ च इति तु मावर्णान्तेभ्यः [२।१।९८] प्राक् ॥ ५७ ॥ ष - ढोः कस्सि | २|१॥६२॥ से परे ष-ढोः कः स्यात् । पेक्ष्यति, क्ष्यति ॥५८॥ भ्वादेर्नामिनो दीर्घोर्वोर्व्यञ्जने | २|१|६३ ॥ भ्वादेर्धातोर्यौ र वौ तयोः परयोस्तस्यैव नामिनो दीर्घः स्याद् व्यञ्जने । हूर्च्छा | आस्तीर्णम् । दीव्यति । भ्वादेरिति किम् ? कुर्कुरीयति । दिव्यति ॥५९॥पदान्ते | २|१|६४॥ पदान्तस्थयोर्ध्वादेर्वोः परयोभ्वदर्नामिनो दीर्घः स्यात् । गीः । गीरर्थः । पदान्त इति किम् ? गिरः । लुवः ||६०|| न यि तद्धिते | २|१|६५॥ यादौ तद्धिते परे यौ र वौ तयोः परयोर्नामिनो दीर्घो न स्यात् । धुर्यः । यि इति किम् ? गीर्वत् । तद्धित इति किम् ? गीर्यति । गीर्यते ॥ ६१॥ कुरु-च्छुरः | २|१|६६॥ कुरु-च्छुरोर्नामिनो रे परे दीर्घो न स्यात् । कुर्यात् । छुर्यात् । कुरु इत्युकारः किम् ? कुरत् शब्दे [ हैमधा० १३९१] कूर्यात् ||६२|| मोनो म्वोश्च |२| ११६७॥ मन्तस्य धातोरन्तस्य पदान्तस्य वोश्च परयोर्नः स्यात् । प्रशान् । प्रशान्भ्याम् । जङ्गन्मि । जङ्गन्वः ||६३|| स्रंस्-ध्वंस्-क्वंस्सनडुहो दः | २|१|६८ || स्रंस्-ध्वंसोः कंस्प्रत्ययान्तस्य च सन्तस्य अनडुहश्च पदान्तस्य दः स्यात्। उखास्रद्, पर्णध्वद्, विद्वत् कुलम् । स्वनडुद् । क्वंस्स इति द्विसकारपाठादिह Page #90 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । मा भूत्, विद्वान् ।।६४|| __ ऋत्विज्-दिश्-दृश्-स्पृश्-स्रज्-दधृषुष्णिहो गः ।२।१६९॥ एषां पदान्तस्थानां ग् स्यात् । ऋत्विग् । दिग् । दृग् । अन्यादृग् । घृतस्पृग् । स्रग् । दधृग् । उष्णिग् ।।६५।। नशो वा ।२।११७०॥ नश: पदान्ते ग् वा स्यात् । जीवनग्, जीवनड् ।।६६।। युजञ्च-क्रुञ्चो नो ङः ।२।११७१॥ एषां नस्य पदान्ते ङ् स्यात् । युङ् । प्राङ् । क्रुङ् ।।६७|| सो रुः ।२।०७२॥ पदान्ते सो रु: स्यात् । आशी: । वायुः ॥६८।। सजुषः ।२।११७३॥ पदान्ते सजुषो रुः स्यात् । सजू: । सर्वत् ।।६९॥ अहनः ।२।११७४॥ अह्नः पदान्ते रु: स्यात् । हे दीर्घाहो निदाघ ! । दीर्घाहा निदाघः ॥७०।। - रो लुप्यरि।२।१७५॥ अरेफे परे पदान्ते अह्नो लुपि सत्याम् र स्यात् । अहरधीते । अहर्दत्ते । लुपि इति किम् ? हे दीर्घाहो ! ऽत्र । अरि इति किम् ? अहोरूपम् ।।७१।। धुटस्तृतीयः ।२।११७६॥ पदान्ते धुटां तृतीय: स्यात् । वाग् । अभिः ।।७२|| ___ ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये ।२।११७७॥ ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपशब्दावयवस्यादेश्चतुर्थः स्यात्, पदान्ते सादौ ध्वादौ च प्रत्यये । पर्णघुट् । तुण्डिभमाचक्षाण: तुण्ढिप् । एवं गर्द्धप् । धर्मभुत् । निघोक्ष्यते । न्यघूढ्वम् । धोक्ष्यते । अधुग्ध्वम् । भोत्स्यते, अभुद्ध्वम् । ग-ड-द-बादेरिति किम् ? अजञ्जप् । एकस्वरस्य इति किम् ? दामलिट् ।।७३।। Page #91 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं धागस्त-थोश्च ।२।११७८॥ - धागश्चतुर्थान्तस्य दादेरादेर्दस्य त-थो: स्-ध्वोश्च प्रत्यययोः परयोश्चतुर्थः स्यात् । धत्तः । धत्थ: । धत्से । धद्ध्वे । त-थोश्च इति किम् ? दध्वः । चतुर्थान्तस्य इत्येव, दधाति ।।७४॥ अधश्चतुर्थात् त-थोर्धः ।२।११७९॥ चतुर्थात् परयोर्धारूपवर्जाद्धातोर्विहितयोस्त-थोर्धः स्यात् । अदुग्ध । अदुग्धाः । अलब्ध । अलब्धाः । अध इति किम् ? धत्तः । धत्थ: । विहितविशेषणं किम् ? ज्ञानभुत्त्वम् ।।७५।। र्नाम्यन्तात् परोक्षा-ऽद्यतन्याशिषो धो ढः ।२।११८०॥ रान्तानाम्यन्ताच्च धातोः परासां परोक्षा-ऽद्यतन्याशिषां धो ढ: स्यात् । अतीर्द्धम् । तीर्षीढ्वम् । तुष्टुढ्वे । अदिट्वम् । चेषीढ्वम् । र्नाम्यन्तात् इति किम् ? अपग्ध्वम् । आसिध्वम् ।।७६।। हा-न्तस्थाज्ञीड्भ्यां वा ।२।११८१॥ हादन्तस्थायाश्च पराभेरिटश्च परासां परोक्षाद्यतन्याशिषां धो द् वा स्यात् । अग्राहिढ्वम्, अग्राहिध्वम् । ग्राहिषीढ्वम्, ग्राहिषीध्वम् । अनायित्वम्, अनायिध्वम् । नायिषीढ्वम्, नायिषीध्वम् । अकारिढ्वम्, अकारिध्वम् । अलाविढ्वम्, अलाविध्वम् । जगृहिढ्वे, जगृहिध्वे । आयिढ्वम्, आयिध्वम् । हा-ऽन्तस्थाद् इति किम् ? घानिषीध्वम् । आसिषीध्वम् ।।७७|| हो धुट्-पदान्ते ।२।१।८२॥ धुटि प्रत्यये पदान्ते च हो ढ् स्यात् । लेढा । मधुलिट् । गुडलिण्मान् । धुट-पदान्ते इति किम् ? मधुलिहौ ।।७८।। भ्वादेर्दादेर्घः ।२।११८३॥ भ्वादेर्धातोर्यो दादिरवयवः, तस्य हो धुटि प्रत्यये पदान्ते च घ् स्यात् । दोग्धा । धोक्ष्यति । अधोक् । गोधुक् । भ्वादेरिति किम् ? दामलिहमिच्छति दामलिट् ।।७९॥ मुह-द्रुह-ष्णुह-ष्णिहो वा ।२।११८४॥ एषां हो धुटि प्रत्यये पदान्ते च घ् वा स्यात् । मोग्धा, मोढा । उन्मुक्, Page #92 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । उन्मुट् । द्रोग्धा, द्रोढा । मित्रध्रुक्, मित्रध्रुट् । स्नोग्धा, स्नोढा । उत्स्नुक्, उत्स्नुट् । स्नेग्धा, स्नेढा । चेलस्निक्, चेलस्निट् ।।८०।। नहाहोर्ध-तौ ।।१८५॥ नहेबूंस्थानाऽऽहश्च धातो) धुटि प्रत्यये पदान्ते च यथासङ्ख्यं ध-तौ स्याताम् । नद्धा । उपानद्भ्याम् । आत्थ ।।८१|| च-जः क-गम् ।२।१।८६॥ धुटि प्रत्यये पदान्ते च च-जोः क-गौ स्याताम् । वक्ता, वाक्, त्यक्ता, अर्द्धभाक् ।।८२।। यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिवाजः शः षः।२।१।८७॥ __यजादीनां धातूनां च-जो: शस्य च धुटि प्रत्यये पदान्ते च ष् स्यात् । यष्टा, देवेट् ; स्रष्टा, तीर्थसृट् ; मार्टा, कंसपरिमृट् ; राष्टिः, सम्राट् ; भ्राष्टिः, विभ्राट् ; भ्रष्टा, धानाभृट् ; व्रष्टा, मूलवृट् ; परिव्राट् ; लेष्टा, प्रष्टा, शब्दप्राट् । यजादिसाहचर्याच्छोऽपि धातोरेव स्यात्, इह मा भूत्, निज्भ्याम् । मास-निशा-ऽऽसनस्य शसा-ऽऽदौ लुग्वा [२।१।१००] इति अन्तस्य लुक् । चज इत्येव, वृक्षवृश्चमाचष्टे वृक्षव् ।।८३।। संयोगस्यादौ स्कोर्लक् ।२।११८८॥ धुट्-पदान्ते संयोगादिस्थयो: स्कोर्लुक् स्यात् । लग्नः, साधुलक्, वृक्ण:, मूलवृट्, तष्टः, काष्ठतट् ।।८४|| पदस्य ।२।१।८९॥ पदस्य संयोगान्तस्य लुक् स्यात् । पुमान्, पुंभिः, महान् । पदस्येति किम् ? स्कन्त्वा ।।८५|| रात् सः ।२।११९०॥ पदस्य संयोगान्तस्य यो रस्तत: परस्य सस्यैव लुक् स्यात् । चिकी:, कटचिकी: । स एवेति किम् ? ऊर्छ, न्यमा ।।८६।। नाम्नो नोऽनह्नः ।२।१९१॥ पदस्यान्ते नाम्नो नस्य लुक् स्यात्, स चेदह्रो न स्यात् । राजा, राजपुरुषः । अनह्न इति किम् ? अहरेति ।।८७|| Page #93 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं नाऽऽमत्रये ।२।११९२॥ आमन्त्रयार्थस्य नाम्नो नस्य लुक् न स्यात् । हे राजन् ! ।।८८।। क्लीबे वा ।२।११९३॥ आमन्त्रयार्थस्य नाम्नः क्लीबे नस्य लुग् वा स्यात् । हे दाम !, हे दामन् ! ।।८९॥ मावर्णान्तोपान्तापञ्चमवर्गान् मन्तोर्मो वः ।।१९४॥ मावी प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य मन्तोर्मो व् स्यात् । किंवान्, शमीवान्, वृक्षवान्, मालावान्, अहर्वान्, भास्वान्, मरुत्वान् ।।९०॥ ___ य-स्वरे पादः पदणि-क्य-घुटि ।२।१।१०२॥ णि-क्य-घुट्वले यादौ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् । वैयाघ्रपद्य: । द्विपद: पश्य । पादयते: विपि पाद्, पदी कुले । य-स्वरे इति किम् ? द्विपाद्भ्याम् । अणि-क्य-घुटीति किम् ? पादयति । व्याघ्रपाद्यति । द्विपादौ ।।९१।। उदच उदीच् ।२।१।१०३॥ अणिक्यघुटि यस्वरे उदच उदीच् स्यात् । उदीच्यः, उदीची। अणिक्यघुटीत्येव, उदयति, उदच्यति, उदञ्च: । उदच इति किम् ? नि मा भूत्, उदञ्चा, उदञ्चे ||९२॥ ___ अच्च् प्राग् दीर्घश्च ।२।१११०४॥ अणिक्यघुटि यस्वरादौ प्रत्ययेऽच् च स्यात्, प्राक् स्वरश्च दीर्घः । प्राच्यः, दधीचा । अणिक्यघुटीत्येव, दध्ययति, दध्यच्यति, दध्यञ्चः । अचिति किम् ? नि मा भूत्, साध्वञ्चा ।।९३।।। कंसुष् मन्तौ च ।२।१।१०५॥ अणिक्यघुटि य-स्वरे मन्तौ च प्रत्यये कंसु उष् स्यात् । विदुष्यः, विदुषा, विदुष्मान् । अणिक्यघुटीत्येव, विद्वयति, विद्वस्यति, विद्वांसः ।।९४|| श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्वरे व उः ।२।१११०६॥ ङ्यां स्याद्यघुट्स्वरे च श्वनादीनां व उ: स्यात् । शुनी, शुन: । अतियूनी, Page #94 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ३९ यून: । मघोनी, मघोनः । डीस्याद्यघुट्स्वर इति किम् ? शौवनम्, यौवनम्, माघवनम् ॥९५॥ लुगातोऽनापः ।२।१।१०७॥ आपवर्जस्याऽऽतो डीस्याद्यघुट्स्वरे लुक् स्यात् । कीलालप: । हाहें देहि । अनाप इति किम् ? शाला: ।।९६।। अनोऽस्य ।२।१।१०८॥ ङीस्याद्यघुट्स्वरेऽनोऽस्य लुक् स्यात् । राज्ञी, राज्ञः ॥९७|| ई-डौ वा ।२।१।१०९॥ ईकारे डौ च परेऽनोऽस्य लुग् वा स्यात् । साम्नी, सामनी । राज्ञि, राजनि ।।९८|| न व-मन्तसंयोगात् ।२।१।१११॥ वान्तान्मान्ताच्च संयोगात् परस्याऽनोऽस्य लुग् न स्यात् । पर्वणा, चर्मणी ।।९९|| हनो ह्रो घ्न् ।२।११११२॥ हन्तेर्हो घ्न् स्यात् । भ्रूणघ्नी, घ्नन्ति । ह्र इति किम् ? वृत्रहणौ ॥१००|| लुगस्यादेत्यपदे ।२।१।११३॥ अपदादावकारे एकारे च परेऽस्य लुक् स्यात् । सः, पचन्ति, पचे । अपद इति किम् ? दण्डाग्रम ॥१०१।। डित्यन्त्यस्वरादेः ।२।१।११४॥ स्वराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे लुक् स्यात् । मुनौ, साधौ, पितुः ॥१०२।। अंघुट्युपान्त्यनोऽक्रुञ्चुचु(ञ्चञ्चु)दितः ।२।११११५॥ क्रुञ्च्- [अञ्च्]-उदिवर्जस्य उपान्त्यनस्य लुक् स्यात्, न तु घुटि । महतः । श्रेयः । अक्रुञ्चु(ञ्च)ञ्चुदित इति किम् ? क्रुञ्चा । साध्वञ्चा । सुकन्भ्याम् ॥१०३।। १. इदं सूत्रं श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य सम्प्रति प्रचलिते सूत्रपाठे न विद्यते। Page #95 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अवर्णादश्नो वाऽन्तुरी-ड्योः ।२।१११६॥ श्नावर्जादवर्णात् परस्यान्तुरुपान्त्यनो लुग् वा स्यात् ई-ड्योः । तुदती तुदन्ती कुले स्त्री वा । एवं भाती भान्ती । अवर्णादिति किम् ? अदती । [अ]श्न इति किम् ? लुनती ॥१०४।।। न श्य-शवः ।२।१११७॥ श्याच्छवश्व परस्यान्तुरी-यो: परयोरुपान्त्यनो लुग् न स्यात् । दीव्यन्ती । पचन्ती ॥१०५।। दिव औः सौ ।२।१।११८॥ दिव: सौ परे औ: स्यात् । द्यौः ॥१०६।। उः पदान्तेऽनूत् ।२।१।११९॥ पदान्तस्य दिव उ: स्यात्, अनूत् स तु दी? न स्यात् । धुभ्याम्, सुधु । पदान्त इति किम् ? दिवि । अनूदिति किम् ? धुभवति ।।१०७|| द्वितीयस्य प्रथमपाद: ।।२।१॥ १. श्री सिद्धहेमचन्द्रशब्दानुशासनस्य रहस्यवृत्तौ ‘अतृ शतृ क्वसु' इत्यादि प्रत्ययानां स्थाने 'अन्तृ शन्तृ क्वंसु' इत्यादय: प्रत्ययाः स्वीकृता: । अतस्तदनुसारेण सूत्राणि । सम्प्रति तु सिद्धहेमचन्द्रशब्दानुशासनसूत्रपाठे लघुवृत्तौ बृहद्वृत्तौ मध्यमवृत्तौ च 'अतृ शतृ क्वसु' इत्यादय एव प्रत्ययाः, अतस्तदनुसारीण्येव सूत्राणि । लघुवृत्तिसहितानि सूत्राणि ईदृशानि - अवर्णादश्नोऽन्तो वाऽतुरीङयोः ।२।११११५॥ श्नावर्जादवर्णात् परस्याऽतुः स्थानेऽन्तो वा स्यात्, ई-ङ्योः । तुदन्ती, तुदती कुले स्त्री वा । एवं भान्ती, भाती । अवर्णादिति किम् ? अदती । अश्न इति किम् ? लुनती ।।१०७॥ श्य-शवः ।२।१।११६॥ श्याच्छवश्च परस्याऽतुरीयोः परयोरन्त इत्यादेश: स्यात् । दीव्यन्ती, पचन्ती ॥१०८।। Page #96 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [द्वितीयाध्याये द्वितीय: पादः] क्रियाहेतुः कारकम् ।२।२।१॥ क्रियाया हेतुर्निमित्तं कर्नादि कारकं स्यात् । अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण हेत्वादेः [कारकसंज्ञा न स्यात् ।।१।। स्वतन्त्रः कर्ता ।२।२।२॥ क्रियाहेतु: क्रियासिद्धौ स्वप्रधानो य: स कर्ता स्यात् । मैत्रेण कृतः ।।२।। कर्तुळप्यं कर्म ।२।२॥३॥ कर्ता क्रियया यद्विशेषेणाप्तुमिष्यते तत् कारकं व्याप्यं कर्म च स्यात् । तत् त्रेधा—निर्वर्त्य विकार्यं प्राप्यञ्च । कटं करोति, काष्ठं दहति, ग्रामं याति ।।३।। वाऽकर्मणामणिकर्ता णौ ।२।२॥४॥ अविवक्षितकर्मणां धातूनां णिग: प्राग् य: कर्ता स णिगि सति कर्म वा स्यात् । पचति चैत्रः, पाचयति चैत्रं चैत्रेण वा मैत्र: ॥४॥ नित्याकर्मणां तु गति-बोधा-ऽऽहारार्थ-शब्दकर्म-नित्याकर्मणामनीखाद्यदि-ह्वाशब्दाय-क्रन्दाम् ।२।२।५॥ इति सूत्रेण नित्यमेव कर्म, शाययति मैत्रं चैत्रः ॥५॥ भक्षेहिँसायाम् ।२।२॥६॥ भक्षेहिँसार्थस्यैवाणिक्कर्ता णौ कर्म स्यात् । भक्षयति सस्यं बलीवर्दान् मैत्रः । हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना । गति-बोधा-ऽऽहारार्थः [२।२।५] इति कर्मत्वे सिद्धे नियमार्थो योगः ॥६॥ ह-क्रोर्नवा ।२।२।८॥ ह-क्रोरणिकर्ता णौ कर्म वा स्यात् । विहारयति देशं गुरुं गुरुणा वा, आहारयत्योदनं बालं बालेन वा, कारयति कटं चैत्रं चैत्रेण वा ।।७।। दृश्यभिवदोरात्मने ।२।२।९॥ दृश्यभिवदोरात्मनेपदविषयेऽणिकर्ता णौ कर्म वा स्यात् । दर्शयते राजा भृत्यान् भृत्यैर्वा, अभिवादयते गुरुः शिष्यं शिष्येण वा । अणिक्कर्म-णिक्कर्तृकाण्णिगो Page #97 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं ऽस्मृतौ [३।३।८८] इत्यात्मनेपदम् । आत्मन इति किम् ? दर्शयति रूपतर्कं रूपम् ।।८।। नाथः ।२।२।१०॥ आत्मनेपदविषयस्य नाथो व्याप्यं कर्म वा स्यात् । सर्पिषो नाथते, सर्पियते । आत्मन इत्येव, पुत्रमुपनाथति पाठाय ।।९।। स्मृत्यर्थ-दयेशः ।२।२।११॥ स्मृत्यर्थानां दयेशोश्च व्याप्यं कर्म वा स्यात् । मातुः स्मरति, मातरं स्मरति ; मातुः स्मर्यते, माता स्मर्यते ; सर्पिषो दयते, सर्पिर्दयते ; लोकानामीष्टे, लोकानीष्टे ।।१०।। कृगः प्रतियत्ने ।२।२।१२॥ पुनर्यत्न: प्रतियत्नः, तद्वृत्तेः कृगो व्याप्यं कर्म वा स्यात् । एधोदकस्यैधोदकं वोपस्कुरुते ।।११।। रुजार्थस्याऽज्वरि-सन्तापेर्भावे कर्तरि ।२।२।१३॥ रुजा पीडा, तदर्थस्य ज्वरि-सन्तापिवर्जस्य धातोर्व्याप्यं कर्म वा स्यात्, भावश्चेद्रुजायाः कर्ता । चौरस्य चौरं वा रुजति रोग: । अज्वरि-सन्तापेरिति किम् ? आद्यूनं ज्वरयति सन्तापयति वा । भाव इति किम् ? मैत्रं रुजति श्लेष्मा ।।१२।। . साधकतमं करणम् ।२२२॥२४॥ क्रियायां प्रकृष्टोपकारकं करणं स्यात् । दानेन भोगानाप्नोति ॥१३॥ कर्माभिप्रेयः संप्रदानम् ।२।२।२५॥ कर्मणा व्याप्येन क्रियया वा यमभिप्रेयते स सम्प्रदानं स्यात् । देवाय बलिं दत्ते, राज्ञे कार्यमाचष्टे ।।१४।। अपायेऽवधिरपादानम् ।२।२।२९॥ अपाये विश्लेषे योऽवधिस्तद् अपादानं स्यात् । वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति, अधर्माज्जुगुप्सते विरमति वा, धर्मात् प्रमाद्यति, चौरेभ्यस्त्रायते, अध्ययनात् पराजयते, यवेभ्यो गां रक्षति, उपाध्यायादन्तर्धत्ते, शृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभवति, वलभ्याः शत्रुञ्जयः षड् योजनानि, कार्त्तिक्या आग्रहायणी मासे, Page #98 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । चैत्रान्मैत्र: पटुः, माथुरा: पाटलिपुत्रकेभ्य आढयतरा: ॥१५|| क्रियाश्रयस्याऽऽधारोऽधिकरणम् ।२।२।३०॥ क्रियाश्रयस्य कर्तुः कर्मणो वाऽऽधारोऽधिकरणं स्यात् । कटे आस्ते, स्थाल्यां तण्डुलान् पचति ।।१६।। नाम्नः प्रथमैक-द्वि-बहौ ।२।२॥३२॥ एक-द्वि-बहावर्थमात्रे वर्तमानानाम्नः परा यथासङ्ख्यं सि-औ-जस्लक्षणा प्रथमा स्यात् । डित्थ:, गौः, शुक्लः, कारकः, दण्डी ।।१७|| आमन्त्र्ये ।२।२।३२॥ आमन्त्र्यार्थवृत्तेर्नाम्नः प्रथमा स्यात् । हे देव ! । [आमन्त्र्य इति किम् ? राजा भव J सं.] ||१८|| ___ गौणात् समया-निकषा-हा-धिगन्तरा-ऽन्तरेणा-ऽति-येनतेनैर्द्वितीया ।२।२॥३३॥ ___ समयादिभिर्युक्ताद् गौणान्नाम्न एक-द्वि-बहौ यथासङ्ख्यममौ-शसिति द्वितीया स्यात् । समया ग्रामम् । निकषा गिरि नदी । हा ! मैत्रं व्याधिः । धिग् जाल्मम् । अन्तराऽन्तरेण वा निषधं नीलं च विदेहा: । अन्तरेण धर्मं सुखं न स्यात् । अतिवृद्धं कुरून् महद् बलम् । येन पश्चिमां गतः । तेन पश्चिमां नीतः ।।१९।। कर्मणि ।२।२।४०॥ नाम्नः कर्मणि द्वितीया स्यात् । कटं करोति, रविं पश्यति, अजां नयति ग्रामम्, गां दोग्धि पय: ।।२०॥ क्रियाविशेषणात् ।२।२।४१॥ क्रियाया यद्विशेषणं तद्वाचिनो द्वितीया स्यात् । स्तोकं पचति । सुखं स्थाता ||२१|| काला-ऽध्वनोाप्तौ ।२।२।४२॥ व्याप्तिरत्यन्तसंयोग:, व्याप्तौ द्योत्यायां कालाध्ववाचिभ्यां द्वितीया स्यात् । मासं गुडधाना: कल्याणी अधीते वा । क्रोशं गिरिः कुटिला नदी अधीते वा । व्याप्ताविति किम् ? मासस्य मासे वा व्यहं गुडधानाः । क्रोशस्य क्रोशे वा Page #99 -------------------------------------------------------------------------- ________________ ४४ स्वोपज्ञरहस्यवृत्तिविभूषितं एकदेशे कुटिला नदी ।।२२।। सिद्धौ तृतीया ।२।२।४३॥ सिद्धौ फलनिष्पत्तौ द्योत्यायां कालाध्ववाचिभ्यां टा-भ्याम्-भिस्लक्षणा तृतीया यथासंख्यमेक-द्वि-बहौ स्यात् । मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम् । सिद्धापिति किम् ? मासमधीत आचारो न तु गृहीतः ॥२३॥ हेतु-कर्तृ-करणेत्थम्भूतलक्षणे ।२।२।४४॥ फलसाधनयोग्यो हेतुः, कञ्चित् प्रकारमापन्नस्य चिह्नमित्थम्भूतलक्षणः । हेत्वादिवृत्तेर्नाम्नस्तृतीया स्यात् । धनेन कुलम्, चैत्रेण कृतम्, दात्रेण लुनाति, अपि त्वं कमण्डलुना छात्रमद्राक्षी: ? ॥२४।। सहार्थे ।२।२।४५॥ सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नस्तृतीया स्यात् । पुत्रेण सहाऽऽगतः स्थूलो गोमान् ब्राह्मणो वा । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ॥२५॥ काले भान्नवाऽऽधारे ।२।२।४८॥ कालवृत्तेर्नक्षत्रार्थादाधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । काले इति किम् ? पुष्येऽर्क: । भादिति किम् ? तिलपुष्पेषु यत् क्षीरम् । आधार इति किम् ? अद्य पुष्यं विद्धि ।।२६।।। व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ।।२।५०॥ व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया वा स्यात् । द्विद्रोणेन द्विद्रोणं वा धान्यं क्रीणाति । पञ्चकेन पञ्चकं वा पशून् क्रीणाति ॥२७|| समो ज्ञोऽस्मृतौ वा ।२।२।५१॥ अस्मृत्यर्थस्य संजानातेर्यद् व्याप्यं तद्वृत्तेस्तृतीया वा स्यात् । मात्रा मातरं वा संजानीते । अस्मृताविति किम् ? मातरं संजानाति ।।२८।। दामः संप्रदानेऽधर्म्य आत्मने च ।।२।५२॥ दामः संप्रदानेऽधर्ये वर्तमानात् तृतीया स्यात्, तत्सन्नियोगे च दाम आत्मनेपदम् । दास्या संप्रयच्छते कामुकः । अधर्म्य इति किम् ? पत्न्यै संप्रयच्छति ||२९|| Page #100 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । चतुर्थी ।२।२।५३॥ संप्रदाने वर्तमानादेक-द्वि-बहौ यथासङ्ख्यं डे-भ्याम्-भ्यस्लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते, पत्ये शेते ।।३०॥ तादर्से ।।२।५४॥ तस्मा इदं तदर्थम्, तद्भावे सम्बन्धविशेषे द्योत्ये चतुर्थी स्यात् । यूपाय दारु, रन्धनाय स्थाली ॥३१।। रुचि-कृप्यर्थ-धारिभिः प्रेय-विकारोत्तमर्णेषु ।२।२।५५॥ रुच्यथैः कृप्यर्थैर्धारिणा च योगे यथासङ्ख्यं प्रेय-विकारोत्तमर्णवृत्तेश्चतुर्थी स्यात् । मैत्राय रोचते धर्मः, मूत्राय कल्पते यवागू:, चैत्राय शतं धारयति ।।३२।। तुमोऽर्थे भाववचनात् ।२।२।६१॥ क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते, तस्यार्थे ये भाववाचिनो घञादयस्तदन्तात् स्वार्थे चतुर्थी स्यात् । पाकाय इज्यायै वा व्रजति । तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य व्रज्या ।।३३।। गम्यस्याऽऽप्ये ।२।२।६२॥ यस्यार्थो गम्यते न चासौ प्रयुज्यते स गम्य:, गम्यस्य तुमो व्याप्ये वर्त्तमानाच्चतुर्थी स्यात् । एधेभ्य: फलेभ्यो वा व्रजति । गम्यस्येति किम् ? एधानाहर्तुं याति ||३४|| गतेर्नवाऽनाप्ते ।२।२।६३॥ गति: पादविहरणम्, तस्या आप्येऽनाप्ते वर्तमानाच्चतुर्थी वा स्यात् । ग्राम ग्रामाय वा याति । गतेरिति किम् ? स्त्रियं गच्छति, मनसा मेरुं गच्छति । अनाप्त इति किम् ? संप्राप्ते मा भूत्, पन्थानं याति ॥३५॥ मन्यस्याऽनावादिभ्योऽतिकुत्सने ।२।२।६४॥ अतीवकुत्स्यतेयेनतदतिकुत्सनम्, तस्मिन्मन्यतेाप्येवर्तमानान्नावादिवर्जाचतुर्थी वा स्यात् । न त्वा तृणाय तृणं वा मन्ये । मन्यस्येति किम् ? न त्वा तृणं मन्वे । अनावादिभ्य इति किम् ? न त्वा नावम् अन्नं शुकं काकं शृगालं वा मन्ये । कुत्सन इति किम् ? न त्वा तृणाय मन्ये, युष्मदो मा भूत् । अतीति १. क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती ५।३॥१३॥ Page #101 -------------------------------------------------------------------------- ________________ ४६ स्वोपज्ञरहस्यवृत्तिविभूषितं किम् ? त्वां तृणं मन्ये ||३६|| हित- सुखाभ्याम् ।२।२।६५॥ आभ्यां युक्ताच्चतुर्थी वा स्यात् । आमयाविने आमयाविनो वा हितम् | चैत्राय चैत्रस्य वा सुखम् ||३७|| शक्तार्थ - वषड्- नमः - स्वस्ति स्वाहा स्वधाभिः | २|२|६८ || शक्तार्थैर्वषडादिभिश्च युक्ताच्चतुर्थी नित्यं स्यात् । शक्तः प्रभुर्वा मल्लो मल्लाय । वषडग्नये । नमोऽर्हद्भ्यः । स्वस्ति प्रजाभ्यः । स्वाहेन्द्राय । स्वधा पितृभ्यः ।।३८।। पञ्चम्यपादाने |२| २|६९॥ अपादाने एक-द्वि-बहौ यथासंख्यं ङसि - भ्याम् - भ्यस्लक्षणा पञ्चमी स्यात् ! ग्रामाद् गोदाभ्यां वनेभ्यो वा आगच्छति ||३९|| आङाऽवधौ ।२।२।७०॥ अवधिर्मर्यादाऽभिविधिश्च, तद्वृत्तेराङा युक्तात् पञ्चमी स्यात् । आ पाटलिपुत्राद् वृष्टो मेघः ||४०|| पर्यपाभ्यां वर्ज्ये | २|२|७१ ॥ वर्ज्ये वर्जनीयेऽर्थे वर्त्तमानात् पर्यपाभ्यां युक्तात् पञ्चमी स्यात् । परि अप वा पाटलिपुत्राद् वृष्टो मेघः । वर्ज्य इति किम् ? अपशब्दो मैत्रस्य || ४१|| प्रभृत्यन्यार्थ - दिक्शब्द- बहिरारादितरैः ।२।२।७५। प्रभृत्यर्थैरन्यार्थैर्दिक्शब्दैर्बहिरादिभिश्च युक्तात् पञ्चमी स्यात् । ततः प्रभृति, ग्रीष्मादारभ्य, अन्यो भिन्नो वा मैत्रात्; ग्रामात् पूर्वस्यां दिशि वसति, उत्तरो विन्ध्यात् पारियात्रः, पश्चिमो रामाद् युधिष्ठिरः, बहिर् आरात् इतरो वा ग्रामात् ॥४२॥ ऋणाद्धेतोः | २|२|७६॥ हेतुभूतऋणवाचिनः पञ्चमी स्यात् । शताद् बद्ध: । हेतोरिति किम् ? शतेन बद्धः ||४३|| गुणादस्त्रियां नवा |२| २|७७॥ अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् । जाड्यात् जाड्येन वा बद्धः, Page #102 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ज्ञानात् ज्ञानेन वा मुक्तः । अस्त्रियामिति किम् ? बुद्ध्या मुक्त: ||४४|| स्तोका - ऽल्प- कृच्छ्र- कतिपयास करणे | २२|७९ ॥ यतो द्रव्ये शब्दप्रवृत्तिः स गुणोऽसत्त्वं तेनैव वा रूपेणाऽभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्त्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । स्तोकात् स्तोकेन वा, अल्पादल्पेन वा, कृच्छ्रात् कृच्छ्रेण वा, कतिपयात् कतिपयेन वा मुक्त: । असत्त्व इति किम् ? स्तोकेन विषेण हतः || ४५ || अज्ञाने ज्ञः षष्ठी | २|२|८० ॥ अज्ञानार्थस्य ज्ञो यत् करणं तद्वाचिन एक-द्वि-बहौ यथासंख्यं ङसोसाम्लक्षणा षष्ठी नित्यं स्यात् । सर्पिषः सर्पिषोः सर्पिषां वा जानीते । अज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव तैलं सर्पिषो जानाति ||४६|| शेषे । २।२।८१|| ४७ कर्मादिभ्योऽन्यस्तदविवक्षारूप: स्व-स्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् । राज्ञः पुरुषः, उपगोरपत्यम्, माषाणामश्नीयात् ||४७|| कर्मणि कृतः ।२।२।८३॥ कृदन्तस्य कर्मणि षष्ठी स्यात् । अपां स्रष्टा, गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता । कृत इति किम् ? भुक्तपूर्वी ओदनम् ॥४८॥ कर्तरि ।२।२।८६॥ कृदन्तस्य कर्त्तरि षष्ठी स्यात् । भवत आसिका । कर्त्तरीति किम् ? गृहे शायिका ||४९ || कृत्यस्य वा ।२।२।८८ ॥ कृत्यस्य कर्त्तरि षष्ठी वा स्यात् । त्वया तब वा कृत्यः कटः ||५०|| नोभयोर्हेतोः ।२।२।८९॥ उभयोः कर्तृ-कर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव षष्ठी न स्यात् । नेतव्या ग्राममा मैत्रेण || ५१ || तृनुदन्ता ऽव्यय-कंस्वानाsन्तृ [ श्] - शन्तृ - ङि-णकच्-खलर्थस्य ।२।२।९०॥ Page #103 -------------------------------------------------------------------------- ________________ ४८ स्वोपज्ञरहस्यवृत्तिविभूषितं तृन्नादीनां कृतां कर्मकोंः षष्ठी न स्यात् । तृन्- वदिता जनापवादान् । उदन्त- कन्यामलङ्करिष्णु:, श्रद्धालुस्तत्त्वम् । अव्यय- कटं कृत्वा, ओदनं भोक्तुं व्रजति । कंसु- ओदनं पेचिवान् । आन- कटं चक्राण:, मलयं पवमानः, ओदनं पचमानः, चैत्रेण पच्यमानः । अन्तृश्]ि - अधीयस्तत्त्वार्थम् । शन्तृ- कटं कुर्वन् । ङि- परीषहान् सासहिः । णकच्- कटं कारको व्रजति । खलर्थ- ईषत्कर: कटो भवता, सुज्ञानं तत्त्वं त्वया ॥५२।। क्तयोरसदाधारे ।२।२।९१॥ सतो वर्तमानादाधाराच्चान्यत्रार्थे यौ क्त-क्तवन्तू तयोः कर्म-कत्रों: षष्ठी न स्यात् । कट: कृतो मैत्रेण, ग्रामं गतवान् । असदाधार इति किम् ? राज्ञां पूजितः, इदं सक्तूनां पीतम् ॥५३॥ वा क्लीबे ।२।२।९२॥ क्लीबे विहितस्य क्तस्य कर्तरि षष्ठी वा न स्यात् । मयूरस्य मयूरेण वा नृत्तम् ||५४|| अकमेरुकस्य ।२।२।९३॥ कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् । स्वमभिलाषुकः। अकमेरिति किम् ? दास्या: कामुकः ॥५५|| ____ एष्यहणेनः ।२।२।९४॥ एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न स्यात् । ग्रामं गमी आगामी वा, शतं दायी । एष्यदृणेति किम् ? साधु दायी वित्तस्य ।।५६।। सप्तम्यधिकरणे ।२।२।९५॥ अधिकरणे एक-द्वि-बहौ यथासङ्खयं ङ्योस्-सुबूपा सप्तमी स्यात् । कटे आस्ते । दिवि देवा: । तिलेषु तैलम् ।।५७॥ नवा सुजथैः काले ।२।२।९६॥ सुचोऽर्थो वारो येषां तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्तमानात् सप्तमी वा स्यात् । द्विरह्नि अह्रो वा भुङ्क्ते, पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । काल इति किम् ? द्वि: कांस्यपात्र्यां भुङ्क्ते ।।५८|| स्वामीश्वराधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैः ।२।२।९८॥ Page #104 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एभिर्युक्तात् सप्तमी वा स्यात् । गोषु गवां वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतो वा ।।५९।। यद्भावो भावलक्षणम् ।२।२।१०६॥ भावः क्रिया, यस्य भावेनाऽन्यो भावो लक्ष्यते तद्वाचिन: सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥६०॥ __षष्ठी वाऽनादरे ।२।२।१०८॥ यद्भावो भावलक्षणं तद्वृत्तेरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य रुदति वा लोके प्रावाजीत् ।।६१।। सप्तमी चाऽविभागे निर्धारणे ।२।२।१०९॥ जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम्, तस्मिन् गम्ये षष्ठी-सप्तम्यौ स्याताम्, अविभागे निर्झर्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद् गम्ये । क्षत्रियो नृणां नृषु वा शूरः, कृष्णा गवां गोषु MARITRA [वा] बहुक्षीरा, धावन्तो यातां यात्सु वा शीघ्रतमाः, युधिष्ठिर: श्रेष्ठतमः कुरूणां कुरुषु वा । अविभागे इति किम् ? मैत्रश्चैत्रात् पटुः ॥६२॥ ___ द्वितीया-षष्ठयावेनेनाऽनञ्चेः ।२।२।११७॥ एनप्रत्ययान्तेन युक्ताद् द्वितीया-षष्ठ्यौ स्याताम्, न चेत् सोऽश्चे: पर: स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? प्राग् ग्रामात् ।।६३।। हेत्वर्थस्तृतीयाद्याः ।२।२।११८॥ हेतुर्निमित्तम्, तद्वाचिभिर्युक्तात् तृतीयाद्याः स्युः । धनेन हेतुना, धनाय हेतवे, धनाद्धेतो:, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्तादिभिरपि ।।६४|| द्वितीयस्य द्वितीय: पाद: समाप्त: ।।२।२।। Page #105 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [द्वितीयाध्याये तृतीयः पादः ] नमस् - पुरसो गतेः क ख - प - फि रः सः | २|३|१|| गतिसंज्ञनमस्-पुरसोः क-ख-प-फि रस्य स् स्यात् । नमस्कृत्य, पुरस्कृत्य । साक्षादादिश्च्व्यर्थे [ ३|१|१४] पुरो - ऽस्तमव्ययम् [३|१| ७] इति च गतिसंज्ञा || १ || ५० तिरसो वा | २|३|२|| गतेस्तिरसो रस्य कखपफि स् वा स्यात् । तिरस्कृत्य, तिरःकृत्य । कृगो न वा [ ३|१|१० ] इति गतित्वम् । गतेरित्येव, तिरः कृत्वा काष्ठं गतः ||२|| पुंसः | २|३|३|| घुम्सः सम्बन्धिनो रस्य कखपफि स् स्यात् । पुंस्कोकिलः, पुंस्खात:, पुंस्पाक:, पुंस्फलम् ||३|| शिरो - saसः पदे समासैक्ये |२| ३ | ४ || अनयो रेफस्य पदशब्दे परे स् स्यात् समासैक्ये । शिरस्पदम्, अधस्पदम् । अव्ययं प्रवृद्धादिभि: [ ३|१|४८ ] इति तत्पुरुषः । समासेति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरः पदम् ||४|| अतः कृ कमि कंस कुम्भ- कुशा कर्णी पात्रेऽनव्ययस्य | २|३|५|| - - - - आत् परस्याऽनव्ययस्थस्य रस्य क्रादिस्थे कखपफि परे स् स्यात् समासैक्ये । अयस्कृत्, यशस्कामः, पयस्कंसः, अयस्कुम्भः, अयस्कुशा, पयस्कर्णी, अयस्पात्रम् । अत इति किम् ? वा: पात्रम् । अनव्ययस्येति किम् ? स्व:कारः । समासैक्य इत्येव, उपपय: कारः ||५|| प्रत्यये ।२।३।६॥ अनव्ययस्य रस्य प्रत्ययविषये कखपफि स् स्यात् । पयस्पाशम्, पयस्कल्पम् । अनव्ययस्येत्येव, स्व: पाशम् ||६| रोः काम्ये | २|३|७॥ अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये स् स्यात् । पयस्काम्यति । रोरिति किम् ? अहः काम्यति ||७|| नामिनस्तयोः षः | २|३|८|| Page #106 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । तयोः प्रत्ययस्थे कखपफि रोरेव च काम्ये, नामिनः परस्य रस्य ष् स्यात् । सर्पिष्पाशम्, धनुष्कल्पम्, धानुष्कः, सर्पिष्काम्यति । नामिन इति किम् ? अयस्कल्पम् । रोः काम्य इत्येव, गी काम्यति ।।८।। नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि।२।३।१५॥ एभ्य: परस्य पदस्यांन्तर्मध्ये कृतस्य कृतस्थस्य वा सस्य ष् स्यात्, शिटा नकारेण चाऽन्तरेऽपि । आशिषा, नदीषु, वायुषु, वधूषु, पितॄषु, एषा, गोषु, नौषु, सिषेवं ; गीर्षु, हल्षु ; शक्ष्यति, क्रुषु । शिड्नान्तरेऽपि, सर्पिष्षु, यजूंषि । पदान्तरिति किम् ? दधिसेक् वृत्त्यन्तोऽसषे [१।१।२५] इति सेच: पदत्वात् सस्य पदादित्वम् । कृतस्येति किम् ? बिसम् ।।९।। घस्-वसः ।२।३।३६॥ नाम्यादे: परस्य घस्-वसो: स: ष् स्यात् । जक्षुः, उषितः ॥१०॥ र-वर्णानो ण एकपदेऽनन्त्यस्याऽल-च-ट-तवर्ग-श-सान्तरे ।२।३।६३॥ एभ्यः परस्यैभिः सहैकस्मिन्नेव पदे स्थितस्याऽनन्त्यस्य नो ण: स्यात्, ल-च-ट-तवर्गान् श-सौ च मुक्त्वाऽन्यस्मिन्निमित्त-कार्यिणोरन्तरेऽपि सति । तीर्णम्, पुष्णाति, नृणाम्, नृणाम्, करणम्, बृंहणम्, अर्केण । एकपद इति किम् ? अग्निर्नयति, चर्मनासिकः । अनन्त्यस्येति किम् ? वृक्षान् । लादिवर्जनं किम् ? विरलेन, मूर्छनम्, दृढेन, तीर्थेन, रशना, रसना ।।११।। पाठे धात्वादेो नः ।२।३।९७॥ पाठे धात्वादेर्णो न् स्यात् । नयति । पाठ इति किम् ? णकारीयति । आदेरिति किम् ? रणति ।।१२।। षः सोऽष्टयै-ष्ठिव-ष्वष्कः ।२।३।९८॥ पाठे धात्वादेः ष: स् स्यात्, न तु ष्टयै-ष्ठिव-ष्वष्काम् । सहते । आदेरित्येव, लषति । ष्ट्यादिवर्जनं किम् ? स्त्यायति, ष्ठीव्यति, ष्वष्कते ।।१३।। ऋ-र ल-लं कृपोऽकृपीटादिषु ।२।३।९९ कृपेर्ऋत: लत्, रस्य च ल् स्यात्, न तु कृपीटादिविषयस्य । क्लृप्तः, क्लृप्यते, १. “षिवूच् उतौ [है०धा० ११६४] परोक्षा णव्' इति J टिप्पने ।। Page #107 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं कल्पते, कल्प[य]ति । अकृपीटादिष्विति किम् ? कृपीटः, कृपणः ||१४|| ग्रो यङि । २।३।१०१॥ ५२ यङि परे गिरते रो ल् स्यात् | निजेगिल्यते || १५।। नवा स्व | २|३ | १०२॥ ग्रो रः स्वरादौ प्रत्यये विहितस्य ल् वा स्यात् । गिरति, गिलति ; निगाल्यते, निगार्यते । विहितविशेषणं किम् ? गिरः || १६|| परेर्घा -ऽङ्क - योगे | २|३|१०३॥ परिस्थस्य रो घादौ परे ल् वा स्यात् । पलिघः, परिघः ; परेर्घ: [ ५ | ३ | ४०] इत्यल् घश्वादेशः, पल्यङ्कः, पर्यङ्कः ; पलियोगः, परियोगः || १७ || द्वितीयस्य तृतीयः ॥ Page #108 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [द्वितीयाध्याये चतुर्थः पाद:] स्त्रियां नृतोऽस्वस्रादेर्डी ।२।४।१॥ स्त्रीवृत्तेर्नान्ताद् ऋदन्ताच स्वस्रादिवर्जाद् डी: स्यात् । राज्ञी, अतिराज्ञी, की । स्त्रियामिति किम् ? पञ्च नद्यः । अस्वस्रादेरिति किम् ? स्वसा, दुहिता ॥११॥ अधातूदृदितः ।२।४॥२॥ अधातुर्य उदिद् ऋदिच तदन्तात् स्त्रीवृत्तेम: स्यात् । भवती, अतिमहती, पचन्ती । अधात्विति किम् ? सुकन् स्त्री ।।२।। अञ्चः ।२।४॥३॥ अञ्चन्तात् स्त्रियां ङी: स्यात् । प्राची, उदीची ।।३।। ण-स्वरा-ऽघोषाद् वनो रश्च ।२।४।४॥ एतदन्ताद् विहितो यो वन् तदन्तात् स्त्रियां ङी: स्यात्, तद्योगे वनोऽन्तस्य रश्च । अवावरी, धीवरी, मेरुदृश्वरी । ण-स्वरा-ऽघोषादिति किम् ? सहयुध्वा स्त्री। विहितविशेषणं किम् ? शर्वरी ॥४॥ वा बहुव्रीहेः ।२।४।५॥ ___ण-स्वरा-ऽघोषाद् विहितो यो वन् तदन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात्, रश्चान्तस्य । प्रियावावरी, प्रियावावा । बहुधीवरी, बहुधीवा । बहुमेरुदृश्वरी, बहुमेरुदृश्वा ।।५।। अनो वा ।।४।११॥ __ अन्नन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् । बहुराड्यौ, बहुराजे, बहुराजानौ ।।६।। नोपान्त्यवतः ।२।४।१३॥ यस्योपान्त्यलुग् नास्ति तस्मादन्नन्ताद् बहुव्रीहे: स्त्रियां ङीर्न स्यात् । सुपर्वा, सुशर्मा । उपान्त्यवत इति किम् ? बहुराज्ञी |७|| मनः ।२।४॥१४॥ मनन्ताद् स्त्रियां डीन स्यात् । सीमानौ ।।८|| ताभ्यां वाऽऽप् डित् ।२।४।१५॥ Page #109 -------------------------------------------------------------------------- ________________ ५४ स्वोपज्ञरहस्यवृत्तिविभूषितं मन्नन्ताद् बहुव्रीहेश्चाऽनन्तात् स्त्रियाम् आप् वा स्यात्, स च डित् । सीमे, सुपर्वे । पक्षे सीमानौ, सुपर्वाणौ ।।९।। अजादेः ।।४।१६॥ अजादेस्तस्यैव स्त्रियाम् आप् स्यात् । अजा, बाला, ज्येष्ठा, क्रुञ्चा ॥१०॥ आत् ।२।४।१८॥ अकारान्तात् स्त्रियाम् आप् स्यात् । खट्वा, या, सा ॥११।। गौरादिभ्यो मुख्यान्ङी ।२।४।१९॥ गौरादिगणान्मुख्यात् स्त्रियां डी: स्यात् । गौरी, शबली । मुख्यादिति किम् ? बहुनदा भूमिः ।।१२।। अणयेकण्-नञ्-सञ्-टिताम् ।२।४।२०॥ अणादीनां योऽत् तदन्तात्तेषामेव स्त्रियां डी: स्यात्। औपगवी, बैदी, सौपर्णेयी, आक्षिकी, स्त्रैणी, पौंस्नी, जानुदघ्नी ।।१३।। नवा शोणादेः ।२।४॥३१॥ शोणादेः स्त्रियां ङीर्वा स्यात् । शोणी, शोणा ; चण्डी, चण्डा ।।१४।। इतोऽक्त्य र्थात् ।२।४॥३२॥ क्त्यर्थप्रत्ययान्तवर्जाद् इदन्तात् स्त्रियां डीर्वा स्यात् । भूमी, भूमिः । अक्त्यर्थादिति किम् ? कृतिः, हानिः ।।१५।। स्वरादुतो गुणादखरोः ॥२॥४॥३५॥ स्वरात् परो य उत् तदन्ताद् गुणवचनात् खरुवर्जात् स्त्रियां ङीर्वा स्यात् । पट्वी, पटुः । स्वरादिति किम् ? पाण्डुर्भूमिः । गुणादिति किम् ? आखु: स्त्री । अखरोरिति किम् ? खरुरियम् ।।१६।। इन इतः ।२।४७१॥ इञन्ताद् इदन्तात् स्त्रियां डी: स्यात् । सौतङ्गमी । इत इति किम् ? कारीषगन्ध्या, अनार्षे वृद्धेऽणिजो बहुस्वरगुरूपान्त्यस्यान्तस्य ष्यः [२।४/७८] इति ष्य:, दुनादिकुर्वित्कोशलाजादाभ्यः [६।११११८] इति व्यः । कुन्त्यवन्तेः स्त्रियाम् [६।१।१२१] इति तस्य लुक् ॥१७|| नुर्जातेः ।२।४॥७२॥ Page #110 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । मनुष्यजातिवाचिन इदन्तात् स्त्रियां ङी: स्यात् । कुन्ती, दाक्षी । इत इत्येव, दरत् । नुरिति किम् ? तित्तिरिः । जातेरिति किम् ? निष्कौशाम्बि: ।।१८।। उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ् ।२।४॥७३॥ उदन्तानृजात्यप्राणिजातिवाचिन: स्त्रियाम् ऊ स्यात्, न तुय्वन्ताद्ज्ज्वादिभ्यश्च । कुरू:, कुरोर्वा [६।१।११२] इति ज्यस्य लुप् । ब्रह्मबन्ध: ; अलाबू:, कर्कन्धूः । उत इति किम् ? वधूः । अप्राणिनश्चेति किम् ? आखु: । जातेरित्येव, पटुः स्त्री । यु-रज्ज्वादिवर्जनं किम् ? अध्वर्यु: स्त्री, रज्जु: ।।१९।। नारी-सखी-पञ्जू-श्वश्रू ।२।४।७६॥ एते ङ्यन्ता ऊङन्ताश्च स्त्रियां निपात्यन्ते ॥२०॥ यूनस्तिः ।२।४।७७॥ यून: स्त्रियां ति: स्यात् । युवतिः । मुख्यादित्येव, निषूनी ।।२१।। अस्य यां लुक् ।२।४॥८६॥ ड्यां परेऽतो लुक् स्यात् । मद्रचरी ।।२२।। मत्स्यस्य यः ।२।४।८७॥ मत्स्यस्य यो ड्यां लुक् स्यात् । मत्सी ॥२३।। व्यञ्जनात् तद्धितस्य ।२।४।८८॥ व्यञ्जनात् परस्य तद्धितस्य यो ङ्यां लुक् स्यात् । गार्गी । व्यञ्जनादिति किम् ? कारिकेयी । तद्धितस्येति किम् ? वैश्यी ।।२४।। आपत्यस्य क्य-च्च्योः ।।४।९१॥ व्यञ्जनात् परस्याऽऽपत्यस्य य: क्ये च्वौ च परे लुक् स्यात् । गार्गीयति, गार्गायते, गार्गीभूत: । आपत्यस्येति किम् ? साङ्काश्यीयति । व्यञ्जनादित्येव, कारिकेयायते ।।२५।। ___ तद्धितयस्वरेऽनाति ।२।४।९२॥ व्यञ्जनात् परस्याऽऽपत्य[स्य] यो यादावादादिवर्जस्वरादौ च तद्धिते लुक् स्यात् । गार्ग्य:, गार्गकम् । आपत्यस्येत्येव, काम्पील्यकः । प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् [६।३।४३] इत्यकञ् । तद्धितेति किम् ? वात्स्येन । अनातीति किम् ? गाायण: ।।२६।। Page #111 -------------------------------------------------------------------------- ________________ ५६ स्वोपज्ञरहस्यवृत्तिविभूषितं ड्यादेगौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः ।२।४।९५॥ यादेः प्रत्ययस्य गौणस्याकिबन्तस्य तद्धितलुकि लुक् स्यात्, न तु गोणीसूच्योः । सप्तकुमारः, पञ्चयुवा, द्विपङ्गुः । गौणस्येति किम् ? अवन्ती । अक्किप इति किम् ? पञ्चकुमारी । अगोणी-सूच्योरिति किम् ? पञ्चगोणिः, दशसूचिः ||२७|| गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ ।२।४।९६॥ गौणस्याऽक्विपो गोर्डयाद्यन्तस्य चान्ते वर्त्तमानस्य ह्रस्व: स्यात्, न चेदसावंशिसमासान्त ईयंस्वन्तबहुव्रीह्यन्तो वा । चित्रगु:, निष्कौशाम्बिः, अतिखट्व:, अतिब्रह्मबन्धुः । गौणस्येत्येव, सुगौः, राजकुमारी । अक्किप इत्येव, प्रियगौः, प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितन्त्री: । अन्त इति किम् ? गोकुलम्, कन्यापुरम् । अंशिसमासादिवर्जनं किम् ? अर्द्धपिप्पली, बहुश्रेयसी ना ।।२८।। क्लीबे ।२।४।९७॥ नपुंसकवृत्ते: स्वरान्तस्य नाम्नो ह्रस्व: स्यात् । कीलालपम्, अतिनु कुलम् ।।२९।। यादीदूतः के ।।४।१०४॥ ङचा आदीदूतां च के प्रत्यये ह्रस्व: स्यात् । पट्विका, सोमपका, लक्ष्मिका, वधुका ।।३०|| न कचि ।२।४।१०५॥ यादीदूत: कचि परे ह्रस्वो न स्यात् । बहुकुमारीकः, बहुकीलालपाकः, बहुलक्ष्मीकः, बहुब्रह्मबन्धूकः ।।३१।। - नवाऽऽपः ।।४।१०६॥ आपः कचि परे ह्रस्वो वा स्यात् । प्रियखट्वकः, प्रियखट्वाक: ।।३२।। इच्चाऽपुंसोऽनित्क्याप्परे ।२।४।१०७॥ आबेव परो यस्मान्न विभक्तिस्तस्मिन्ननित: प्रत्ययस्यावयवे कि परेऽपुंलिङ्गार्थाद् विहितस्याऽऽपस्स्थाने इ-ह्रस्वौ वा स्याताम् । खट्विका, खट्वका, खट्वाका । अपुंस इति किम् ? सर्विका । अनिदिति किम् ? दुर्गका । ते लुग्वा [३।२।१०८] इति लुकि, लुक्युत्तरपदस्य कप्न् [७३।३८] इति कप्न् । आप्पर इति Page #112 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । किम् ? प्रियखट्वाको ना, अतिप्रियखट्वाका स्त्री | आप इत्येव, मातृका ||३३|| अस्याऽयत्-तत्- क्षिपकादीनाम् | २|४|१११ ॥ यदादिवर्जस्याऽतोऽनित्क्याप्परे इः स्यात् । पाचिका, मद्रिका । अनित्कीत्येव, जीवका । आप्पर इत्येव, बहुपरिव्राजका । यदादिवर्जनं किम् ? यका, सका, क्षिपका, ध्रुवका ||३४|| इत्याचार्यश्रीहेमचन्द्रानुस्मृतायां ५७ सिद्धहेमचन्द्रशब्दानुशासनरहस्यवृत्तौ द्वितीयस्य चतुर्थः । द्वितीयोऽध्यायः || २|४|| Page #113 -------------------------------------------------------------------------- ________________ ५८ स्वोपज्ञरहस्यवृत्तिविभूषितं [अथ तृतीयोऽध्यायः] [प्रथम: पाद:] धातोः पूजार्थस्वति-गतार्थाधिपर्यतिक्रमाांतिवर्जः प्रादिरुपसर्गः प्राक् च ।३।१।१॥ धातो: सम्बन्धी तदर्थद्योती प्रादिरुपसर्गः स्यात्, स च धातोः प्राक्, न परे, न व्यवहितः, पूजार्थौ स्वती, गतार्थावधिपरी, अतिक्रमार्थमतिं च वर्जयित्वा । प्रणयति, परिणयति । अदुरुपसर्गाऽन्तरो ण- हिनु-मीना-ऽऽने: [२।३।७७] इति णत्वम् । धातोरिति किम् ? वृक्षं वृक्षमभि सेकः । पूजार्थस्वत्यादिवर्जनं किम् ? सुसिक्तम्, अतिसिक्तं भवता ; अध्यागच्छति, आगच्छत्यधि, पर्यागच्छति, आगच्छति परि ; अतिसिक्त्वा । धातोरिति प्राक् चेति च गतिसंज्ञां यावत् ।।१।। ऊर्याद्यनुकरण-च्चि-डाचश्च गतिः ।३।१॥२॥ एते उपसर्गाश्च धातोः सम्बन्धिनो गतय: स्युः, ते च प्राग् धातोः । ऊर्यादि- ऊरीकृत्य, उररीकृत्य ; अनुकरण- खाट्कृत्य ; च्व्यन्त- शुक्लीकृत्य ; डाजन्त- पटपटाकृत्य ; उपसर्ग- प्रकृत्य ।।२।। नाम नाग्नैकार्थ्ये समासो बहुलम् ।३।१११८॥ नाम नाम्नैकार्थ्ये सामर्थ्यविशेषे सति समासो बहुलं स्यात्, लक्षणमिदमधिकारश्च, तेन बहुव्रीह्यादिसंज्ञाऽभावे यत्रैकार्थता तत्रानेनैव समास: । विस्पष्टपटुः, दारुणाध्यायकः, कन्येइव, श्रुतपूर्वः । नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्र: पचति ।।३।। सुज्-वार्थे संख्या संख्येये संख्यया बहुव्रीहिः ।३।१११९॥ सुजों वारः, वार्थो विकल्प: संशयो वा, तद्वृत्ति सङ्ख्यावाचि नाम सङ्खयेयार्थेन सङ्ख्यानाम्ना सहकार्ये समासो बहुव्रीहिश्च स्यात् । द्विदशाः, द्वित्राः । सङ्खचेति किम् ? गावो वा दश वा । रावययेति किम् ? दश वा गावो वा । सङ्ख्येय इति किम् ? द्विविंशतिर्गवाम् ।।४।। आसन्ना-ऽदूरा-ऽधिका-ऽध्य -ऽर्धादिपूरणं द्वितीयाद्यन्यार्थे । ३।१।२०॥ आसन्नादि अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यानाम्नैकार्थे समास: स्यात्, Page #114 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्खचेये वाच्ये, स च बहुव्रीहिः । आसन्नदशा:, अदूरदशाः, अधिकदशाः, अध्यर्द्धविंशाः, अर्द्धपञ्चमविंशाः ||५|| __ अव्ययम् ।३।१॥२१॥ अव्ययं नाम सङ्ख्यानाम्नैकार्थ्य समस्यते द्वितीयाद्यन्यार्थे सङ्खयेये वाच्ये, स च बहुव्रीहिः । उपदशा: ।।६।। ___ एकार्थं चाऽनेकं च ।३।१।२२॥ एकमनेकं च एकार्थं समानाधिकरणम् अव्ययं च द्वितीयाद्यन्तान्यपदस्यार्थे समस्यते, स च बहुव्रीहिः । आरूढवानरो वृक्षः, सुसूक्ष्मजटकेश:, उच्चैर्मुखः ।।७।। तत्राऽऽदाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ।३।१।२६॥ तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे, तेनेति तृतीयान्तं मिथः प्रहृत्येति क्रियाव्यतिहारे, समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोऽव्ययीभावश्च स्यात् । केशाकेशि, दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांश्च गृहीत्वा, मुखं च मुखं च प्रहृत्य कृतं युद्धम् । आदायेति प्रहृत्येति च किम् ? केशेषु च केशेषु च स्थित्वा, दण्डैश्च दण्डैश्चागत्य कृतं युद्धं गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? हस्ते च हस्ते चाऽऽदाय सख्यं कृतम् ।।८।। नित्यं प्रतिनाऽल्पे ।३।११३७॥ अल्पार्थेन प्रतिना नाम नित्यं समासोऽव्ययीभावः स्यात् । शाकप्रति । अल्प इति किम् ? वृक्षं प्रति विद्युत् ।।९।। विभक्ति-समीप-समृद्धि-व्यूद्धयर्थाभावा-ऽत्यया-ऽसंप्रति-पश्चात्क्रम-ख्याति-युगपत्-सदृक्-सम्पत्-साकल्या-ऽन्तेऽव्ययम् ।३।१॥३९॥ ___ एष्वर्थेषु वर्त्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभाव: स्यात् । विभक्ति- विभक्त्यर्थः कारकम्, अधिस्त्रि । समीप- उपकुम्भम् । समृद्धिसुमद्रम् । विगता ऋद्धिर्वृद्धि:- दुर्यवनम् । अर्थाभाव- निर्मक्षिकम् । अत्ययोऽतीतत्वम्- अतिवर्षम् । असम्प्रतीति सम्प्रत्युपभोगाद्यभाव:- अतिकम्बलम् । पश्चात्अनुरथम् । क्रम- अनुज्येष्ठम् । ख्याति- इतिभद्रबाहु । युगपत्- सचक्रं Page #115 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं धेहि । सदृक्- सव्रतम् | सम्पत्- सब्रह्म साधूनाम् । साकल्य- सतृणमभ्यवहरति । अन्त- सपिण्डैषणमधीते || १० || गति - कन्यस्तत्पुरुषः | ३ | १|४२ || ६० गतयः कुश्च नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात्, अन्यः बहुब्रीह्यादिलक्षणहीन. । ऊरीकृत्य, खाट्कृत्य, प्रकृत्य, कुब्राह्मणः, कोष्णम् । अन्य इति किम् ? कुपुरुषकः || ११|| प्रात्यव-परि-निरादयो गत- क्रान्त क्रुष्ट - ग्लान - क्रान्ताद्यर्थाः प्रथमाद्यन्तैः |३|१|४७॥ प्रादयो गताद्यर्थाः प्रथमान्तैः, अत्यादयः क्रान्ताद्यर्था द्वितीयान्तैः, अवादयः 'क्रुष्टाद्यर्थास्तृतीयान्तैः, पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैः, निरादयः क्रान्ताद्यर्था: पञ्चम्यन्तैर्नित्यं समासस्तत्पुरुषः स्यात् । प्राचार्य:, समर्थः ; अतिखट्वः, उद्वेल : ; अवकोकिलः, परिवीरुतू; पर्यध्ययनः, उत्सङ्ग्रामः ; निष्कौशाम्बि:, अपशाखः ; बाहुलकात् षष्ठचाऽपि अन्तर्गार्ग्यः । गताद्यर्था इति किम् ? वृक्षं प्रतिविद्युत् । अन्य इत्येव, प्राचार्यको देशः || १२|| 1 ङस्युक्तं कृता | ३ | १|४९ ॥ कृत्प्रत्ययविधायके सूत्रेङस्यन्तनाम्नोक्तं कृदन्तेननाम्नानित्यंसमासोऽन्यस्तत्पुरुषः स्यात् । कुम्भकारः । अग्निचित् ||१३|| तृतीयोक्तं वा । ३|१|५० ॥ दंशेस्तृतीयया [५/४/७३ ] इत्यारभ्य यत्तृतीयोक्तं तत् कृदन्तेन वा समासोऽन्यस्तत्पुरुषः स्यात् । मूलकेनोपदंशं मूलकोपदंशं भुङ्क्ते || १४ || नञ् । ३।११५१॥ नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अगौः ; असूर्यंपश्या राजदाराः ।।१५।। पूर्वा ऽपरा-ऽधरोत्तरमभित्रेनांशिना । ३ । १।५२ || पूर्वादयोंऽशार्था अंशबद्धाचिना समासस्तत्पुरुषः स्युः, न चेत् सोंडशी भिन्नः । पूर्वकायः, अपरकायः, अधरकायः, उत्तरकायः । अभिन्नेनेति किम् ? पूर्वं छात्राणामामन्त्रयस्व । अंशिनेति किम् ? पूर्वो नाभे: कायस्य || १६|| Page #116 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । समेंऽशेऽर्द्ध नवा ।३।११५४॥ समांशार्थमर्द्धमंशिनाऽभिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिप्पली, पिप्पल्यर्द्धम् । समेंऽश इति किम् ? ग्रामार्द्धः ।।१७।। स्वयं-सामी क्तेन ।३।११५८॥ एते अव्यये क्तान्तेन समासस्तत्पुरुषः स्याताम् । स्वयंधौतम्, सामिकृतम् । क्तेनेति किम् ? स्वयं कृत्वा ।।१८।। द्वितीया खट्वा क्षेपे ।३।११५९॥ खट्वेति द्वितीयान्तं क्षेपे निन्दायां क्तान्तेन सहैकार्थ्ये समासस्तत्पुरुषः स्यात् । खट्वारूढः । क्षेप इति किम् ? खट्वामारूढः पिताऽध्यापयति ।।१९।। श्रितादिभिः ।३।११६२॥ द्वितीयान्तं श्रितादिभिः समासस्तत्पुरुष: स्यात् । धर्मश्रितः, शिवगतः ।।२०।। ईषद् गुणवचनैः ।३।११६४॥ ईषदव्ययं गुणवचनैः + समासस्तत्पुरुषः स्यात् । ये गुणे वर्त्तित्वा तद्योगाद् गुणिनि वर्त्तन्ते ते गुणवचना: । ईषत्पिङ्गलः, ईषद्रक्तः । गुणवचनैरिति किम् ? ईषद् गार्ग्य: ।।२१।। चतुर्थी प्रकृत्या ।३।११७०॥ प्रकृतिः परिणामिकारणम्, एतद्वाचिनैकार्थ्यचतुर्थ्यन्तं विकारार्थसमासस्तत्पुरुष: स्यात् । यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली ॥२२।। हितादिभिः ।३।१७१॥ चतुर्थ्यन्तं हिताद्यैः समासस्तत्पुरुष: स्यात् । गोहितम्, गोसुखम् ।।२३।। तदर्थार्थेन ।३।१।७२॥ चतुर्थ्यर्थोऽर्थो? ] यस्य तेनार्थेन चतुर्थ्यन्तं समासस्तत्पुरुष: स्यात् । पित्र) पयः, आतुरार्था यवागू: । तदर्थेति किम् ? पित्रेऽर्थः ।।२४।। पञ्चमी भयाद्यैः ।३।१७३॥ पञ्चम्यन्तं भयाधैरैकाथैः समासस्तत्पुरुष: स्यात् । वृकभयम्, वृकभीरुः ।।२५।। परःशतादिः ।३।१७५॥ Page #117 -------------------------------------------------------------------------- ________________ ६२ स्वोपज्ञरहस्यवृत्तिविभूषितं अयं पञ्चमीतत्पुरुषः साधुः स्यात् । परः शताः, परःसहस्राः ||२६|| षष्ठययत्नाच्छेषे | ३|१|७६ ॥ शेषे [२।२।८१] या षष्ठी तदन्तं नाम्नैकार्थ्ये समासस्तत्पुरुषः स्यात्, न चेत् स शेषः नाथ [२|२|१०] इत्यादेर्यत्नात् । राजपुरुषः । अयत्नादिति किम् ? सर्पिषो नाथितम् । शेष इति किम् ? गवां कृष्णा सम्पन्नक्षीरा ||२७|| कृति | ३ | १२|७७॥ कर्मणि कृत: [ २/२/८३] कर्त्तरि [ २/२/८६ ] इति च या कृन्निमित्ता षष्ठी तदन्तं नाम्ना समासस्तत्पुरुषः स्यात् । सर्पिर्ज्ञानम्, गणधरोक्तिः ||२८|| सप्तमी शौण्डाद्यैः | ३|१|८८|| एभिः सहैकार्थ्ये सप्तम्यन्तं समासस्तत्पुरुषः स्यात् । पानशौण्डः, अक्षधूर्त: ||२९|| विशेषणं विशेष्येणैकार्थं कर्मधारयश्च | ३ | १|९६॥ भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यम्, तद्वद् विशेषणवाचि विशेष्यवाचिनैकार्थ्ये समासस्तत्पुरुषः कर्मधारयश्च स्यात् । नीलोत्पलम्, खञ्जकुण्टः, कुण्टखञ्जः । एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा ||३०|| दिगधिकं संज्ञा- तद्धितोत्तरपदे | ३|१|१८|| दिग्वाच्यधिकं चैकार्थ्ये (र्थं ) नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात्, ++ संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः । दक्षिणकोशलाः, पूर्वेषुकामशमी, दाक्षिणशाल:, दिक्पूर्वादनाम्नः [६।३।२३] इति णः । अधिकषाष्टिकः, तं भावि भूते [६|४|१०४] इति इण् । मान- संवत्सरस्या - ऽशाण- कुलिजस्याऽनाम्नि [७|४|१९] इत्युत्तरपदवृद्धिः । उत्तरगवधनः, अधिकगवप्रियः ||३१|| संख्या समाहारे च द्विगुश्चाऽनाम्न्ययम् | ३|१|९९॥ संख्यावाचिपरेणनाम्नासमासस्तत्पुरुषः कर्म्मधारयश्चस्यात्, संज्ञातद्धितयोर्विषये, उत्तरपदे च परे, समाहारे चार्थे, अयमेव चाऽसंज्ञायां द्विगुश्च । पञ्चाम्राः, सप्तर्षयः ; पञ्चगवधनः, पञ्चराजी । समाहारे चेति किम् ? अष्टौ प्रवचनमातरः । अनाम्नीति किम् ? पञ्चार्षम् ( पाञ्चर्षम् ) ||३२|| मयूरव्यंसकेत्यादयः ।३।१|११६॥ - Page #118 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः, कम्बोजमुण्डः, एहीडं कर्म, अश्नीतपिबता क्रिया, कुरुकटो वक्ता, गतप्रत्यागतम्, क्रयाक्रयिका, शाकपार्थिवः, त्रिभागः, सर्वश्वेतः ॥३३॥ चार्थे द्वन्द्वः सहोक्तौ ।३।१।११७।। नाम नाम्ना सह सहोक्तिविषये चार्थवृत्ति: समासो द्वन्द्व: स्यात् । प्लक्षन्यग्रोधौ, वाक्त्वचम् । नाम नाम्ना[३।१।१९] इत्यनुवृत्तावपि लघ्वक्षरा०[३। ११ १६०] दिसूत्रे एकग्रहणाद् बहूनामपि धव-खदिर-पलाशा: । चार्थ इति किम् ? वीप्सासहोक्तौ मा भूत्, ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् ।।३४।। प्रथमोक्तं प्राक् ।३।११४८॥ अत्र समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक् स्यात् । आसन्नदशा:, उपगङ्गम् ।।३।। लघ्वक्षरा-ऽसखीदुत्-स्वराद्यदल्पस्वरा-ऽय॑मेकम् ।३।१११६०॥ लघ्वक्षरं सखिवर्जेदुदन्तं स्वराद्यकारान्तमल्पस्वरं पूज्यवाचि चैकं मण्डूकप्लुत्या द्वन्द्वे प्राक् स्यात् । शरशीर्षम्, अग्नीषोमौ, ई: षोम-वरुणेऽग्नेः [३।२।४२] इति ईत्वं षत्वं च । वायुतोयम् । असखीति किम् ? सुतसखायौ । अस्त्र-शस्त्रम्, प्लक्ष-न्यग्रोधौ, श्रद्धा-मेधे । लघ्वादीति किम् ? कुक्कुट-मयूरौ । एकमिति किम् ? शङ्ख-दुन्दुभि-वीणा: । द्वन्द्व इत्येव, विस्पष्टपटुः ।।३६।। तृतीयस्य प्रथमः ।। Page #119 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [तृतीयाध्याये द्वितीय: पाद:] परस्परा-ऽन्योन्येतरेतरस्याम् स्यादेर्वा पुंसि ।३।२॥१॥ एषामपुंवृत्तीनां स्यादेराम् वा स्यात् । इमे सख्यौ कुले वा परस्परां परस्परम्, अन्योन्यामन्योन्यम्, इतरेतरामितरेतरं [भोजयत:] । परस्परां परस्परेण, अन्योन्यामन्योन्येन, इतरेतरामितरेतरेण भोक्ष्येते । अपुंसीति किम् ? नरा: परस्परं भोजयन्ति ।।१।। अमव्ययीभावस्याऽतोऽपञ्चम्याः ।३।२॥२॥ अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात्, न तु पञ्चम्याः । उपकुम्भमस्ति, उपकुम्भं धेहि । अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् । अत इति किम् ? अधिस्त्रि । अपञ्चम्या इति किम् ? उपकुम्भात् ।।२।। वा तृतीयायाः ।३।२।३॥ अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा स्यात् । किं न: उपकुम्भम् ? किं न: उपकुम्भेन ? अव्ययीभावस्येत्येव, प्रियोपकुम्भेन ॥३॥ सप्तम्या वा ।३।२।४॥ अदन्तस्याव्ययीभावस्य सप्तम्या अम् वा स्यात् । उपकुम्भम्, उपकुम्भे धेहि । अव्ययीभावस्येत्येव, प्रियोपकुम्भे ॥४॥ अनतो लुप् ।३।२।६॥ अदन्तवर्जस्याऽव्ययीभावस्य स्यादेर्लुप् स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात् । अव्ययीभावस्येत्येव, प्रियोपवधुः ।।५।। अव्ययस्य ।३।२।७॥ अव्ययानां स्यादेलग स्यात् । स्व:, प्रात: । अव्ययस्येति किम् ? 'अत्युच्चैस: ||६|| ऐकायें ।३।२।८॥ ऐकार्थ्यम् ऐकपद्यम्, तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः, पुत्रीयति, औपगवः । अत एव लुब्विधानाद् नाम नाम्ना० [३।१११९] इत्युक्तावपि स्याद्यन्तानां समास: स्यात् । ऐकार्य इति किम् ? चित्रा गावो यस्येत्यादिवाक्ये मा भूत् ।।७।। Page #120 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । न नाम्येकस्वरात् खित्युत्तरपदेऽमः ।३।२।९॥ समासारम्भकमन्त्यं पदम् उत्तरपदम्,तस्मिन् खित्प्रत्ययान्ते परे नाम्यन्तादेकस्वरात् पूर्वपदात् परस्याऽमो लुब् न स्यात् । स्त्रियंमन्य:, नावंमन्य: । नामीति किम् ? ममन्य: । एकस्वरादिति किम् ? वधूमन्या। खितीति किम् ? स्त्रीमानी ।।८।। ___ परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ् ।३।२।४९॥ परतः विशेष्यवशात् स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे मुंवत् स्यात्, अनूङन्तः । दर्शनीयभार्यः । परत इति किम् ? द्रोणीभार्यः । स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्थ इति किम् ? गृहिणीनेत्र:, कल्याणीमाता । अनूङिति किम् ? ब्रह्मबन्धूभार्यः ॥९।। क्यङ्-मानि-पित्तद्धिते ।३।२।५०॥ क्यङि मानिनि चोत्तरपदे पिति तद्धिते च परत: स्त्रीलिङ्गोऽनूङ् पुंवत् स्यात्। श्येतायते, श्येनायते। श्येतैत-हरित-भरत-रोहिताद्वर्णात्तो नश्च[२।४।३६] इति ङीर्नश्च । दर्शनीयमानी अयमस्याः । अजयं यूथम् अव्यजात् थ्यप्[७।११३८। इति थ्यप् ।।१०।। + पुंवत् कर्मधारये ।३।२।५७॥ परत: स्त्री अनूङ् कर्मधारये सति स्त्र्येकार्थे उत्तरपदे पुंवत् स्यात् । कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका, चन्द्रमुखवृन्दारिका । अनूङित्येव, ब्रह्मबन्धूवृन्दारिका ॥११॥ रिति ।३।२।५८॥ परत: स्त्री अनूङ् रिति प्रत्यये पुंवत् स्यात् । पटुजातीया, कठदेशीया ।।१२।। त्व-ते गुणः ।३।२।५९॥ परत: स्त्र्यनूङ् गुणवचनस्त्व-तयोः प्रत्यययोः पुंवत् स्यात् । पटुत्वम्, पटुता । गुण इति किम् ? कठीत्वम् ।।१३।। च्वौ कचित् ।३।२।६०॥ परतः स्त्र्यनूङ् च्वौ क्वचित् पुंवत् स्यात् । महद्भूता कन्या । क्वचिदिति किम् ? गोमतीभूता ॥१४॥ Page #121 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं सर्वादयोऽस्यादौ | ३ |२|६१॥ सर्वादिः परतः स्त्री पुंवत् स्यात्, न तु स्यादौ । सर्वस्त्रियः, भवत्पुत्रः । अस्यादाविति किम् ? सर्वस्यै ॥ १५ ॥ मृगक्षीरादिषु वा | ३|२|६२॥ एषु समासेषु परतः स्त्री उत्तरपदे पुंवद् वा स्यात् । मृगक्षीरम्, मृगीक्षीरम्, काकशावः, काकीशावः ।।१६।। ऋदुदित् तर-तम-रूप-कल्प - ब्रुव-चेलड्- गोत्र-मत- हते वा ह्रस्वश्च ६६ ।३।२।६३॥ । ऋदुदित् परतः स्त्री तरादिषु प्रत्ययेषु ब्रुवादौ च स्त्र्येकार्थे उत्तरपदे ह्रस्वान्तः पुंवच्च वा स्यात् । पचन्तितरा, पचत्तरा, पचन्तीतरा; श्रेयसितरा श्रेयस्तरा, श्रेयसीतरा । पचन्तितमा, पचत्तमा, पचन्तीतमा ; श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा । पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा; विदुषिरूपा, विद्वद्रूपा ; विदुषीरूपा । पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा; विदुषिकल्पा, विद्वत्कल्पा, विदुषीकल्पा । पचन्तिब्रुवा, पचब्रुवा, पचन्तीब्रुवा; श्रेयसिब्रुवा, श्रेयोब्रुवा, श्रेयसीब्रुवा । पचन्तिचेली, पचचेली, पचन्तीचेली; श्रेयसिचेली, श्रेयश्चेली, श्रेयसीचेली । पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा ; श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा । पचन्तिमता, पचन्मता, पचन्तीमता ; श्रेयसिमता, श्रेयोमता, श्रेयसीमता । पचन्तिता, पचद्धता, पचन्तीहता; श्रेयसिहता, श्रेयोहता, श्रेयसीहता ||१७|| ङयः | ३|२|६४॥ ङयन्तायाः परतः स्त्रियास्तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु ह्रस्वः स्यात्। गौरितरा, गौरितमा, नर्त्तकरूपा, कुमारिकल्पा, ब्राह्मणिब्रुवा, गार्गिचेली, ब्राह्मणिगोत्रा, गार्गिमता, गौरिहता ||१८|| नवैकस्वराणाम् ||३|२|६६॥ 9 एकस्वरस्य ङ्यन्तस्य तरादौ प्रत्यये ब्रुवादौ चोत्तरपदे स्त्र्येकार्थे वा ह्रस्वः स्यात्। स्त्रितरा, स्त्रीतरा; ज्ञितमा, ज्ञीतमा ; शिब्रुवा, ज्ञीब्रुवा । एकस्वराणामिति किम् ? कुटीरा ||१९|| Page #122 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ऊङः |३|२|६७॥ ऊङन्तस्य तरादौ [ब्रुवादौ ] चोत्तरपदे स्त्र्येकार्थे वा ह्रस्वः स्यात् । ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा ; कद्रुब्रुवा, कद्रब्रुवा ॥२०॥ महतः कर- घास - विशिष्टे डाः । ३।२।६८ || करादावुत्तरपदे महतो डा वा स्यात् । महाकरः, महत्करः ; महाघास:, महद्घास : ; महाविशिष्टः, महद्विशिष्टः ॥ २१॥ स्त्रियाम् ||३|२|६९ | स्त्रीवृत्तेर्महतः करादावुत्तरपदे नित्यं डाः स्यात् । महाकरः, महाघासः, महाविशिष्टः ||२२|| ६७ जातीयैकार्थेऽच्चेः | ३|२|७० ॥ महतोऽच्व्यन्तस्य जातीयरि एकार्थे चोत्तरपदे डाः स्यात् | महाजातीयः, महावीरः । जातीयैकार्थे इति किम् ? महत्तरः । अच्चेरिति किम् ? महद्भूता कन्या ||२३|| इच्यस्वरे दीर्घ आच्च | ३|२|७२॥ इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घ आच्च स्यात् । मुष्टीमुष्टि, मुष्टामुष्ट | अस्वर इति किम् ? अस्यसि ||२४|| अञ्जनादीनां गिरौ | ३|२|७७॥ एषां गिरावुत्तरपदे नाम्नि दीर्घः स्यात् । अञ्जनागिरिः, कुक्कुटागिरिः ||२५|| अनजिरादिबहुस्वर - शरादीनां मन्तौ | ३|२|७८ || अजिरादिवर्जबहुस्वराणां शरादीनां च मन्तौ प्रत्यये नाम्नि दीर्घः स्यात् । उदुम्बरावती, शरावती, वंशावती । अनजिरादीति किम् ? अजिरवती, हिरण्यवती ||२६|| ऋषौ विश्वस्य मित्रे | ३|२|७९॥ - - - ऋषावर्थे मित्रे उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् । विश्वामित्रः ||२७|| गति - कारकस्य नहि वृति वृषि-व्याधि-रुचि - सहि तनौ कौ । ३।२।८५ ॥ गति-कारकयोर्नह्यादौ क्विबन्ते उत्तरपदे दीर्घः स्यात् । उपानत्, नीवृत्, प्रावृ, Page #123 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं श्वावित्, नीरुक्, ऋतीषट्, जलासट, परीतत् ।।२८|| घञ्युपसर्गस्य बहुलम् ।३।२।८६॥ घञन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घ: स्यात् । नीक्लेदः, नीवारः । बाहुलकात् कचिद् वा - प्रतीवेशः, प्रतिवेश: । कचिन्न - निषादः, विषादः ।।२९।। दस्ति ।३।२।८८॥ दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्त्तम्, वीत्तम् । द इति किम् ? वितीर्णम् । तीति किम् ? सुदत्ता ।।३०|| एकादश-षोडश-षोडत्-षोढा-षड्ढा ।३।२।९१॥ एकादयो दशादिषु कृतदीर्घत्वादयो निपात्यन्ते । एकादश, षोडश, षड् दन्ता अस्य षोडन्, षोढा, षड्ढा ।।३१।। द्वित्र्यष्टानां द्वा-त्रयो-ऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ ।३।२।९२॥ एषां यथासंख्यमेते प्राक् शतात् संख्यायामुत्तरपदे स्युः, न तु अशीतौ बहुव्रीहिविषये च । द्वादश, त्रयोविंशतिः, अष्टाविंशतिः । प्राक् शतादिति किम् ? द्विशतम्, त्रिशतम्, अष्टसहस्रम् । अनशीतिबहुव्रीहाविति किम् ? द्वयशीतिः, द्वित्राः ॥३२॥ चत्वारिंशदादौ वा ।३।२।९३॥ द्वित्र्यष्टानां प्राक् शताच्चत्वारिंशदादावुत्तरपदे यथासंख्यं द्वा-त्रयो-ऽष्टा वा स्युः, अनशीतिबहुव्रीहौ । द्वाचत्वारिंशत्, द्विचत्वारिंशत् ; त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत् ; अष्टाचत्वारिंशत्, अष्टचत्वारिंशत् ।।३३॥ उदकस्योदः पे-धि-वास-वाहने ।३।२।१०४॥ उदकस्य पेषमादावुत्तरपदे उद: स्यात् । उदपेषं पिनष्टि, उदधिर्घटः, उदवासः, उदवाहनः ॥३४॥ नाम्युत्तरपदस्य च ।३।२।१०७॥ उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुद: स्यात् । उदमेघः, उदवाह:, उदपानम्, उदधिः, लवणोदः, कालोदः ॥३५।। ते लुग् वा ।३।२।१०८॥ संज्ञाविषये पूर्वोत्तरपदे लुग् वा स्यात् । देवदत्त: । देव: । दत्त: ।।३६।। Page #124 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । खित्यनव्यया - sरुषो मोsन्तो ह्रस्वश्व | ३ | २|१११॥ स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोsन्तो यथासम्भवं ह्रस्वादेशश्च स्यात् । ज्ञंमन्यः, कालिंमन्या, अरुन्तुदः । खितीति किम् ? ज्ञमानी | अनव्ययेति किम् ? दोषामन्यमहः ||३७|| लोकम्पूण - मध्यन्दिना - ऽनभ्यामित्यम् ॥ ३२॥११३॥ एते कृतपूर्वपदमन्ता निपात्यन्ते । लोकम्पृणः, मध्यन्दिनम्, अनभ्याशमित्यः ||३८|| भद्रोष्णात् करणे | ३|२|११६॥ आभ्यां परे करणे उत्तपदे मोऽन्तः स्यात् । भद्रंकरणम् | उष्णंकरणम् ||३९|| न वाऽखित्कृदन्ते रात्रेः । ३।२।११७॥ | खिद्वर्जकृदन्ते उत्तरपदे रात्रेर्मोऽन्तो वा स्यात् । रात्रिंचर:, रात्रिचरः । खिद्वर्जनं किम् ? रात्रिंमन्यमहः । कृदन्त इति किम् ? रात्रिसुखम् । अन्तग्रहणं किम् ? राता ॥४०॥ ६९ अषष्ठीतृतीयादन्याद् दोऽर्थे | ३|२| ११९ ॥ अषष्ठ्यन्तादतृतीयान्ताच्चान्यादर्थे उत्तरपदे [द्] अन्तो वा स्यात् । अन्यदर्थः, अन्यार्थः । षष्ठ्चादिवर्जनं किम् ? अन्यस्यान्येन वार्थोऽन्यार्थः || ४१|| सर्वादि-विश्वग्-देवाड्डद्रिः स्वयञ्चौ | ३ |२| १२२॥ सर्वादेर्विष्वग्-देवाभ्यां च परः क्किबन्ते + + अञ्चावुत्तरपदे डद्रिरन्तः स्यात्. । सर्वद्रीच:,द्वद्रयङ् ; विष्वद्रीचः, देवद्रयङ् । क्कीति किम् ? विष्वगञ्चनम् ||४२|| सह- समः सप्रि-समि | ३ |२| १२३ ॥ I अनयोः स्थाने क्विबन्ते अञ्चावुत्तरपदे यथासंख्यं सध्रि-समी स्याताम् । सध्यङ्, सम्यङ् । क्वयञ्चावित्येव, सहाञ्चनम् ||४३|| तिरसस्तिर्यति । ३।२।१२४॥ अकारादौ व्यञ्चावुत्तरपदे तिरसस्तिरिः स्यात् । तिर्यङ् । अतीति किम् ? तिरश्चः ||४४|| नञत् ।३।२।१२५॥ Page #125 -------------------------------------------------------------------------- ________________ ७० स्वोपज्ञरहस्यवृत्तिविभूषितं उत्तरपदे परे नञ् अत् स्यात् । अचौरः पन्थाः । उत्तरपद इत्येव, न भुते अन् स्वरे ।३।२।१२९॥ स्वरादावुत्तरपदे नञोऽन् स्यात् । अनन्तो जिनः ॥४६॥ कोः कत् तत्पुरुषे ।३।२।१३०॥ स्वरादाबुत्तरपदे कोंस्तत्पुरुषे कत् स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः । स्वर इत्येव, कुब्राह्मणः ॥४७|| काऽक्ष-पथोः ।३।२।१३४॥ अनयोरुत्तरपदयोः को: का: स्यात् । काक्षः, कापथम् ।।४८|| पुरुषे वा ।३।२।१३५॥ .. पुरुषे उत्तरपदे को: का वा स्यात् । कापुरुषः, कुपुरुषः ।।४९|| . अल्पे ।३।२।१३६॥ ईषदर्थस्य कोरुत्तरपदे का: स्यात् । कामधुरम्, काच्छम् ।।५०।। का-कवौ वोष्णे ।३।२।१३७॥ उष्णे उत्तरपदे को: का-कवौ वा स्याताम् । कोष्णम्, कवोष्णम् । पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम् । बहुव्रीहौ कूष्णो देशः ।।५१।। कृत्येऽवश्यमो लुक् ।३।२।१३८॥ कृत्यान्ते उत्तरपदेऽवश्यमो लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ? अवश्यंलावकः ।।५२।। मांसस्याऽनड्-घजि पचि नवा ।३।२।१४१॥ . अनड्-घजन्ते पचावुत्तरपदे मांसस्य लुग् वा स्यात् । मांस्पचनम्, मांसपचनम् ; मांस्पाक:, मांसपाकः ।।५३।। सहस्य सोऽन्यार्थे ।३।२।१४३॥ __ उत्तरपदे परे बहुव्रीहौ सहस्य सो वा स्यात् । सपुत्रः, सहपुत्र: । अन्यार्थ इति किम् ? सहजः ।।५४|| अकालेऽव्ययीभावे ।३।२।१४६॥ Page #126 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ७१ अकालवाचिन्युत्तरपदे सहस्याव्ययीभावे स: स्यात् । सब्रह्म साधूनाम्। अकाल इति किम् ? सहपूर्वाह्नं शेते । अव्ययीभाव इति किम् ? सहयुध्वा ॥५५।। समानस्य धर्मादिषु ।३।२।१४९॥ धर्मादावुत्तरपदे समानस्य सः स्यात् । सधर्मा, सनामा ॥५६।। दृक्-दृश-दृक्षे ।३।२।१५१॥ एषूत्तरपदेषु समानस्य स: स्यात् । सदृक्, सदृशः, सदृक्षः ||५७|| __ अन्य-त्यदादेराः ।३।२।१५२॥ अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आ: स्यात् । अन्यादृक्, अन्यादृशः, अन्यादृक्षः ; त्यादृक्, त्यादृशः, त्यादृक्षः ; अस्मादृक्, अस्मादृशः, अस्मादृक्षः ||५८|| इदं-किमीत्-की।३।२।१५३॥ दृगादावुत्तरपदे इदम्-किमौ यथासङ्खचम् ईत्-कीरूपौ स्याताम् । ईदृक्, ईदृशः, ईदृक्षः ; कीदृक्, कीदृशः, कीदृक्षः ।।५९।। अनञः क्त्वो यप् ।३।२।१५४॥ नञोऽन्यस्मादव्ययात् पूर्वपदात् परं यदुत्तरपदं तदवयवस्य क्त्वो यप् स्यात् । प्रकृत्य । अननं इति किम् ? अकृत्वा, परमकृत्वा । उत्तरपदस्येत्येव, अलं कृत्वा ॥६॥ पृषोदरादयः ।३।२।१५५॥ एते साधवः स्यु: । पृषोदरः, बलाहकः ॥६१।। . तृतीयस्य अध्यायस्य द्वितीय: पाद: समाप्त: । मङ्गलमस्तु । , Page #127 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [तृतीयाध्याये तृतीय: पाद:] वृद्धिराऽऽरैदौत् ।३।३॥१॥ आ आर् ऐ औ एते प्रत्येकं वृद्धि: स्युः । मार्टि, कार्यम्, नायकः, औपगव: ।।१।। गुणोऽरेदोत् ।३।३।२॥ एते प्रत्येकं गुण: स्युः । कर्ता, चेता, स्तोता ।।२।। क्रियार्थो धातुः ।३।३॥३॥ कृतिः क्रिया पूर्वापरीभूता, साऽर्थो यस्य स धातु: स्यात् । भवति, अत्ति, गोपायति, जुगुप्सते, पापच्यते, पुत्रकाम्यति, मुण्डयति, जवनः ।।३।। . अवौ दा-धौ दा ।३।३।५॥ दाधारूपौ धातू अवितौ दा स्याताम् । दाम् -प्रणिदाता । देङ्प्रणिदयते । डुदांग - प्रणिददाति । दों - प्रणिद्यति । ट्धे - प्रणिधयति । डुधांग् - प्रणिदधाति । अवाविति किम् ? दांव -दातं बर्हिः । दैव् - अवदातं मुखम् ।।४|| वर्तमाना-तिव् तस् अन्ति, सिव् थस् थ, मिव् वस् मस् ; ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥३॥३॥६॥ इमानि वचनानि वर्तमाना स्युः ।।५।। सप्तमी-यात् याताम् युस्, यास् यातम् यात, याम् याव याम 3; ईत ईयाताम् ईरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईवहि ईमहि ।।३।७॥ इमानि वचनानि सप्तमी स्युः ।।६।। पञ्चमी-तुव् ताम् अन्तु, हि तम् त, आनिव् आव आमव् ; ताम् आताम् अन्ताम्, स्व आथाम् ध्वम्, ऐव् आवहैव् आमहैव् ।३।३।८॥ इमानि वचनानि पञ्चमी स्युः ।।७।। ह्यस्तनी-दिव् ताम् अन्, सिव् तम् त, अम्व् व म ; त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि ।३।३।९॥ Page #128 -------------------------------------------------------------------------- ________________ इमानि वचनानि स्तनी स्युः ||८|| श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एताश्चतस्रः शितो ज्ञेयाः । भवति, भवेत्, भवतु, अभवत् ||९|| अद्यतनी - दि ताम् अन्, सि तम् त, अम् व म ; त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि | ३ |३|११॥ एताः शितः | ३ | ३|१०॥ इमानि वचनानि अद्यतनी स्युः ||१०|| परोक्षा- णव् अतुस् उस्, थव् अथुस् अ, णव् व म ; ए आते इरे, से आथे ध्वे, ए वहे महे | ३ | ३|१२|| इमानि वचनानि परोक्षा स्युः || ११|| आशी :- क्यात् क्यास्ताम् क्यासुस्, क्यास् क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म; सीष्ट सीयास्ताम् सीरन्, सीष्ठास् सीयास्थाम् सीध्वम्, सीय सीवहि सीमहि | ३ | ३|१३|| - इमानि वचनानि आशी: स्युः ||१२|| श्वस्तनी - ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् ; ता तारौ तारस्, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे |३|३|१४|| इमानि वचनानि श्वस्तनी स्युः ||१३|| भविष्यन्ती स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस् ; स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे स्ये स्याव स्यामहे । ३।३।१५॥ ७३ w इमानि वचनानि भविष्यन्ती स्युः || १४ || क्रियातिपत्तिः स्यत् स्यताम् स्यन् स्यस् स्यतम् स्यत, स्यम् स्याव स्याम ; स्यत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि । ३।३।१६॥ इमानि वचनानि क्रियातिपत्तिः स्युः || १५ || त्रीणि त्रीण्यन्ययुष्मदस्मदि | ३ | ३|१७|| सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि, अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे Page #129 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं च वाच्ये यथाक्रमं स्युः । स पचति, तौ पचतः, ते पचन्ति । पचते, पचेते, पचन्ते । त्वं पचसि, युवां पचथः, यूयं पचथ । पचसे, पचेथे, पचध्वे । अहं पचामि, आवां पचावः, वयं पचामः । पचे, पचावहे, पचामहे । एवं सर्वासु । द्वययोगे त्रययोगे च पराश्रयमेव वचनम् । स च त्वं च पचथः, च त्वं न अहं च पचामः || १६ || स एक द्वि- बहुषु । ३।३।१८ ॥ - अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येक-द्वि- बहुष्वर्थेषु स्युः । स पचति, तौ पंचतः, ते पचन्तीत्यादि ||१७|| नवाऽऽद्यानि शन्तृ-कंसू च परस्मैपदम् ।३।३।१९॥ ७४ सर्वविभक्तीनामाद्यानि नव नव वचनानि शन्तृ - कंसू च परस्मैपदानि स्युः । तिव्, तस्, अन्ति; सिव्, थस्, थ; मिव् वस् मस् । एवं सर्वासु ।। १८ ।। पराणि काना-ऽऽनशौ चाऽऽत्मनेपदम् | ३ | ३|२०|| सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चाऽऽत्मनेपदानि स्युः । ते, आते, अन्ते; से, आथे, ध्वे; ए, वहे, महे । एवं सर्वासु || १९|| तत् साप्या-sनाप्यात् कर्म - भावे, कृत्य क्त - खलर्थाश्च । ३।३।२१ ॥ तद् आत्मनेपदं कृत्य- क्त - खलर्थाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच्च भावे स्युः । क्रियते कटश्चैत्रेण, चक्राणः, क्रियमाणः, भूयते त्वया, भूयमानम्, क्रियते, मृदु पच्यते । कार्यः कर्त्तव्यः करणीयः देयः कृत्यः कटस्त्वया, शयितव्यम्, शयनीयम्, शेयम्, कार्यम्, कर्त्तव्यम्, करणीयम्, देयम्, कृत्यं त्वया । कृतः कटः, शयितम्, कृतं त्वया । सुकरः कटस्त्वया, सुशयम्, सुकरं त्वया, सुकटंकराणि वीरणानि, ईषदाढ्यम्भवं भवता, सुज्ञानं तत्त्वं मुनिना, सुग्लानं दीनेन ||२०|| इङितः कर्त्तरि |३|३|२२|| इदितो ङितश्च धातोः कर्त्तर्यात्मनेपदं स्यात् । एधते, एधमानः, शेते, शयानः ॥२१॥ ई- गितः | ३|३|९५ ॥ > Page #130 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ईदितो गितश्च धातोः फलवति कर्त्तर्यात्मनेपदं स्यात् । यजते, कुरुते । फलवतीत्येव, यजन्ति, कुर्वन्ति । पृथग्योग: फलवत्कर्थः ।।२२।। शेषात् परस्मै ।३।३।१००॥ येभ्यो धातुभ्यो येन विशेषेणाऽऽत्मनेपदमुक्तं ततोऽन्यस्मात् कर्तरि परस्मैपदं स्यात् । भवति, अत्ति ।।२३।। तृतीयस्य तृतीयः ।। Page #131 -------------------------------------------------------------------------- ________________ ७६ स्वोपज्ञरहस्यवृत्तिविभूषितं [तृतीयाध्याये चतुर्थ: पाद:] गुपौ-धूप-विच्छि-पणि-पनेरायः ।।४।१॥ एभ्यो धातुभ्यः स्वार्थे आय: स्यात् । गोपायति, धूपायति, विच्छायति, पणायति, पनायति ।।१।। . कमेर्णिङ् ।३।४।२॥ कमे: स्वार्थे णिङ् स्यात् । कामयते ।।२।। ऋतेीयः ।३॥४॥३॥ ऋते: स्वार्थे ङीय: स्यात् । ऋतीयते ।।३।। अशवि ते वा ।३।४॥४॥ गुपादिभ्योऽशविषये ते आयादयो वा स्युः । गोपायिता, गोप्ता; कामयिता, कमिता ; ऋतीयिता, अर्त्तिता ।।४।। __ गुप्-तिजो गर्हा-क्षान्तौ सन् ।३।४।५॥ गुपो गर्हायां तिज: क्षान्तौ वर्त्तमानात् स्वार्थे सन् स्यात् । जुगुप्सते, तितिक्षते । गर्हा-क्षान्ताविति किम् ? गोपनम्, तेजनम् ।।५।। कितः संशय-प्रतीकारे ।३।४।६॥ कित: संशय-प्रतीकारार्थात् स्वार्थे सन् स्यात् । विचिकित्सति, व्याधिं चिकित्सति । संशयप्रतीकारे इति किम् ? केतयति ॥६॥ शान्-दान्-मान्-बधानिशाना-ऽऽर्जव-विचार-वैरूप्ये दीर्घश्चेतः ।३।४॥७॥ एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्यः स्वार्थे सन् स्यात्, दीर्घश्चैषां द्वित्वे पूर्वस्येतः । शीशांसति, दीदांसति, मीमांसते, बीभत्सते । अर्थोक्ति: किम् ? अर्थान्तरे मा भूत्, निशानम्, अवदानम्, मानयति, बाधयति ।।७|| धातोः कण्ड्वादेर्यक् ।३।४।८॥ एभ्यो धातुभ्य: स्वार्थे यक् स्यात् । कण्डूयति, कण्डूयते, महीयते । धातोरिति किम् ? कण्डू: ।।८।। व्यञ्जनादेरेकस्वराद् भृशा-ऽऽभीक्ष्ण्ये यङ् वा ।३॥४॥९॥ Page #132 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । गुणक्रियाणामधिश्रयणादीनांक्रियान्तराव्यवधानेनसाकल्येनसंपत्तिः फलातिरेको वा भृशत्वम्, प्रधानक्रियाया विक्केदादेः क्रियान्तराव्यवधानेनाऽऽवृत्तिराभीक्ष्ण्यम्, तद्विशिष्टार्थवृत्तेर्धातोर्व्यञ्जनादेरेकस्वराद् यङ् वा स्यात् । पापच्यते । व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । भृशाभीक्ष्ण्य इति किम् ? पचति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि 11811 अटयर्त्ति सूत्रि - मूत्रि-सूच्यशूर्णोः | ३|४|१०॥ एभ्यो भृशा - ssभीक्ष्ण्यार्थवृत्तिभ्यो यङ् स्यात् । अटाटयते, अरार्यते, सोसूत्र्यते, मोमूत्र्यते, सोसूच्यते, अशाश्यते, प्रोर्णोनूयते ॥ १० ॥ गत्यर्थात् कुटिले | ३|४|११॥ व्यञ्जनादेरेकस्वराद् गत्यर्थात् कुटिले एवार्थे वर्त्तमानाद् धातोर्यङ् स्यात् । चङ्क्रम्यते । कुटिल इति किम् ? भृशं क्रामति ॥ ११ ॥ गृ-लुप-सद-चर-जप-जभ - दश - दहो ग | ३|४|१२॥ गह्यर्थेभ्य एव एभ्यो यङ् स्यात् । निजेगिल्यते, लोलुप्यते, सासद्यते, चञ्चूर्यते, जञ्जप्यते, जञ्जभ्यते दन्दश्यते, दन्दह्यते । गर्ह्य इति किम् ? साधु जपति, भृशं निगिरति ||१२|| न गुणा - शुभ- रुचः | ३|४|१३॥ एभ्यो यङ् न स्यात् । निन्द्यं गृणाति, भृशं शोभते, भृशं रोचते ॥१३॥ बहुलं लुप् । ३|४|१४|| ङो लुप् बहुलं स्यात् । बोभूयते, बोभवीति । बहुलवचनात् कचिन्न भवति - लोलूया, पोपूया || १४ || अचि | ३|४|१५|| यङोऽचि परे लुप् स्यात् । चेच्यः ||१५|| ७७ नोतः ।३।४।१६।। उदन्ताद् विहितस्य यङोऽचि लुब् न स्यात् । रोरूयः || १६ || चुरादिभ्यो णिच् | ३|४|१७॥ एभ्यो धातुभ्यः स्वार्थे णिच् स्यात् । चोरयति । पदयते ||१७|| Page #133 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं युजादेर्नवा ।३।४।१८॥ एभ्य: स्वार्थे णिच् वा स्यात् । योजयति, साहयति, योजति, सहति ॥१८॥ भूङः प्राप्तौ णिङ् ।३।४।१९॥ भुवः प्राप्त्यर्थाण्णिङ् वा स्यात् । भावयते, भवते । प्राप्ताविति किम् ? भवति ।।१९।। प्रयोक्तृव्यापारे णिग् ।३।४।२०॥ कुर्वन्तं यः प्रयुङ्क्ते तद्व्यापारे वाच्ये धातोर्णिग् वा स्यात् । कारयति, भिक्षा वासयति, राजानमागमयति, कंसं घातयति, पुष्येण चन्द्रं योजयति, उज्जयन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति ।।२०॥ + तुमर्हादिच्छायां सन्नतत्सनः ।३।४।२१॥ ___ यो धातुरिषे: कर्म इषिणैव च समानकर्तृकः स तुमर्हः, तस्मादिच्छायामर्थे सन् वा स्यात्, न त्विच्छासन्नन्तात् । चिकीर्षति । गन्तुमिच्छति जिगमिषति । तुमर्हादिति किम् ? यानेनेच्छति, भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? भोक्तुं याति । अतत्सन इति किम् ? चिकीर्षितुमिच्छति । तदिति किम् ? जुगुप्सिषते ।।२१।। द्वितीयायाः काम्यः ।३।४।२२॥ द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इदंकाम्यति । द्वितीयाया इति किम् ? इष्टः पुत्रः ।।२२।। अमाव्ययात् क्यन् च ।३।४।२३॥ मान्ता-ऽव्ययाभ्यामन्यस्माद् द्वितीयान्तादिच्छायां क्यन् काम्यश्च वा स्यात् । पुत्रीयति, पुत्रकाम्यति । अमाव्ययादिति किम् ? इदमिच्छति, स्वरिच्छति ||२३|| आधाराच्चोपमानादाचारे ।३।४।२४॥ अमाव्ययादुपमानाद् द्वितीयान्तादाधाराचाऽऽचारार्थे क्यन् वा स्यात् । पुत्रीयति च्छात्रम्, प्रासादीयति कुट्याम् ।।२४।। कर्तुः किप्, गल्भ-क्लीब-होडात्तु ङित् ।३॥४॥२५॥ कर्तुरुपमानान्नाम्न आचारेऽर्थे विप् वा स्यात्, गल्भ-क्लीब-होडेभ्यस्तु स Page #134 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ७९ एव ङित् । अश्वति, गल्भते, क्लीबते, होडते ।।२५।। क्यङ् ।३।४।२६॥ कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यात् । हंसायते ।।२६।। ___ सो वा लुक् च ।३।४।२७॥ सन्तात् कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यादन्तस्य च सो वा लुक् । पयायते, पयस्यते ।।२७|| ओजोऽप्सरसः ।३।४॥२८॥ आभ्यां कर्तुरुपमानाभ्यामाचारे क्यङ् वा स्यात्, सश्च लुक् । ओजायते, अप्सरायते ।।२८।। ज्यर्थे भृशादेः स्तोः ।।४।२९॥ भृशादेः कर्तुश्च्व्यर्थे क्यङ् वा स्यात्, यथासम्भवं स्तोर्लक् च । भृशायते, उन्मनायते, वेहायते । कर्तुरित्येव, अभृशं भृशं करोति । च्व्यर्थ इति किम् ? भृशो भवति ।।२९।। डाच्-लोहितादिभ्यः षित् ।३।४।३०॥ डाजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्च्व्यर्थे क्यङ् षित् स्यात् । पटपटायति, पटपटायते ; लोहितायति, लोहितायते । कर्तुरित्येव, अपटपटा पटपटा करोति । च्व्यर्थ इत्येव, लोहितो भवति ।।३०।। __ सुखादेरनुभवे ।३।४।३४॥ साक्षात्कारेऽर्थे सुखादेः कर्मण: क्यङ् वा स्यात् । सुखायते, दुःखायते ॥३१॥ शब्दादेः कृतौ वा ।३।४।३५॥ एभ्य: कर्मभ्यः कृतावर्थे क्यङ् वा स्यात् । शब्दायते, वैरायते ।।३२।। तपसः क्यन् ।३॥४॥३६॥ अस्मात् कर्मणः कृतावर्थे क्यन् वा स्यात् । तपस्यति ।।३३।। नमो-वरिवश्चित्रकोऽर्चा-सेवा-ऽऽश्चर्ये ।३।४।३७॥ एभ्य: कर्मभ्यो यथासंख्यमर्चादिष्वर्थेषु क्यन् वा स्यात्। नमस्यति, वरिवस्यति, चित्रीयते ।।३४|| Page #135 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अङ्गानिरसने णिङ् ।३।४।३८॥ अङ्गवाचिन: कर्मणो निरसनेऽर्थे पिङ् वा स्यात् । हस्तयते, पादयते ॥३५॥ पुच्छादुत्-परि-व्यसने ।३।४।३९॥ पुच्छात् कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे णिङ् वा स्यात् । उत्पुच्छयते, परिपुच्छयते, विपुच्छयते, पुच्छयते ।।३६।। __भाण्डात् समाचितौ ।३।४।४०॥ भाण्डात् कर्मणः समाचितावर्थे णिङ् वा स्यात् । सम्भाण्डयते, परिभाण्डयते ॥३७|| चीवरात् परिधा-ऽर्जने ।३।४॥४१॥ अस्मात् कर्मण: परिधानेऽर्जने चार्थे णि वा] स्यात्। परिचीवरयते, चीवरयते ||३८|| णिज्बहुलं नानः कृगादिषु ॥३॥४॥४२॥ कृगादीनां धातूनामर्थे नाम्नो णिच् बहुलं स्यात् । मुण्डं करोति मुण्डयति च्छात्रम्, पटुमाचष्टे पटयति, वृक्षं रोपयति वृक्षयति, कृतं गृह्णाति कृतयति ।।३९।। व्रताद् भुजि-तनिवृत्त्योः ।३।४।४३॥ व्रतं शास्त्र(स्त्रि ?)तो नियमः, व्रताद् भुज्यर्थात् तन्निवृत्त्यर्थाच्च कृगादिष्वर्थेषु णिज्बहुलं स्यात् । पयो व्रतयति, सावद्यान्नं व्रतयति ॥४०॥ सत्या-ऽर्थ-वेदस्याः ।।४।४४॥ एषां णिच्सन्नियोगे आ: स्यात् । सत्यापयति, अर्थापयति, वेदापयति ।।४१|| धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् ।३।४।४६॥ अनेकस्वराद्धातो: परस्या: परोक्षायाः स्थाने आम् स्यात्, आमन्ताच्च परे कृभ्वस्तय: परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते। चकासाञ्चकार, चकासाम्बभूव, चकासामास । अनेकस्वरादिति किम् ? पपाच । अनुर्विपर्यास-व्यवहितनिवृत्त्यर्थः, तेन चकारचकासाम्, ईहांचैत्रश्चक्रे इत्यादि न स्यात् ॥४२।। दया-ऽया-ऽऽस्-कासः ।३।४॥४७॥ एभ्यो धातुभ्य: परस्या: परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तय: Page #136 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ८१ परोक्षान्ता अनु प्रयुज्यन्ते । दयाञ्चक्रे, दयाम्बभूव, दयामास ; पलायाञ्चक्रे, आसाञ्चक्रे, कासाञ्चक्रे ॥४३॥ गुरुनाम्यादेरनृच्छूर्णोः ।३।४।४८॥ गुरु म्यादिर्यस्य तस्माद्धातोः, ऋणुवर्जात् परस्या: परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तय: परोक्षान्ता अनु प्रयुज्यन्ते । ईहाञ्चक्रे, ईहाम्बभूव, ईहामास । गुर्विति किम् ? इयेष । नामीति किम् ? आनर्च । आदीति किम् ? निनाय । अनृच्छ्रपोरिति किम् ? आनर्छ, प्रोणुनाव ।।४४।। जाग्रुष-समिन्धेर्नवा ।३।४।४९॥ एभ्यो धातुभ्यः परस्या: परोक्षाया आम् वा स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । जागराञ्चकार, जागराम्बभूव, जागरामास, जजागार ; ओषाञ्चकार, उवोष ; समिन्धाञ्चक्रे, समीधे ॥४५|| भी-ही-भृ-होस्तिव्वत् ।३।४॥५०॥ एभ्यः परस्या: परोक्षाया आम् वा स्यात्, स च तिव्वत्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । बिभयाञ्चकार, बिभयाम्बभूव, बिभयामास, बिभाय ; जिह्रयाञ्चकार, जिह्वाय ; बिभराञ्चकार, बभार ; जुहवाञ्चकार, जुहाव ॥४६॥ वेत्तेः कित् ।३।४।५१॥ वेत्तेः परस्या: परोक्षाया आम् किद् वा स्याद्, आमन्ताच्च कृभ्वस्तयोऽनु प्रयुज्यन्ते । विदाञ्चकार, विवेद ।।४७|| पञ्चम्याः कृग् ।३।४॥५२॥ वेत्ते: परस्या: पञ्चम्या: किदाम् वा स्यात्, आमन्ताच्च परः पञ्चम्यन्त: कृगनु प्रयुज्यते । विदाङ्करोतु, वेत्तु ।।४८। सिजद्यतन्याम् ।।४।५३॥ अद्यतन्यां परस्यां धातो: पर: सिच् स्यान्नित्यम् । अनैषीत् ।।४९।। स्पृश-मृश-कृष-तृप-दृपो वा ।३।४।५४॥ एभ्योऽद्यतन्यां सिज् वा स्यात् । अस्प्राक्षीत्, अस्पृक्षत् ; अम्राक्षीत्, अमृक्षत् ; अक्राक्षीत्, अकृक्षत् ; अत्राप्सीत्, अतृपत् ; अद्राप्सीत्, Page #137 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अदृपत् ।।५०|| ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक् ।।४।५५॥ हशिडन्तानाम्युपान्त्याददृशोऽनिटोऽद्यतन्यां सक् स्यात् । अधुक्षत्, अविक्षत् । ह-शिट इति किम् ? अभैत्सीत् । नाम्युपान्त्यादिति किम् ? अधाक्षीत् । अनिट इति किम् ? अकोषीत् ।।५१।। श्लिषः ।३।४।५६॥ श्लिषोऽनिटोऽद्यतन्यां सक् स्यात् । आश्लिक्षत् कन्यां मैत्र: । अनिट इति किम् (इत्येव), अश्लेषीत् ।।५२।। नाऽसत्त्वाश्लेषे ।।४।५७॥ श्लिषोऽप्राण्याश्श्लेषार्थात् सक् न स्यात् । उपाश्लिषत् जतु च काष्ठं च । असत्त्वाश्लेष इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि ॥५३।। णि-श्रि-द्रु-सु-कमः कर्तरि ङः ।३।४।५८॥ ण्यन्तात् श्र्यादेश्च कर्त्तर्यद्यतन्यां ङः स्यात् । अचीकरत्, अशिश्रियत्, अदुद्रुवत्, असुस्रुवत्, अचकमत । कर्तरीति किम् ? अकारयिषातां कटौ मैत्रेण ॥५४॥ धे-श्वेर्वा ।३।४।५९॥ आभ्यां कर्त्तर्यद्यतन्यां ङो वा स्यात् । अदधत्, अधात् ; अशिश्वियत्, अश्वत् । कर्तरीत्येव, अधिषातां गावौ वत्सेन ।।५५॥ शास्त्यसू-वक्ति-ख्यातेरङ् ।३।४।६०॥ एभ्यः कर्त्तर्यद्यतन्याम् अङ् स्यात् । अशिषत्, अपास्थत्, अवोचत्, आख्यत् । कर्त्तरीत्येव, अशासिषातां शिष्यौ गुरुणा ।।५६।। सर्त्यर्तेर्वा ।।४॥६॥ आभ्यां कर्त्तर्यद्यतन्याम् अङ्वा स्यात् । असरत्, असार्षीत् ; आरत्, आर्षीत् ।।५७|| ह्वा-लिप्-सिचः ।३।४।६२॥ एभ्य: कर्त्तर्यद्यतन्याम् अङ् स्यात् । आह्वत्, अलिपत्, असिचत् ।।५८।। वाऽऽत्मने ।३।४।६३॥ Page #138 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ह्वादे: कर्त्तर्यद्यतन्यामात्मनेपदे वाऽङ् स्यात् । आह्वत, आह्वास्त ; अलिपत, अलिप्त ; असिचत, असिक्त ॥५९।। लदिद्-द्युतादि-पुष्यादेः परस्मै ।३।४।६४॥ लदितो द्युतादे: पुष्यत्यादेश्च कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् स्यात् । अगमत् ; अद्युतत्, अरुचत् ; अपुषत्, औचत् । परस्मैपद इति किम् ? समगस्त ॥६०॥ ऋदिवि-स्तम्भू-मुचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-ज्रो वा ।३।४॥६५॥ __ ऋदितः श्व्यादेश्च कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् वा स्यात् । अरुधत्, अरौत्सीत् ; अश्वत्, अश्वयीत् ; अस्तभत्, अस्तम्भीत् ; अZचत्, अम्रोचीत्, अम्लुचत्, अम्लोचीत् ; अग्रुचत्, अग्रोचीत् ; अग्लुचत्, अग्लोचीत् ; अग्लुचत्, अग्लुञ्चीत् ; अजरत्, अजारीत् ।।६१।। जिच् ते पदस्तलुक् च ।३।४।६६॥ पद्यतेः कर्त्तर्यद्यतन्यास्ते परे त्रिच् स्याद्, निमित्ततस्य च लुक् । उदपादि । त इति किम् ? उदपत्साताम् ॥६२।। दीप-जन-बुधि-पूरि-ताय-प्यायो वा ।३।४।६७॥ एभ्यः कर्त्तर्यद्यतन्यास्ते परे जिच् वा स्यात्, तलुक् च । अदीपि, अदीपिष्ट ; अजनि, अजनिष्ट ; अबोधि, अबुद्ध ; अपूरि, अपूरिष्ट ; अतायि, अतायिष्ट ; अप्यायि, अप्यायिष्ट ॥६३।। भाव-कर्मणोः ।३।४।६८॥ सर्वस्माद् धातोर्भाव-कर्मविहितेऽद्यतन्यास्ते त्रिच् स्यात्, तलुक् च । आसि त्वया, अकारि कटः ।।६४।। स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशी:-श्वस्तन्यां जिट् वा ।३।४।६९॥ स्वरान्ताद् ग्रहादेश्च विहितासु भावकर्मजासु भिड् वा स्य-सिजाशी:-श्वस्तनीषु स्यात् । दायिष्यते, दास्यते ; अदायिष्यत, अदास्यत ; अदायिषाताम्, अदिषाताम् ; दायिषीष्ट, दासीष्ट ; दायिता, दाता । ग्राहिष्यते, ग्रहीष्यते ; अग्राहिषाताम, अग्रहीषाताम् ; ग्राहिषीष्ट ग्रहीषीष्ट ; ग्राहिता, ग्रहीता। दर्शिष्यते, द्रक्ष्यते ; प्रदर्शिषाताम्, अदृक्षाताम् ; दर्शिषीष्ट, दृक्षीष्ट ; दर्शिता, द्रष्टा । घानिष्यते, हनिष्यते ; अघानिषाताम्, अवधिषाताम् ; धानिषीष्ट, वधिषीष्ट ; जापत; . Page #139 -------------------------------------------------------------------------- ________________ لاه स्वोपज्ञरहस्यवृत्तिविभूषितं घानिता, हन्ता ॥६५॥ क्यः शिति ।३।४।७०॥ सर्वस्माद् धातोर्भाव-कर्मविहिते शिति क्य: स्यात् । शिष्यते त्वया, क्रियते कट: । शितीति किम् ? बभूवे ॥६६।। कर्त्तर्यनद्भ्यः शव् ।३।४।७१॥ अदादिवर्जाद् धातो: कर्तरि विहिते शिति शव् स्यात् । भवति । कर्त्तरीति किम् ? पच्यते । अनन्य इति किम् ? अत्ति ॥६७|| दिवादेः श्यः ।३।४।७२॥ दिवादे: कर्तृविहिते शिति श्य: स्यात् । दीव्यति, जीर्यति ॥६८॥ भ्रास-भ्लास-भ्रम-क्रम-क्लम-त्रसि-त्रुटि-लषि-यसि-संयसेर्वा ।३।४।७३॥ एभ्यः कर्तृविहिते शिति श्यो वा स्यात् । भ्रास्यते, भ्रासते ; भ्लास्यते, भ्लासते ; भ्राम्यति, भ्रमति ; क्राम्यति, क्रामति ; क्लाम्यति, क्लामति ; त्रस्यति, त्रसति ; त्रुट्यति, त्रुटति ; लष्यति, लषति ; यस्यति, यसति ; संयस्यति, संयसति ॥६९।। कुषि-रञ्जाप्ये वा परस्मै च ।३।४।७४॥ आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा स्यात्, तद्योगे श्यश्च । कुष्यति कुष्यते वा पादः स्वयमेव ; रज्यति रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्त्तरीति किम् ? कुष्णाति पादं रोगः । रजति वस्त्रं शिल्पी । शितीत्येव, अकोषि ।।७।। स्वादेः इनुः ।३।४।७५॥ स्वादे: कर्तृविहिते शिति इनुः स्यात् । सुनोति, सिनोति ॥७१।। वाऽक्षः ।३।४॥७६॥ अक्ष: कर्तृविहिते शिति इनुर्वा स्यात् । अक्ष्णोति, अक्षति ॥७२।। तक्षः स्वार्थे वा ।३।४।७७॥ स्वार्थः तनुत्वम्, तवृत्तेस्तक्ष: कर्तृविहिते शिति इनुर्वा स्यात् । तक्ष्णोति, तक्षति । स्वार्थ इति किम् ? संतक्षति शिष्यम् ।।७३।। Page #140 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । स्तम्भू-स्तम्भू-स्कम्भू-स्कुम्भू-स्कोः ना च ।३।४।७८॥ स्तम्भ्वादेः सौत्राद् धातोः, स्कुगश्च कर्तृविहिते शिति इना: इनुश्च स्यात् । स्तनाति, ++ स्तनोति ; स्तुध्नाति, स्तुध्नोति ; स्कनाति, स्कनोति ; स्कुनाति, स्कुघ्नोति ; स्कुनाति, स्कुनोति ।।७४।। क्रयादेः ॥३॥४॥७९॥ क्रयादेः कर्तृविहिते शिति श्ना स्यात् । क्रीणाति, प्रीणाति ॥७५।। व्यञ्जनाच्छ्नाहेरानः ।३।४।८०॥ व्यञ्जनात् परस्य श्रायुक्तस्य हे: आनः स्यात् । पुषाण । व्यञ्जनादिति किम् ? लुनीहि ।।७।। तुदादेः शः ।३।४।८१॥ एभ्य: कर्तृविहिते शिति श: स्यात् । तुदति, तुदते ।।७७|| रुधां स्वराच्झनो नलुक् च ।३।४।८२॥ रुधादीनां स्वरात् पर: कर्तृविहिते शिति श्नः स्यात्, तद्योगे च प्रकृते! लुक् । रुणद्धि, हिनस्ति ।।७८।। कृग्-तनादेरुः ।३।४।८३॥ कृगस्तनादिभ्यश्च कर्तृविहिते शिति उ: स्यात् । करोति, तनोति ॥७९।। सृजः श्राद्धे त्रि-क्या-ऽऽत्मने तथा ।३।४।८४॥ सृजः पराणि श्रद्धावति कर्तरि त्रि-क्या-ऽऽत्मनेपदानि स्युस्तथा यथा विहितानि । असर्जि, सृज्यते, स्रक्ष्यते वा मालां धार्मिकः । श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् ।।८०।। एकधातौ कर्मक्रिययैकाऽकर्मक्रिये ।३।४।८६॥ एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृरूपे धातोर्जि-क्या-ऽऽत्मनेपदानि स्युः । अकारि क्रियते करिष्यते वा कट: स्वयमेव । एकधाताविति किम् ? पचत्योदनं चैत्र:, सिध्यत्योदन: स्वयमेव । कर्मक्रिययेति किम् ? साध्वसिश्छिनत्ति । एकक्रिय इति किम् ? स्रवत्युदकं कुण्डिका, अकर्मक्रिय इति किम् ? भिद्यमान: कुशूल: पात्राणि भिनत्ति ।।८।। . Page #141 -------------------------------------------------------------------------- ________________ ८६ स्वोपज्ञरहस्यवृत्तिविभूषितं इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्रशब्दानुशासनरहस्यवृत्तौ तृतीयस्य चतुर्थः ॥ तृतीयोऽध्यायः समाप्तः ||३|४| Page #142 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [ अथ चतुर्थोऽध्यायः ] [ प्रथमः पादः ] द्विर्धातुः परोक्षा- ङे, प्राक् तु स्वरे स्वरविधेः || ४ | १|१|| परोक्षायां ङे च परे धातुर्द्विः स्यात्, स्वरादौ तु द्वित्वनिमित्ते स्वरस्य कार्यात् प्रागेव । पपाच, अचकमत । धातुरिति किम् ? प्राशिश्रियत् । प्रागिति किम् ? चक्रतुः । स्वर इति किम् ? जेप्रीयते । स्वरविधेरिति किम् ? शुशाव । प्राक् तु स्वरे स्वरविधेरिति आद्विर्वचनमधिकारः ||१|| आद्योंऽश एकस्वरः |४|१|२|| धातोराद्य एकस्वरोऽवयवः परोक्षा - ङे परे द्विः स्यात् । जजागार, अचीकरत् ||२|| ८७ सन् - यङश्च |४|१|३॥ सन्नन्तस्य यङन्तस्य चाऽऽद्य एकस्वरोंऽशो द्विः स्यात् । तितिक्षते, पापच्यते ॥ ३॥ स्वरादेर्द्वितीयः |४|११४॥ स्वरादेद्वयुक्तिभाजो द्वितीयोंऽश एकस्वरो द्विः स्यात् । अटिटिषति, अशाश्यते । प्राक् तु स्वरे स्वरविधेरित्येव, आटिटत् ||४|| न ब-द-नं संयोगादिः |४|१|५|| स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य ब-द-नाः संयोगस्याद्या न द्विः स्युः । उब्जिजिषति, अट्टिटिषते, उन्दिदिषति । संयोगादिरिति किम् ? प्राणिणिषति ॥५॥ अयि रः |४|१|६| स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य संयोगादी रो द्विर्न स्यात्, न तु रादनन्तरे यि । अर्चिचिषति । अयीति किम् ? अरार्यते ||६|| हवः शिति | ४|१|१२॥ जुहोत्यादयः शिति द्विः स्युः । जुहोति ||७|| ज्ञप्यापो ज्ञीपीपू, न च द्विः सि सनि | ४|१|१६ ॥ ज्ञपेरापेश्च सादौ सनि परे यथासङ्ख्यं ज्ञीपीपौ स्याताम्, नचाऽनयोरेकस्वरोंऽशो द्विः । ज्ञीप्सति, ईप्सति । सीति किम् ? जिज्ञपयिषति मारण- तोषण- निशाने Page #143 -------------------------------------------------------------------------- ________________ ८८ स्वोपज्ञरहस्यवृत्तिविभूषितं ज्ञश्च [४।२।३०] इति णौ ह्रस्वः ।।८।। ऋध ई ।४।११७॥ ऋध: सादौ सनि परे ई स्यात्, न चाऽस्य द्वि: । ईर्त्यति । सीत्येव, अर्दिधिषति ।।९।। दम्भो धिप्-धीप् ।४।१।१८॥ दम्भे: सि सनि धिप्-धीपौ स्यातां न चाऽस्य द्विः । धिप्सति, धीप्सति । सीत्येव, दिदम्भिषति ।।१०।। अव्याप्यस्य मुचेर्मोग्वा ।४।१।१९॥ मुचेरकर्मण: सि सनि मोक् वा स्यात्, न चाऽस्य द्वि: । मोक्षति, मुमुक्षति चैत्र: । अव्याप्यस्येति किम् ? मुमुक्षति वत्सम् ॥११॥ मि-मी-मा-दामित् स्वरस्य ।४।१।२०॥ मि-मी-मा-दासंज्ञानां स्वरस्य सि सनि इत् स्यात्, न च द्विः । मित्सति, मित्सते, मित्सति, दित्सति, धित्सति ।।१२।। रभ-लभ-शक-पत-पदामिः ।४।१।२१॥ एषां स्वरस्य सि सनि इ: स्यात्, न च द्वि: । आरिप्सते, लिप्सते, शिक्षति, पित्सति, पित्सते । सीत्येव, पिपतिषति ।।१३।। राधेर्वधे ।४।०२२॥ राधेहिँसार्थस्य सि सनि स्वरस्य इ: स्यात्, न च द्वि: । प्रतिरित्सति । वध इति किम् ? आरिरात्सति ।।१४।। अवित्परोक्षा-सेट्थवोरेः ।४।।२३॥ राधेहिँसार्थस्याऽविति परोक्षायां थवि च सेटि स्वरस्य ए: स्यात्, न च द्विः । रेधुः, रेधिथ । अविदिति किम् ? अपरराध । वध इत्येव, आरराधतुः ||१५|| अनादेशादेरकव्यञ्जनमध्येऽतः ।४।।२४॥ अवित्परोक्षा-सेट्थवोपरयोर्योऽनादेशादिस्तत्सम्बन्धिनस्वरस्याऽतोऽसहायव्यञ्जनयोर्मध्यगतस्य ए: स्यात्, न च द्विः । पेचुः, पेचिथ, नेमुः, नेमिथ । अनादेशादेरिति किम् ? दिदिवतुः । एकव्यञ्जनमध्य इति किम् ? ततक्षिथ । Page #144 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । अत इति किम् ? दिदिवुः । सेट्थवीत्येव, पपक्थ ।।१६।। तृ-त्रप-फल-भजाम् ।४।१।२५॥ एषामवित्परोक्षा-सेट्थवो: स्वरस्य ए: स्यात्, न च द्विः । तेरुः, तेरिथ, त्रेपे, फेलु:, फेलिथ ; भेजुः, भेजिथ ।।१७।। वा श्रन्थ-ग्रन्थो न्लुक् च ।४।१२७॥ अनयो: स्वरस्यावित्परोक्षा-सेट्थवोरेर्वा स्यात्, तद्योगे च नो लुक्, न च द्विः । श्रेथु:, शश्रन्थुः ; श्रेथिथ, शश्रन्थिय । ग्रेथुः, जग्रन्थुः ; ग्रेथिथ, जग्रन्थिथ ।।१८॥ दम्भः ।४।१।२८॥ दम्भे: स्वरस्यावित्परोक्षायाम् ए: स्यात्, न च द्वि:, तद्योगे च नो लुक् । देभुः ।।१९।। थे वा ।४।।२९॥ ___ दम्भे: स्वरस्य थवि एर्वा स्यात्, तद्योगे च नो लुक्, न च द्विः । देभिथ, ददम्भिथ ॥२०॥ न शस-दद-वादि-गुणिनः ।४।१॥३०॥ शसि-दद्योर्वादीनां [गुणिनां] च स्वरस्य एर्न स्यात् । विशशसुः, विशशसिथ ; दददे ; ववले ; विशशरु:, विशशरिथ ।।२१।। हौ दः ।४।१।३१॥ दासंज्ञस्य हौ परे ए: स्यात्, न च द्वि: । देहि, धेहि ॥२२।। देर्दिगिः परोक्षायाम् ।४।१॥३२॥ देङ: परोक्षायां दिगि: स्यात्, न च द्विः । दिग्ये ।।२३।। पिबः पीप्य् ।४।१॥३३॥ ण्यन्तस्य पिबतेर्डे परे पीप्य् स्यात्, न च द्विः । अपीप्यत् ।।२४।। अङे हि-हनो हो घः पूर्वात् ।४।१।३४॥ हि-हनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हो घ: स्यात् । प्रजिघाय, जंघन्यते । अङे इति किम् ? प्राजीहयत् ।।२५।। Page #145 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं __ जेर्गिः सन्-परोक्षयोः ।४।१॥३५॥ __ सन्-परोक्षयोर्द्वित्वे सति पूर्वात् परस्य जेर्गि: स्यात् । जिगीषति, विजिग्ये ।।२६॥ चेः किर्वा ।४।१॥३६॥ सत्-परोक्षयोर्द्वित्वे सति पूर्वात् परस्य चे: किर्वा स्यात् । चिकीषति, चिचीषति ; चिक्ये, चिच्ये ।।२७|| पूर्वस्याऽस्वे स्वरे योरियुत् ।४।१॥३७॥ द्वित्वे सति य: पूर्वस्तत्सम्बन्धिनोरिवर्णोतोरस्वे स्वरे परे इयुवौ स्याताम् । इयेष, अरियति, उवोष । अस्व इति किम् ? ईषतुः । स्वर इति किम् ? इयाज ।।२८।। ऋतोऽत् ।४।१॥३८॥ द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । चकार ।।२९।। ह्रस्वः ॥४॥१॥३९॥ द्वित्वे सति पूर्वस्य ह्रस्व: स्यात् । पपौ ॥३०॥ ग-होर्जः।४।१४०॥ द्वित्वे सति पूर्वयोर्ग-होर्ज: स्यात् । जगाम, जहास ||३१|| द्युतेरिः ।४।१।४१॥ द्युतेर्द्वित्वे सति पूर्वस्य इ: स्यात् । दिद्युते ।।३२।। द्वितीय-तुर्ययोः पूर्वी ।४।१४२॥ द्वित्वे पूर्वस्य द्वितीय-तुर्ययोर्यथासङ्ख्यं पूर्वी आद्य-तृतीयौ स्याताम् । चखान, जझाम ॥३३॥ तिर्वा ष्ठिवः ।४।१४३॥ ष्ठिवेर्द्वित्वे पूर्वस्य द्वितीयस्य तिर्वा स्यात् । तिष्ठेव, टिष्ठेव ॥३४।। व्यञ्जनस्याऽनादेर्लुक् ।४।१।४४॥ द्वित्वे पूर्वस्य व्यञ्जनस्याऽनादेर्लुक् स्यात् । जग्ले । अनादेरिति किम् ? आदेर्मा भूत्, पपाच ।।३५।। Page #146 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् | 1 अघोषे शिटः |४|१|४५॥ द्वित्वे पूर्वस्य शिटस्तत्सम्बन्धिन्येवाऽघोषे लुक् स्यात् । चुश्च्योत । अघोष इति किम् ? सत्रौ ||३६|| क-ङश्व-ञ् |४|११४६ ॥ - द्वित्वे पूर्वयोः क-ङोर्यथासङ्ख्यं च औ स्याताम् । चकार, डुवे ||३७|| न कवतेर्यङः |४|१|४७॥ यङन्तस्य कवतेर्द्वित्वे सति स्य कश्वो न स्यात् । कोकूयते खरः । कवतेरिति किम् ? कौति - कुवत्योः चोकूयते । येङ इति किम् ? चुकुबे ||३८|| आ-गुणावन्यादेः |४|१|४८ ॥ ९१ यङन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आ - गुणौ स्याताम् । पापच्यते, लोलूयते । अन्यादेरिति किम् ? वनीवच्यते, जंजन्यते ||३९|| वञ्च-स्रंस-ध्वंस-भ्रंश- कस - पत-पद- स्कन्दोऽन्तो नी । ४ । १५० ॥ एषां यङन्तानां द्वित्वे पूर्वस्य नीरन्तः स्यात् । वनीवच्यते, सनीस्रस्यते, दनीध्वस्यते बनीभ्रश्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्क 118011 मुरतोऽनुनासिकस्य |४|११५१ ॥ आत् परो योऽनुनासिकस्तदन्तस्य यङन्तस्य द्वित्वे पूर्वस्य मुरन्तः स्यात् । बम्भण्यते । अत इति किम् ? तेतिम्यते । अनुनासिकस्येति किम् ? पापच्यते ॥४१॥ जप - जभ - दह - दश- भञ्ज - पशः |४|१|५२॥ एषां यङन्तानां द्वित्वे पूर्वस्य मुरन्तः स्यात् । जञ्जप्यते, जञ्जभ्यते, दन्दह्यते, दन्दश्यते, बम्भज्यते, पम्पश्यते ॥ ४२ ॥ चर-फलाम् ।४।१।५३॥ एषां यङतानां द्वित्वे पूर्वस्य मुरन्तः स्यात् । चञ्चूर्यते, पम्फुल्यते ||४३|| ति चोपान्त्याऽतोऽनोदुः ||४|११५४ || यङन्तानां चर-फलां तादौ च प्रत्यये उपान्त्यस्याsत उः स्यात्, न च तस्यौत् । चञ्चूर्यते, पम्फुल्यते, चूर्त्तिः, प्रफुल्ति: । अत इति किम् ? चञ्चार्यते, Page #147 -------------------------------------------------------------------------- ________________ ९२ स्वोपज्ञरहस्यवृत्तिविभूषितं पम्फाल्यते । अनोदिति किम् ? चंचूर्ति, पम्फुल्ति ।।४४|| . ऋमतां री ४१५५॥ ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्त: स्यात् । नरीनृत्यते ।।४५।। रि-रौ च लुपि ।४।११५६॥ कमतां यङो लुपि द्वित्वे पूर्वस्य रि-रौ रीश्चान्त: स्यात् । चरिकर्ति, चर्कर्त्ति, । चरीकर्त्ति ।।४६॥ निजां शित्येत् ।४।११५७॥ निजि-विजि-विषां शिति द्वित्वे पूर्वस्यैत् स्यात् । नेनेक्ति, वेवेक्ति, वेवेष्टि । शितीति किम् ? निनेज ॥४७|| पृ-भृ-मा-हाङामिः ।४।१।५८॥ एषां शिति द्वित्वे पूर्वस्य इ: स्यात् । पिपर्त्ति, इयर्त्ति, बिभर्ति, मिमीते, जिहीते । हाङिति किम् ? जहाति । शितीत्येव, पपार ।।४८|| सन्यस्य ।४।१५९॥ द्वित्वे पूर्वस्यातः सनि परे इ: स्यात् । पिपक्षति । अस्येति किम् ? पापचिषते ॥४९॥ ओर्जा-ऽन्तस्था-पवर्गेऽवर्णे।४।श६०॥ द्वित्वे पूर्वस्योतोऽवर्णान्ते जा-ऽन्तस्था-पवर्गे परे सनि इ: स्यात् । जिजावयिषति, यियविषति, यियावयिषति, रिरावयिषति, लिलावयिषति, पिपविषते, [पिपावयिषति,] मिमावयिषति । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्ण इति किम् ? बुभूषति ।।५०॥ स्वपो णावुः ।४।१६२॥ स्वपेरें सति द्वित्वे पूर्वस्योत् स्यात् । सुष्वापयिषति । स्वपो णाविति किम् ? स्वापं चिकीर्षति शिष्वापयिषति । स्वपो णौ सति द्वित्व इति किम् ? सोषोपयिषति ।।५।। असमानलोपे सन्वल्लघुनि ।।४।०६३॥ न विद्यते समानस्य लोपो यस्मिन् तस्मिन् ङपरे णौ द्वित्वे, पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्यं स्यात् । अचीकरत्, अजीजवत्, अशिश्रवत् । लघुनीति Page #148 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । किम् ? अततक्षत् । णावित्येव, अचकमत । असमानलोप इति किम् ? अचकथत् ॥५२।। लघोर्दीर्घोऽस्वरादेः ।४।१६४॥ अस्वरादेर्डपरेऽसमानलोपे णौ द्वित्वे पूर्वस्य लघोर्लघुनि धात्वक्षरे परे दीर्घः स्यात् । अचीकरत् । लघोरिति किम् ? अचिक्कणत् । अस्वरादेरिति किम् ? औMनवत् ।।५३॥ स्मृ-दृ-त्वर-प्रथ-मद-स्तृ-स्पशेरः ।४।१६५॥ एषामसमानलोपे ङपरे गौ द्वित्वे पूर्वस्याऽत् स्यात् । असस्मरत्, अददरत्, अतत्वरत्, अपप्रथत्, अमम्रदत्, अतस्तरत्, अपस्पशत् ।।५४।। अस्याऽऽदेराः परोक्षायाम् ।४।१।६८॥ अस्यां द्वित्वे पूर्वस्याऽऽदेरत आ: स्यात् । आदुः, आरतुः । अस्येति किम् ? ईयुः । आदेरिति किम् ? पपाच ।।५५।। अनातो नश्चान्त ऋदाद्यशौ-संयोगस्य ।४।१।६९॥ ऋदादेरश्नोते: संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरात्स्थानादन्यस्याऽस्य आ: स्यात्, कृतातो नोऽन्तश्च । आनृधु:, आनशे, आनञ्ज । ऋदादीति किम् ? आर । अनात इति किम् ? आञ्छ ॥५६।। भू-स्वपोरदुतौ ।४।१।७०॥ भू-स्वपोः परोक्षायां द्वित्वे पूर्वस्य यथासंख्यमदुतौ स्याताम् । बभूव, सुष्वाप ||५७|| . ज्या-व्ये-व्यधि-व्यचि-व्यथेरिः ।४।१७१॥ एषां परोक्षायां द्वित्वे पूर्वस्य इ: स्यात् । जिज्यौ, संविव्याय, विव्याध, विव्याच, विव्यथे ।।५८।। यजादि-वश्-वचः सस्वरान्तस्था य्वृत् ।४।१।७२॥ यजादेर्वश्-वचोश्च परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था इ-उ-ऋरूपा आसन्ना स्यात् । इयाज, उवाय, उवाश, उवाच ।।५९|| + न वयो य ।४।१।७३॥ वेगो वयेर्य परोक्षायां य्वृत् न स्यात् । अयु: ।।६०।। Page #149 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं वेरयः ।४।२७४॥ वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां य्वृन्न स्यात् । ववौ । अय इति किम् ? उवाय ॥६१|| अविति वा ।४।१।७५॥ वेगोऽयन्तस्याऽविति परोक्षायां य्वृद्वा न स्यात् । ववुः, ऊवुः ॥६२।। ज्यश्च यपि ।४।१।७६॥ ज्यो वेगश्च यपि य्वन्न स्यात् । प्रज्याय, प्रवाय ॥६३।। व्यः ।४।१७७॥ व्यो यपि य्वृन्न स्यात् । प्रत्याय ।।६४।। संपरेर्वा ।४।१७८॥ आभ्यां परस्य व्यो यपि वृद्वा न स्यात् । संव्याय, संवीय ; परिव्याय, परिवीय ।।६।। यजादि-वचेः किति ।४।१७९॥ __ यजादेवचेश्च सस्वरान्तस्था किति परे य्वृत् स्यात् । ईजुः, ऊयु: । कितीति किम् ? यक्षीष्ट ।।६६।। स्वपेर्यङ्-डे च ।४।११८०॥ स्वपेर्यङि डे किति च परे सस्वरान्तस्था य्वृत् स्यात् । सोषुप्यते, असूषुपत्, सुषुप्सति ।।६७।। ज्या-व्यधः क्ङिति ।४।१८१॥ __ ज्या-व्यधोः सस्वरान्तस्था किति ङिति य्वृत् स्यात् । जीयात्, जिनाति, विध्यात्, विध्यति ॥६८|| व्यचोऽनसि ।४।२८२॥ व्यचे: सस्वरान्तस्था अस्वर्जे क्ङिति य्वृत् स्यात् । विचति । अनसीति किम् ? उरुव्यचा: ॥६९।। वशेरयङि ।४।११८३॥ वशे: सस्वरान्तस्था अयङि क्ङिति वृत् स्यात् । उष्टः, उशन्ति । अयङीति Page #150 -------------------------------------------------------------------------- ________________ किम् ? वावश्यते ।।७०|| श्री सिद्धहेमचन्द्रशब्दानुशासनम् । ग्रह-व्रस्च- भ्रस्ज- प्रच्छः |४|१|८४ ॥ एषां सस्वरान्तस्था क्ङिति वृत् स्यात् । जगृहु:, गृह्णाति ; वृक्ण:, वृश्चति ; भृष्ट:, भृज्जति ; पृष्टः, पृच्छा ॥ ७१ ॥ व्ये - स्यमोर्यङि | ४|११८५ ॥ व्येग्-स्यमोः सस्वरान्तस्था यङि वृत् स्यात् । वेवीयते, सेसिमीति ||७२|| चाय की |४|१|८६ ॥ चायो यङि की स्यात् । चेकीतः ||७३ || द्वित्वे ह्वः |४|१|८७॥ ह्वेगो द्वित्वविषये सस्वरान्तस्था य्वृत् स्यात् । जुहूषति ||७४ || णौ ङ - सनि । ४ । ११८८ ॥ ९५ ह्वेगः सस्वरान्तस्था ङपरे सन्परे च णौ विषये वृत् स्यात् । अजूहवत्, जुहावयिषति ||७५ || श्वेर्वा ||४|१|८९|| श्वेः सस्वरान्तस्था ङ- सन्परे णौ विषये वृद्वा स्यात् । अशूशवत्, अशिश्वयत् ; ++ शुशावयिषति, शिश्वाययिषति ||७६|| वा परोक्षा - यङि |४|११९०॥ श्वेः सस्वरान्तस्था परोक्षा- यङोय्र्वृद्वा स्यात् । शुशाव, शिश्वाय । शोशूयते, शेश्वीयते ।।७७|| प्यायः पी । ४ । १।९१ ॥ प्यायेः परोक्षा-यङोः पी: स्यात् । आपिप्ये, आपेपीतः || ७८ || क्तयोरनुपसर्गस्य |४|१|९२॥ अनुपसर्गस्य प्यायेः क्त-क्तवन्त्वोः पीः स्यात् । पीनम्, पीनवन् मुखम् । अनुपसर्गस्येति किम् ? प्रप्यानो मेघः || ७९ || स्फाय: स्फी वा | ४|११९४ ॥ स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् । स्फीतः, स्फीतवान् ; स्फातः, Page #151 -------------------------------------------------------------------------- ________________ ९६ स्वोपज्ञरहस्यवृत्तिविभूषितं स्फातवान् ।।८०|| प्रसमः स्त्यः स्ती।४।११९५॥ प्रसम्समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्ती: स्यात् । प्रसंस्तीतः, प्रसंस्तीतवान् । प्रसम इति किम् ? संप्रस्त्यानः ||८१।। प्रात् तश्च मो वा ।४।१।९६॥ प्रात् केवलात् परस्य स्त्य: क्तयो: परयोः स्ती: स्यात्, क्तयोस्तो म् च वा । प्रस्तीत:, प्रस्तीतवान् । प्रस्तीम:, प्रस्तीमवान् ।।८२।। श्यः शी द्रवमूर्ति-स्पर्शे नश्वाऽस्पर्शे ।४।१९७॥ मूर्तिः काठिन्यम्, द्रवमूर्ति-स्पर्शार्थस्य श्य: क्तयोः परयो: शी: स्यात्, तद्योगे क्तयोस्तोऽस्पर्शविषये न् च । शीनम्, शीनवद् घृतम्, शीतं वर्त्तते, शीतो वायु: ।।८३।। प्रतेः ।४।१।९८॥ प्रते: परस्य श्य: क्तयोः परयोः शी: स्यात्, तद्योगे क्तयोः तो न् च । प्रतिशीन:, प्रतिशीनवान् ।।८४।। श्रः शृतं हविः-क्षीरे ।४।११००॥ श्रातेः श्रायतेश्च क्ते हविषि क्षीरे चार्थे शृर्निपात्यते । शृतं हविः, शृतं क्षीरं स्वयमेव । हवि:-क्षीर इति किम् ? श्राणा यवागू: ।।८५|| वृत् सकृत् ।४।१।१०२॥ अन्तस्थास्थानम् इ-उ-ऋत् सकृदेव स्यात् । संवीयते ।।८६।। दीर्घमवोऽन्त्यम् ।४।१।१०३॥ वेग्वर्जस्य य्वृदन्त्यं दीर्घ स्यात् । जीन: । अव इति किम् ? उतः । अन्त्यमिति किम् ? सुप्तः ।।८७|| स्वर-हन-गमोः सनि धुटि ।४।१।१०४॥ स्वरान्तस्य हन्-गमोश्च धुडादौ सनि दीर्घः स्यात् । चिचीषति, जिघांसति, जिगांस्यते । धुटीति किम् ? यियविषति ।।८८|| तनो वा ।४।११०५॥ Page #152 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । तादौ सनि दीर्घो वा स्यात् । तितांसति, तितंसति । धुटीत्येव, तितनिषति ||८९|| क्रमः क्त्वि वा | ४|१|१०६॥ क्रम धुडादौ क्वि दीर्घो वा स्यात् । क्रान्त्वा, क्रन्त्वा । धुटीत्येव, क्रमित्वा 118011 अहन्-पञ्चमस्य क्वि- क्ङिति |४|१|१०७॥ हन्वर्जस्य पञ्चमान्तस्य कौ धुडादौ च क्ङिति दीर्घः स्यात् । प्रशान्, शान्तः, शंशान्तः । पञ्चमस्येति किम् ? पक्त्वा । अहन्निति किम् ? वृत्रहण | धुटीत्येव, ते || १ || ९७ अनुनासिके चच्छ्र-वः शूट् |४|१|१०८ ॥ अनुनासिकादी कौ धुडादौ च धातोः च्छ्वोर्यथासंवत्यं शू - ऊटी स्याताम् । प्रश्नः, शब्दप्राशौ, पृष्टः, स्योमा, अक्षद्यूः, द्यूतः ||९२ || मव्यवि श्रिवि - ज्वरि - त्वरेरुपान्त्येन | ४|१|१०९॥ - एषामनुनासिकादी कौ धुडादौ च प्रत्यये उपान्त्येन सह ऊटू स्यात् । मोमा, मूः, मूति: ; उमा, ओम्, ऊः, ऊतिः ; श्रोमा, श्रूः, श्रूतः ; जूर्मा, जूः, जूर्त्तिः ; तूर्मा, तू, तूर्णः ||९३ || रालुक् ।४।१।११०॥ रात् परयोः छ्वोरनुनासिकादौ कौ धुडादौ च प्रत्यये लुक् स्यात् । मोर्मा, मूः, मूर्त्तः; तोर्मा, तू, तूर्णः ॥ ९४ ॥ तेsनिटश्व- जोः क - गौ घिति |४|१|१११ ॥ क्तेऽनिटो धातोश्च-जोर्घिति यथासंख्यं क - गौ स्याताम् | पाकः, भोग्यम् | क्तेऽनिट इति किम् ? सङ्कोचः, कूजः ||९५|| न वञ्चेर्गतौ ।४।१।११३॥ गत्यर्थस्य वञ्चेः कत्वं न स्यात् । वञ्चं वञ्चन्ति । गताविति किम् ? बङ्कं काष्ठम् ||१६|| घ्यण्यावश्यके । ४।१।११५ ॥ आवश्यकोपाधिके घ्यणि च जो: क- गौ न स्याताम् । अवश्यपाच्यम्, Page #153 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अवश्यरञ्ज्यम् । आवश्यक इति किम् ? पाक्यम् ॥९७|| नि-प्राद् युजः शक्ये।४।१।११६॥ आभ्यां युज: शक्ये गम्ये घ्यणि गो न स्यात् । नियोज्य:, प्रयोज्य: । शक्य इति किम् ? नियोग्यः ।।९८।। भुजो भक्ष्ये ।४।१।११७॥ ___ भुजो भक्ष्यार्थे घ्यणि गो न स्यात् । भोज्यं पयः । भक्ष्य इति किम् ? भोग्या भूः ॥९९।। त्यज-यज-प्रवचः ।४।१।११८॥ एषां घ्यणि क-गौ न स्याताम् । त्याज्यम्, याज्यम्, प्रवाच्यः ।।१००॥ वचोऽशब्दनाम्नि ।४।१।११९॥ अशब्दसंज्ञायां वचेय॑णि को न स्यात् । वाच्यम् । अशब्दनाम्नीति किम् ? वाक्यम् ।।१०१।। चतुर्थस्य प्रथमः पादः ।। Page #154 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [चतुर्थाध्याये द्वितीयः पादः] आत् सन्ध्यक्षरस्य ।४।२।१॥ धातो: सन्ध्यक्षरान्तस्याऽऽत् स्यात् । संव्याता, सुग्ल: । धातोरित्येव, गोभ्याम् ||१|| न शिति ।४।२।२॥ सन्ध्यक्षरान्तस्य शिति विषयभूते आत् न स्यात् । संव्ययति ।।२।। __व्यस्थव्-णवि ।४।२॥३॥ व्य: थवि णवि च विषये आन्न स्यात् । संविव्याय, संविव्ययिथ ।।३।। स्फुर-स्फुलोजि ।४।२।४॥ अनयो: सन्ध्यक्षरस्य घञि आत् स्यात् । विस्फारः, विस्फाल: ।।४।। दीङः सनि वा ।४।२।६॥ दीङ: सन्याद्वा स्यात् । दिदासते, दिदीषते ।।५।। यबक्ङिति ।४॥२॥७॥ दीडो यपि, अक्डिति च विषये आत् स्यात् । उपदाय, उपदायो वर्त्तते ॥६॥ मिग-मीगोऽखलचलि ।४।२।८॥ अनयोर्यपि खल्-अच्-अल्वर्जेऽक्ङिति च विषये आत् स्यात् । निमाय, निमाता ; प्रमाय, प्रमाता। अखलचलीति किम् ? ईषनिमय:, दुष्प्रमयः, मय:, आमय: ; निमय: ; प्रमयः ||७|| लीङ्-लिनोर्वा ।४।२।९॥ .. अनयोर्यपि खल्-अच्-अल्वर्जेऽक्डिति च विषये आद्वा स्यात् । विलाय, विलीय ; विलाता, विलेता। अखलचलीत्येव, ईषद्विलयः, विलयः, विलयोऽस्ति ||८|| णौ क्री-जीङः ।४।२।१०॥ एषां णौ आत् स्यात् । क्रापयति, जापयति, अध्यापयति ।।९।। चि-स्फुरोर्नवा ।४॥२॥१२॥ Page #155 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं चिस्फुरोर्णौ स्वरस्याऽऽद्वा स्यात् । चापयति, चाययति ; स्फारयति, १०० ॥१०॥ लो लः ।४।२।१६ ॥ लारूपस्य णौ स्नेहद्रवे गम्ये ल् अन्तो वा स्यात् । घृतं विलालयति विलापयति वा । स्नेहद्रव इत्येव, जटाभिरालापयते । लीलिनोऽर्चा-ऽभिभवे चाऽच्चाऽकर्तर्यपि [३|३|९०] इत्यात्मनेपदम् आच्च ||११|| पातेः ।४।२।१७|| पातेर्णौ लू अन्तः स्यात् । पालयति ||१२|| धूग्- प्रीगोर्नः | ४|२|१८॥ धूग्-प्रीगोर्णौ न् अन्तः स्यात् । धूनयति, प्रीणयति ||१३|| पाशा छा - सावे - व्या- हो यः |४ |२| २०॥ एषां णौ य् अन्तः स्यात् । पाययति, शाययति, अवच्छाययति, अवसाययति, वाययति, व्याययति, ह्वाययति || १४ || अर्त्ति-री- व्ली - ह्री- क्नू ि क्ष्माय्यातां पुः |४| २|२१|| एषामादन्तानां च णौ पुरन्तः स्यात् । अर्पयति, रेपयति, व्लेपयति, ह्रेपयति, क्नोपयति, क्ष्मापयति, दापयति, सत्यापयति ||१५|| स्फाय् स्फाव् ।४।२।२२॥ णौ स्फाय: स्फाव् स्यात् । स्फावयति || १६ || शदिरगतौ शात् ।४।२।२३॥ स्फोरयति शदिरगत्यर्थो णौ शात् स्यात् । पुष्पाणि शातयति । अगताविति किम् ? गा: शादयति ||१७|| घटादेर्हस्व दीर्घस्तु वा ञि - णम्परे |४| २|२४|| घटादीनां णौ ह्रस्वः स्यात्, ञि - णम्परे तु णौ वा दीर्घः । घटयति ; अघाटि, अघटि; घाट घाटम्, घटं घटम् । व्यथयति ; अव्याथि, अव्यथि ; व्याथं व्यथं व्यथम् ||१८|| व्याथम्, Page #156 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । अमोऽकम्यमि-चमः ।४।२।२६॥ कम्यमि-चमिवर्जस्याऽमन्तस्य णौ ह्रस्व: स्यात्, भिणम्परे तु वा दीर्घः । रमयति ; अरामि, अरमि ; रामं रामम्, रमं रमम् । अकम्यमिचम इति किम् ? कामयते, अकामि, कामं कामम् ; आमयति, आचामयति ।।१९।। छदेरिस्-मन्-त्रट-कौ ।४।२।३३॥ छदेरिस्-मन्-त्रट-किप्परे णौ ह्रस्व: स्यात् । छदिः, छद्म, छत्री, उपच्छत् ॥२०॥ एकोपसर्गस्य च घे।४।२॥३४॥ एकोपसर्गस्यानुपसर्गस्य च छदेर्घपरे णौ ह्रस्व: स्यात् । प्रच्छदः, छदः । एकोपसर्गस्य चेति किम् ? समुपच्छाद: ।।२१।। उपान्त्यस्याऽसमानलोपि-शास्वृदितो ।।४।२॥३५॥ समानलोपि-शास्वृदिद्वर्जस्य धातोरुपान्त्यस्य ङपरे णौ ह्रस्व: स्यात् । अपीपचत्, मा भवान् अटिटत् । असमानलोपि-शास्वृदित इति किम् ? अत्यरराजत्, अशशासत्, मा भवान् ओणिणत् ।।२२।। __ जिघ्रतेरिः ।४।२।३८॥ घ्र उपान्त्यस्य ङपरे णौ इर्वा स्यात् । अजिघ्रिपत्, अजिघ्रपत् । उत्तरस्मात् पृथक् करणादत्र विकल्प: ।।२३।। . तिष्ठतेः ।४॥२॥३९॥ स्थ उपान्त्यस्य ङपरे णौ इ: स्यात् । अतिष्ठिपत् ।।२४।। ऊद् दुषो णौ।४।२॥४०॥ दुषेरुपान्त्यस्य णौ ऊत् स्यात् । दूषयति ।।२५।। चित्ते वा ।४॥४१॥ चित्तकर्तृकस्य दुषेरुपान्त्यस्य णौ परे ऊद् वा स्यात् । मनो दूषयति, मनो दोषयति मैत्र: ।।२६।। गोहः स्वरे ।४।२।४२॥ कृतगुणस्य गुहे: स्वरादावुपान्त्यस्योत् स्यात् । निगृहति । गोह इति Page #157 -------------------------------------------------------------------------- ________________ १०२ किम् ? निजुगुहुः ||२७|| स्वोपज्ञरहस्यवृत्तिविभूषितं भुवो वः परोक्षा- sद्यतन्योः |४| २|४३|| भुवो वन्तस्योपान्त्यस्य परोक्षा -ऽद्यतन्योरूत् स्यात् । बभूव, अभूवम् । व इति किम् ? बभूवान्, अभूत् ||२८|| गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक् |४|२|४४|| एषामुपान्त्यस्याङ्वर्जे स्वरादौ क्ङिति परे लुक् स्यात् । जग्मुः, जघ्नुः, जज्ञे, चख्नुः, जक्षुः । स्वर इति किम् ? गम्यते । अनङीति किम् ? अगमत् । क्ङितीति किम् ? गमनम् ||२९|| नो व्यञ्जनस्याऽनुदितः |४| २|४५ || व्यञ्जनान्तस्याऽनुदितो धातोरुपान्त्यस्य नः क्ङिति परे लुक् स्यात् । स्रस्तः, सनीस्रस्यते । व्यञ्जनस्येति किम् ? नीयते । अनुदित इति किम् ? नानन्द्यते ||३०|| अञ्चोऽनर्चायाम् ||४|२|४६॥ । अनर्चार्थस्यैवाञ्चेरुपान्त्यनो लुक् स्यात् । उदक्तमुदकं कूपात् । अनर्चायामिति किम् ? अञ्चिता गुरवः ||३१|| भ वा |४| २|४८॥ भञ्जेरुपान्त्यनो ञौ लुग् वा स्यात् । अभाजि, अभञ्जि ||३२|| दंश - सञ्जः शवि | ४|२|४९॥ अनयोरुपान्त्यनः शवि लुक् स्यात् । दशति, सजति ||३३|| अकट्- घिनोश्च रञ्जेः ॥४२॥५०॥ रञ्जेरकटि घिनणि शवि चोपान्त्यनो लुक् स्यात् । रजकः, रागी, रजति 113811 णौ मृगरम |४| २|५१॥ रञ्जेरुपान्त्यनो णौ मृगाणां रमणेऽर्थे लुक् स्यात् । रजयति मृगं व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् ||३५|| aft भाव करणे | ४|२|५२॥ Page #158 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १०३ र रुपान्त्यनो भावकरणार्थे घनि लुक् स्यात् । राग: । भाव-करण इति किम् ? आधारे, रङ्गः ।।३६।। स्यदो जवे ।४।२।५३॥ स्यन्देर्पञि नलुग-वृद्ध्यभावौ निपात्येते वेगेऽर्थे । गोस्यदः । जव इति किम् ? घृतस्यन्दः ॥३७॥ यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्ङिति।४।२॥५५॥ एषां तनादीनां च धुडादौ क्डिति लुक् स्यात् । यतः, रत्वा, नति:, गतः, हतः, मतः, वतिः, ततः, क्षतः । धुटीति किम् ? यम्यते । क्ङितीति किम् ? यन्ता ।।३८।। __ यपि ।४।२॥५६॥ यम्यादीनां यपि लुक् स्यात् । प्रहत्य, प्रमत्य, प्रवत्य, प्रतत्य, प्रसत्य ।।३९।। वा मः।४।२।५७॥ यम्यादीनां मन्तानां यपि लुग् वा स्यात् । प्रयत्य, प्रयम्य ; विरत्य, विरम्य ; प्रणत्य, प्रणम्य ; आगत्य, आगम्य ॥४०|| गमां कौ ।४।२।५८॥ एषां गमादीनां यथादर्शनं क्वौ क्डिति लुक् स्यात् । ज[न]गत्, संयत्, परीतत्, सुमत् ।।४१|| न तिकि दीर्घश्च ।४।२।५९॥ एषां तिकि लुग् दीर्घश्च न स्यात् । यन्ति:, रन्तिः, नन्तिः, गन्ति:, हन्तिः, मन्तिः, वन्तिः, तन्तिः ।।४२।। . आः खनि-सनि-जनः ।४।२।६०॥ एषां धुडादौ डिति आ: स्यात् । खात:, सात:, जातः, जाति: । कितीत्येव, चङ्खन्ति ॥४३।। सनि ।४।२६१॥ एषां धुडादौ सनि आ: स्यात् । सिषासति । धुटीत्येव, सिसनिषति ।।४४।। ये नवा ।४।२।६२॥ Page #159 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं एषां ये क्ङिति आ वा स्यात् । खायते, खन्यते ; सायते, सन्यते ; प्रजाय, प्रजन्य । क्ङिीत्येव, सान्यम् ॥४५॥ तनः क्ये |४|२|६३ ॥ १०४ तन: क्ये आ वा स्यात् । तायते तन्यते ॥ ४६ ॥ तौ सनस्तिक | ४|२|६४॥ " सनस्तिकि तौ लुगातौ वा स्याताम् । सतिः, सातिः, सन्तिः ||४७|| वन्याङ् पञ्चमस्य |४|२|६५|| पञ्चमस्य वनि आङ् स्यात् । विजावा, घ्वावा ||४८ || अपाच्चायश्चिः क्तौ |४|२|६६॥ अपपूर्वस्य चायते : तौ चिः स्यात् । अपचितिः ||४९|| ह्लादो ह्लद् क्तयोश्च |४|२|६७|| ह्लादेः क्त-क्तवन्त्वोः क्तौ च ह्लद् स्यात् । ह्लन्न:, ह्लन्नवान्, ह्नत्तिः ||५०| ऋ - ल्वादेरेषां तो नोsप्रः | ४|२| ६८ || पृवर्जाद् ऋदन्ताद् ल्वादिभ्यश्च परेषां क्ति-क्त क्तवन्तूनां तो न् स्यात् । तीर्णः, तीर्णः तीर्णवान् लूनि:, लून, लूनवान् धूनि धून, धूनवान्। अप्र इति किम् ? पूर्त्तिः, पूर्त्तः, पूर्त्तवान् ॥५१॥ 1 " रदादमूर्च्छ-मदः क्तयोर्दस्य च |४| २|६९ ॥ " मूर्च्छि - मदिवर्जाद् रदान्तात् परस्य क्तयोस्तः तद्योगे धातुदश्च न् स्यात् । पूर्णः ; पूर्णवान् ; भिन्न भिन्नवान् । अमूर्च्छमद इति किम् ? मूर्त्तः, मत्त: । रदांत(दात्त ?) स्येति किम् ? चरितम्, मुदितम् ॥५२॥ सूयत्याद्योदितः |४|२|७०॥ सूयत्यादिभ्यो नवभ्य ओदिभ्यश्च परस्य क्तयोस्तो न् स्यात् । सून:, सूनवान् ; दून: दूनवान् ; लग्न: लग्नवान् ॥५३॥ 7 व्यञ्जनान्तस्थाऽऽतोख्या-ध्यः ।४।२|७१॥ ख्या-ध्यावर्जस्य धातोर्यद् व्यञ्जनं तस्मात् परा याऽन्तस्था, तस्याः परो य आः, तस्मात् परस्य क्तयोस्तो न् स्यात् । स्त्यानः, स्त्यानवान् । व्यञ्जनेति Page #160 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । किम् ? यातः । अन्तस्थेति किम् ? सातः । आत इति किम् ? च्युतः । धातोर्व्यञ्जनेति किम् ? निर्यातः । अख्या-ध्य इति किम् ? ख्यातः, ध्यातः । आत: परस्येति किम् ? दरिद्रित: ।।५४।। पू-दिव्यञ्चे शा-ऽद्यूता-ऽनपादाने ।४।२।७२॥ एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्य: परस्य क्तयोस्तो न् स्यात् । पूना यवा:, आयूनः, समक्नौ पक्षौ । नाशा-ऽद्यूता-ऽनपादान इति किम् ? पूतम्, द्यूतम्, उदक्तं जलम् ।।५५|| क्षेः क्षी चाऽध्यार्थे ।४।२।७४॥ घ्यणोऽर्थो भाव-कर्मणी, ततोऽन्यस्मिन्नर्थे क्तयोस्त: क्षेः परस्य न् स्यात्, तद्योगे क्षेः क्षीश्च । क्षीणः, क्षीणवान् मैत्रः । अध्यार्थे इति किम् ? क्षितमस्य ५६| __ऋ-ही-घ्रा-ध्रा-त्रोन्द-नुद-विन्तेर्वा ।४।२।७६॥ एभ्य: परस्य क्तयोस्तो न् वा स्यात् । ऋणम्, ऋतम् ; ह्रीण:, ह्रीणवान्, ह्रीतः, ह्रीतवान् ; प्राणः, घ्रातः ; ध्राणः, ध्रातः ; त्राणः, त्रातः ; समुन्नः, समुत्तः ; नुन्नः, नुत्तः ; विन्न:, वित्तः ।।५७|| दुगोरूच्च ।४।२।७७॥ दु-गूभ्यां परस्य क्लयोस्तो न् स्यात्, तद्योगे दु-ग्वोरूच्च । दूनः । दूनवान् । गून: गूनवान् ॥५८।। क्षै-शुषि-पचो म-क-वम् ।४।२।७८॥ एभ्यः परस्य क्तयोस्तो यथासङ्ख्यं म-क-वा: स्युः । क्षामः, क्षामवान् ; शुष्कः, शुष्कवान् ; पक्व:, पक्ववान् ।।५९|| निर्वाणमवाते ।४।२।७९॥ अवाते कर्तरि निरपूर्वाद् वाते: परस्य क्ततो न् निपात्यते । निर्वाणो मुनिः । अवात इति किम् ? निर्वातो वात: ।।६०|| भित्तं शकलम् ।४।२।८१॥ भिदेः परस्य क्तस्य नत्वाभावो निपात्यते, शकलपर्यायश्चेत् । भित्तं शकलमित्यर्थः । शकलमिति किम् ? भिन्न भित्तम् ।।६१।। Page #161 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं वित्तं धन-प्रतीतम् ।४।२।८२॥ विन्दते: परस्य क्तस्य नत्वाभावो निपात्यते, धन-प्रतीतयोः पर्यायश्चेत् । वित्तं धनम्, वित्त: प्रतीतः । धन-प्रतीतमिति किम् ? विन्नः ॥६२।। हु-धुटो हेर्धिः ।४।२।८३॥ होर्युडन्ताच्च परस्य हेर्धिः स्यात् । जुहुधि, विद्धि ॥६३॥ शासस्-हनः शाध्येधि-जहि ।४।२।८४॥ शास्-अस्-हनां ह्यन्तानां यथासंख्यं शाध्येधि-जहयः स्युः । शाधि, एधि, जहि ।।६४॥ अतः प्रत्ययाल्लुक् ।४।२।८५॥ - धातो: परो योऽदन्तः प्रत्ययस्तत: परस्य हेर्लुक् स्यात् । दीव्य । अत इति किम् ? राघ्नुहि । प्रत्ययादिति किम् ? पापहि ॥६५।। असंयोगादोः ।४।२।८६॥ असंयोगात् परो य उस्तदन्तात् प्रत्ययात् परस्य हेर्लुक् स्यात् । सुनु । असंयोगादिति किम् ? अक्ष्णुहि । ओरिति किम् ? क्रीणीहि ॥६६।। वम्यविति वा ।४।२।८७॥ असंयोगात् परो य उस्तदन्तस्य प्रत्ययस्य लुग् वा स्यात्, वमादौ अविति परे। सुन्व:, सुनुवः सुन्म:, सुनुम: । अवितीति किम् ? सुनोमि। असंयोगादित्येव, तक्ष्णुवः ।।६७|| कृगो यि च ।४।२।८८॥ कृग: परस्योतो यादौ वमि चाऽविति लुक् स्यात् । कुर्युः, कुर्वः, कुर्मः ॥६८॥ अतः शित्युत् ।४।२।८९॥ शित्यविति [य उस्तनिमित्तस्य] कृगोऽस्य उ: स्यात् । कुरु । अवितीत्येव, करोति ।।६९।। इना-ऽस्त्योर्लुक् ।४।२।९०॥ नस्य अस्तेश्वाऽस्य शित्यविति लुक् स्यात् । रुन्धः, स्त: । अत इत्येव, आस्ताम् ।।७०॥ Page #162 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । वा द्विषातोऽनः पुस् ।४।२।९१॥ द्विष आदन्ताच्च परस्य शितोऽवितोऽन: स्थाने वा पुस् स्यात् । अद्विषुः, अद्विषन् ; अयुः, अयान् ।।७१।। सिज्-विदोऽभुवः ।४।२।९२॥ सिच्प्रत्ययाद् विदश्च धातो: परस्य अनः पुस् स्यात्, न चेद् भुव: पर: सिच् स्यात् । अकार्षुः, अविदुः । अभुव इति किम् ? अभूवन् ।।७२।। युक्त-जक्षपञ्चतः ।४।२।९३॥ कृतद्वित्वाद् जक्षपञ्चकाच्च परस्य शितोऽवितोऽन: पुस् स्यात् । अजुहवु:, अजक्षुः, अदरिद्रुः, अजागरु:, अचकासुः, अशासुः ।।७३।। अन्तो नो लुक् ।४।२।९४॥ द्वयुक्त-जक्षपञ्चकात् परस्य शितोऽवितोऽन्तो नो लुक् स्यात् । जुह्वति, जुह्वत् ; जक्षति, जक्षत् ; दरिद्रति, दरिद्रत् ।।७४।। शौ वा ।४।२।९५॥ द्वयुक्त-जक्षपञ्चकात् परस्याऽन्तो न: शिविषये लुग् वा स्यात् । ददति ददन्ति कुलानि ; जक्षति, जक्षन्ति ; दरिद्रति, दरिद्रन्ति ।।७५।। - इनश्चाऽऽतः ।४।२।९६॥ द्वयुक्त-जक्षपञ्चतः श्नश्च शित्यवित्यातो लुक् । मिमते, दरिद्रति, क्रीणन्ति । अवितीत्येव, अजहाम्, अक्रीणाम् ।।७६।। एषामी व्यञ्जनेऽदः ।४।२।९७॥ व्युक्त-जक्षपञ्चच्छ्नामात: व्यञ्जनादावी: स्यात्, न तु दासंज्ञस्य । मिमीते, लुनीत: । व्यञ्जन इति किम् ? मिमते । अद इति किम् ? दत्तः, धत्तः ॥७७|| इर्दरिद्रः।४।२।९८॥ दरिद्रो व्यञ्जनादौ शित्यवित्यात इ: स्यात् । दरिद्रितः । व्यञ्जन इत्येव, दरिद्रति ||७८|| भियो नवा ।४।२।९९॥ भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । बिभित:, बिभीतः ॥७९।। Page #163 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं हाकः |४|२|१००॥ हाको द्वयुक्तस्य व्यञ्जनादौ शित्यविति [ आत] इर्वा स्यात् । जहितः, जहीत: 116011 १०८ आ च हौ ।४।२।१०१ ॥ हत्वा स्यात् । जहाहि, जहिहि, जहीहि ॥ ८१ ॥ यि लुक् ।४।२।१०२।। यादौ शिति हाको लुक् स्यात् । जह्यात् ||८२|| ओतः श्ये ।४।२।१०३॥ धातोरोतः श्ये लुक् स्यात् । अवद्यति । श्य इति किम् ? [गवति ||८३ || जाज्ञा - जनोत्यादौ |४ |२| १०४ ॥ ज्ञा- जनोः शिति जाः स्यात्, न त्वनन्तरे तिवादौ । जानाति, जायते । अत्यादाविति किम् ?] जाज्ञाति । जञ्जन्ति ॥८४॥ प्वादेर्हस्वः || ४|२| १०५ ॥ प्वादेः शिति अत्यादौ ह्रस्वः स्यात् । पुनाति, लुनाति । प्वादेरिति किम् ? व्रीणाति ॥ ८५ ॥ गमिषद्यमश्छः |४| २|१०६॥ एषां शित्यत्यादौ छः स्यात् । गच्छति, इच्छति, आयच्छते । अत्यादावित्येव, जङ्गन्ति ||८६|| वेगे सर्त्तेर्धाव् |४| २|१०७॥ सर्त्तेर्वेगे गम्ये शिति धाव् स्यात्, अत्यादौ । धावति । वेग इति किम् ? धर्ममनुसरति ||८७|| श्रौति कृवु-धि- पाघ्राध्मा-स्था-ना-दाम् दृश्यर्त्ति-शद-सदः शृ-कृ-धि- पिब- जिघ्र-धम - तिष्ठ - मन- यच्छ- पश्यर्च्छ-शीय-सीदम् |४|२|१०८|| एषां शित्यत्यादौ यथासंख्यम् श्रादयः स्युः । शृणु, कृणु, धिनु, पिब, जिघ्र, धम, तिष्ठ, मन, प्रयच्छ, पश्य, ऋच्छ, शीयते, सीद ॥८८॥ - Page #164 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । क्रमो दीर्घः परस्मै ।४।२।१०९॥ क्रमे: परस्मैपदनिमित्ते शिति दीर्घः स्यात्, अत्यादौ । क्राम, क्राम्यति । परस्मैपद इति किम् ? आक्रमते सूर्यः ।।८।। ष्ठिवू-क्लम्वाऽऽचमः ।४।२।११०॥ एषां शित्यत्यादौ दीर्घः स्यात् । ष्ठीव, क्लाम, आचाम । आडिति किम् ? चम ।।९।। शम्सप्तकस्य श्ये।४।२।१११॥ शमादीनां सप्तानां श्ये दीर्घः । शाम्य, दाम्य, ताम्य, श्राम्य, भ्राम्य, क्षाम्य, माद्य । श्ये इति किम् ? शम्यते ।।९१।। म-व्यस्याः ।४।२।११३॥ धातोर्विहिते मादौ वादौ चाऽत आ दीर्घ: स्यात् । पचामि, पचावः ||९२।। अनतोऽन्तोऽदात्मने ।४।२।११४॥ अनत: परस्याऽऽत्मनेपदस्थस्याऽन्तोऽत् स्यात् । चिन्वते । आत्मने इति किम् ? चिन्वन्ति । अनत इति किम् ? पचन्ते ।।९३।। शीङो रत् ।४।२।११५॥ शीङ: परस्याऽऽत्मनेपदस्थस्याऽन्तो रत् स्यात् । शेरते ।।९४।। वेत्तेर्नवा ।४।२।११६॥ वेत्तेः परस्यात्मनेपदस्थस्याऽन्तो रद् वा स्यात् । संविद्रते, संविदते ।।९५|| तिवां णवः परस्मै ।४।२।११७॥ वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा स्युः । वेद, विदतुः, विदुः ; वेत्थ, विदथुः, विद ; वेद, विद्व, विद्म । पक्षे वेत्तीत्यादि ।।९६।। ब्रूगः पञ्चानां पञ्चाऽऽहश्च ।४।२।११८॥ ब्रूगः परेषां तिवादीनां पञ्चानां यथासङ्खयं पञ्च णवादयो वा स्युः, तद्योगे ब्रूग आह् च । आह, आहतुः, आहुः, आत्थ, आहथुः । पक्षे ब्रवीतीत्यादि ॥९७|| Page #165 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं आशिषि तु-ह्योस्तातङ् ।४।२।११९॥ आशीरर्थयोस्तु-ह्योस्तातङ् वा स्यात् । जीवतात्, जीवतु ; जीवतात्, जीव । आशिषीति किम् ? जीवतु ||९८ || T ११० आतो णव औः ॥४॥२॥१२०॥ : आतः परस्य णव औः स्यात् । ययौ, पपौ ॥९९॥ आतामाते - आथामा आदिः |४ |२| १२१ ॥ आत् परेषामेषाम् आत इः स्यात् । पचेताम् पचेते, पचेथाम् पचेथे । आदिति किम् ? मिमाताम् ॥१००॥ यः सप्तम्याः ।४।२।१२२|| आत् परस्य सप्तम्या याशब्दस्येः स्यात् । पचेत्, पचेः ||१०१ || याम् - युसोरियमियुसौ |४|२|१२३॥ आत् परयोर्याम्-युसोर्यथासंख्यमियमियुसौ स्याताम् । पचेयम्, पचेयुः ।। १०२।। चतुर्थस्य द्वितीयः || Page #166 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [चतुर्थाध्याये तृतीय: पाद:] नामिनो गुणोऽक्ङिति ।४।३॥१॥ नाम्यन्तस्य धातो: क्डिद्वर्जे प्रत्यये गुण: स्यात् । चेता । अक्डितीति किम् ? युतः ॥१|| उ-श्नोः ।४।३।२॥ धातोरुश्नो: प्रत्यययोरङिति गुण: स्यात् । तनोति, सुनोति ।।२।। पुस्-पौ।४।३।३॥ नाम्यन्तस्य धातो: पुसि पौ च गुण: स्यात् । ऐयरु:, अर्पयति ।।३।। लघोरुपान्त्यस्य ।४॥३॥४॥ धातोरुपान्त्यस्य नामिनो लघोरक्ङिति गुणः स्यात् । भेत्ता । लघोरिति किम् ? ईहते । उपान्त्यस्येति किम् ? भिनत्ति ।।४।। मिदः श्ये।४॥३॥५॥ मिदेरुपान्त्यस्य श्ये गुण: स्यात् । मेद्यति ।।५।। जागुः किति ।४।३।६॥ जागु: किति गुण: स्यात् । जागरितः ।।६।। ऋवर्ण-दृशोऽङि ।४।३।७॥ ऋवर्णान्तानां दृशेश्चाऽङि परे गुण: स्यात् । असरत्, अजरत्, अदर्शत् ।।७।। स्कृच्छृतोऽकि परोक्षायाम् ।४।३।८॥ स्कृच्छो: ऋदन्तानां च नामिनः परोक्षायां गुण: स्यात्, न तु कोपलक्षितायां कसु-काने । सञ्चस्करु:, आनछुः, तेरुः । अकीति किम् ? सञ्चस्कृवान् ।।८।। संयोगादर्तेः ।४।३॥९॥ संयोगात् परो य ऋत् तदन्तस्याऽर्तेश्च परोक्षायामकि गुण: स्यात् । सस्मरु:, आरु: । संयोगादिति किम् ? चक्रुः ।।९।। क्य-यङाऽऽशीर्ये ।४।३।१०॥ संयोगाद् य ऋत् तदन्तस्याऽर्तेश्च क्ये यङि आशीर्ये च गुणः स्यात् । स्मर्यते, स्वर्यते, अर्यते ; सास्वर्यते, अरार्यते ; स्मर्यात्, अर्यात् ।।१०।। Page #167 -------------------------------------------------------------------------- ________________ ११२ स्वोपज्ञरहस्यवृत्तिविभूषितं __न वृद्धिश्चाऽविति क्ङिल्लोपे।४।३॥११॥ अविति प्रत्यये य: कितो डितश्च लोपस्तस्मिन् सति गुणो वृद्धिश्च न स्यात् । चेच्यः ।।११।। भवतेः सिज्लुपि ।४॥३॥१२॥ भुवः सिज्लुपि गुणो न स्यात् । अभूत् । सिज्लुपीति किम् ? व्यत्यभविष्ट ।।१२।। सूतेः पञ्चम्याम् ।४।३॥१३॥ सूते: पञ्चम्यां गुणो न स्यात् । सुवै ॥१३।। द्वयुक्तोपान्त्यस्य शिति स्वरे ।४।३॥१४॥ द्वयुक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् । नेनिजानि । उपान्त्यस्येति किम् ? जुहवानि । शितीति किम् ? निनेज ॥१४॥ ह्विणोरप्विति व्-यौ।४।३।१५॥ होरिणश्च नामिनः स्वरादावपिति अविति शिति यथासङ्खयं व्यौ स्याताम् । जुह्वति, यन्तु । अप्वितीति किम् ? अजुहवुः, अयानि ।।१५।। इको वा ।४।३।१६॥ इक: स्वरादावविति शिति य् वा स्यात् । अधियन्ति, अधीयन्ति ।।१६।। कुटादेर्डिद्वदणित् ।४॥३॥१७॥ कुटादेः परो ञ्णिद्वर्जप्रत्ययो ङिद्वत् स्यात् । कुटिता, गुता । अञ्णिदिति किम् ? उत्कोटः, उच्चुकोट ।।१७।। विजेरिट ।४।३॥१८॥ विजेरिट डिद्वत् स्यात् । उद्विजिता । इडिति किम् ? उद्वेजनम् ।।१८।। . वोर्णोः ।४।३॥१९॥ ऊपोरिड् वा डिद्वत् स्यात् । प्रोण्णुविता, प्रोणविता ।।१९।। शिदवित् ।४।३।२०॥ धातोर्विद्वर्जः शित् प्रत्ययो डिद्वत् स्यात् । इत:, क्रीणाति । अविदिति किम् ? एति । शिदिति किम् ? चेषीष्ट ॥२०॥ Page #168 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । इन्ध्यसंयोगात् परोक्षा किद्वत् ।४।३।२१॥ इन्धेरसंयोगान्ताच्च परा अवित् परोक्षा किद्वत् स्यात् । समीधे, निन्युः । इन्ध्यसंयोगादिति किम् ? सस्रंसे ।।२१।। स्व र्नवा ।४।३।२२॥ स्वळे: परोक्षा वा किद्वत् स्यात् । सस्वजे, सस्वळे ।।२२।। ज-नशो न्युपान्त्ये तादिः क्त्वा ।४।३।२३॥ जन्तात् नशेश्च न्युपान्त्ये सति तादिः क्त्वा किद्वद्वा स्यात् । रक्त्वा, रङ्क्त्वा ; नष्ट्वा, नंष्ट्वा । नीति किम् ? भुक्त्वा । उपान्त्य इति किम् ? निक्त्वा । तादिरिति किम् ? विभज्य ॥२३॥ ___ऋत्-तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट ।४।३।२४॥ न्युपान्त्ये सत्येभ्यो वा क्त्वा सेट् किद्वत् स्यात् । ऋतित्वा, अर्त्तित्वा ; तृषित्वा, तर्षित्वा ; मृषित्वा, मर्षित्वा ; कृशित्वा, कर्शित्वा ; बचित्वा, वञ्चित्वा ; लुचित्वा, लुञ्चित्वा ; श्रथित्वा, श्रन्थित्वा ; गुफित्वा, गुम्फित्वा । न्युपान्त्य इत्येव, कोथित्वा, रेफित्वा । सेडिति किम् ? वक्त्वा ।।२४|| वौ व्यञ्जनाऽऽदेः सन् चाऽय-वः ।४।३।२५॥ वौ उदित्युपान्त्ये सति व्यञ्जनादेर्धातो: पर: क्त्वा सन् च सेटौ किद्वद्वा स्यातां न तु स्वन्तात् । द्युतित्वा, द्योतित्वा ; दिद्युतिषते, दिद्योतिषते ; लिखित्वा, लेखित्वा ; लिलिखिषति, लिलेखिषति । वाविति किम् ? वर्त्तित्वा । व्यञ्जनादेरिति किम् । ओषित्वा ।।२५।। उति शवर्हाऽद्भ्यः क्तौ भावा-ऽऽरम्भे ।४।३।२६॥ उति उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च परौ भावा-ऽऽरम्भयो: क्त-क्तवन्तू सेटौ वा किद्वत् स्याताम् । कुचितम्, कोचितमनेन ; प्रकुचितः, प्रकोचितः ; प्रकुचितवान्, प्रकोचितवान् । रुदितम्, रोदितमेभिः ; प्ररुदितः, प्ररोदितः ; प्ररुदितवान्, प्ररोदितवान् । उतीति किम् ? श्विति[त]मेभिः । शवर्हाद्य इति किम् ? प्रगुधितः । भावा-ऽऽरम्भ इति किम् ? रुचिता ।।२६।। न-डीङ्-शीङ्-पू-धृषि-क्ष्विदि-स्विदि-मिदः ।४।३॥२७॥ एभ्य: परौ सेटौ क्त-क्तवन्तू किद्वन्न स्याताम् । डयितः, डयितवान् ; शयित:, Page #169 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं ; ; शयितवान्, पवितः पवितवान् प्रधर्षितः प्रधर्षितवान् प्रवेदितः, प्रक्ष्वेदितवान् ; प्रस्वेदितः, प्रस्वेदितवान् ; प्रमेदितः, प्रमेदितवान् । सेटावित्येव, डीन:, डीनवान् ||२७|| ११४ मृषः क्षान्तौ ।४।३।२८॥ : क्षमार्थान्मृषः सेटौ क्त क्तवन्तू किन्न स्याताम् । मर्षितः, मर्षितवान् । क्षान्ताविति किम् ? अपमृषितं वाक्यम् ||२८|| क्त्वा |४|३|२९॥ धातोः क्त्वा सेट् किद्वन्न स्यात् । देवित्वा । सेडित्येव, कृत्वा ||२९|| स्कन्द - स्यन्दः |४|३|३०| आभ्यां क्त्वा किन्न स्यात् । स्कन्त्वा, स्यन्त्वा ॥३०॥ क्षुध-क्लिश-कुष-गुध- मृड-मृद वद-वसः |४|३|३१॥ एभ्यः क्त्वा सेट् किद्वत् स्यात् । क्षुधित्वा, क्लिशित्वा, कुषित्वा, गुधित्वा, मृडित्वा, मृदित्वा, उदित्वा, उषित्वा ॥३१॥ रुद-विद‍ - - मुष-ग्रह - स्वप- प्रच्छः सन् च | ४|३|३२| [ एभ्यः सन् क्त्वा च द्वित् स्यात् । Jसं.] रुदित्वा, रुरुदिषति ; विदित्वा, विविदिषति ; मुषित्वा मुमुषिषति ; गृहीत्वा, जिघृक्षति, सुप्त्वा, सुषुप्सति ; पृष्ट्वा, पिपृच्छिषति ॥ ३२॥ नामिनोऽनिट् ।४।३।३३॥ नाम्यन्ताद्धातोरनिट् सन् किद्वत् स्यात् । चिचीषति । अनिडिति किम् ? शिशयिषते ।।३३।। उपान्त्ये ।४।३।३४॥ नामिन्युपान्त्ये सति धातोः सन् अनिट् [ किद्वत् ] स्यात् । बिभित्सति ||३४|| साशिषावात्मने । ४।३।३५॥ नामिन्युपान्त्ये सति धातोरात्मनेपदविषयेऽनिटौ सिजाशिषौ किद्वत् स्याताम् | अभित्त, भित्सीष्ट । आत्मने इति किम् ? अस्राक्षीत् ||३५|| [ऋवर्णात् ] |४|३|३६| Page #170 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ११५ ऋवर्णान्ताद्धातोरनिटावात्मनेपदविषये सिजाशिषौ किद्वत् स्याताम् । अकृत, कृषीष्ट ; अतीर्ट, तीर्षीष्ट ।।३६।। गमो वा ।४।३॥३७॥ गमेरात्मनेपदविषये सिजाशिषौ किद्वद्वा स्याताम् । समगत, समगंस्त ; संगसीष्ट, संगंसीष्ट । समो गमृच्छि-प्रच्छि-श्रु-वित्स्वरत्यर्तिदृशः [३।३।८४] इत्यात्मनेपदम् ।।३७|| हनः सिच् ।४।३।३८॥ हनेरात्मनेपदविषय: सिच् किद्वत् स्यात् । आहत ।।३८|| यमः सूचने।४॥३॥३९॥ सूचनार्थाद् यमेरात्मनेपदविषय: सिच् किद्वत् स्यात् । उदायत । सूचन इति किम् ? आयस्त रज्जुम् । समुदाङो यमेरग्रन्थे [३।३।९८] इत्यात्मनेपदम् ।।३९।। वा स्वीकृतौ ।४॥३॥४०॥ वा स्वीकारार्थाद् यमेरात्मनेपदविषय: सिच् त् स्यात् । उपायत, उपायंस्त अस्त्राणि । यमः स्वीकारे [३।३।५९] इत्यात्मनेपदम् । स्वीकृताविति किम् ? आयंस्त पाणिम् ॥४०॥ इश्च स्था-दः ।४॥३॥४१॥ स्थो दासंज्ञच्चाऽऽत्मनेपदविषय: सिच् किद्वत् स्यात्, तद्योगे स्थादोरिश्च । उपास्थित, आदित, व्यधित ।।४१।। मृजोऽस्य वृद्धिः ।४।३॥४२॥ मृजेर्गुणे सति अस्य वृद्धि: स्यात् । मार्टि । अत इति किम् ? मृष्टः ।।४२।। ऋतः स्वरे वा ।४।३॥४३॥ मृजे: ऋत: स्वरादौ प्रत्यये वृद्धिर्वा स्यात् । परिमार्जन्ति, परिमृजन्ति । ऋत इति किम् ? ममार्ज । स्वर इति किम् ? मृज्वः ।।४३।। सिचि परस्मै समानस्याऽङिति ।४।३।४४॥ समानान्तस्य धातोः परस्मैपदविषये सिच्यङिति वृद्धि: स्यात् । अचैषीत् । परस्मै इति किम् ? अच्योष्ट । समानस्येति किम् ? अगवीत् । अङितीति किम् ? न्यनुवीत् ।।४४।। Page #171 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं व्यञ्जनानामनिटि | ४|३|४५॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषये अनिटि सिचि समानस्य वृद्धिः स्यात् । अराङ्क्षीत् । समानस्येत्येव, उदवोढाम् | अनिटीति किम् ? अतक्षीत् ||४५|| ११६ वोर्णुगः सेटि | ४ | ३ | ४६॥ ऊर्णोः सेटि 'सचि परस्मैपदे वृद्धिर्वा स्यात् । प्रौर्णावीत्, प्रौण्रवीत् ॥४६॥ [व्यञ्जनादेर्वोपान्त्यस्याङतः | ४ | ३ |४७ ॥ व्यञ्जनादेर्धातोरुपान्त्यस्याऽतः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । अकाणीत्, अकणीत् ।] व्यञ्जनादेरिति किम् ? मा भवान् अटीत् । उपान्त्यस्येति किम् ? अवधीत् । अत इति किम् ? अदेवीत् । सेटीत्येव, अधाक्षीत् ||४७|| वद - व्रज-लः |४|३|४८॥ वद-व्रजोर्लन्त-रन्तयोश्चोपान्त्यस्याऽस्य सेटि सिचि परस्मैपदे वृद्धिः स्यात् । अवादीत्, अव्राजीत्, अज्वालीत्, अक्षारीत् ||४८|| न श्वि-जागृ-शस-क्षण - हम्येदितः | ४|३|४९|| एषां ह्म्यन्तानाम् एदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अश्वयीत्, अजागरीत्, अशसीत्, अक्षणीत्, अग्रहीत्, अवमीत्, अहयीत्, अकगीत् ॥ ४९ ॥ णिति | ४|३|५०| ञिति णिति च परे धातोरुपान्त्यातो वृद्धिः स्यात् | पाकः, पपाच ॥५०॥ नामिनोऽकलि-हलेः |४|३|५१|| नाम्यन्तस्य धातोर्नाम्नो वा कलि - हलिवर्जस्य णिति वृद्धिः स्यात् । अचायि, कारकः, अपीपटत् | कलि - हलिवर्जनं किम् ? अचकलत्, अजहलत् ॥५१॥ जागुर्जि - वि | ४ | ३ |५२॥ जा व्येव च णिति वृद्धिः स्यात् । अजागारि, जजागार । ञिणवीति किम् ? जागरयति ॥५२॥ आत ऐः कृञ्ञौ ।४।३।५३॥ आदन्तस्य धातोर्ष्णिति कृति ञौ च ऐ: स्यात् । दायः, दायक:, Page #172 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ११७ अदायि । कृदिति किम् ? ददौ ॥५३।। न जन-बधः ।४॥३॥५४॥ अनयोः कृति णिति औ च वृद्धिर्न स्यात् । प्रजन:, जन्यः, अजनि ; बधः, बध्य:, अबधि ।।५४।। मोऽकमि-यमि-रमि-नमि-गमि-वमा-ऽऽचमः ॥४॥३॥५५॥ मन्तस्य धातो: कम्यादिवर्जस्य णिति कृति त्रौ च वृद्धिर्न स्यात् । शम:, शमकः, अशमि । कम्यादिवर्जनं किम् ? काम:, कामुकः, अकामि ; याम:, रामः, नाम:, अगामि, वामः, आचामकः ।।५५|| णिद्वाऽन्त्यो ण ।४।३।५८॥ परोक्षाया अन्त्यो णव् णिद्वा न स्यात् । अहं चिचय, चिचाय ; चुकुट, चुकोट । अन्त्य इति किम् ? स पपाच ॥५६।। उत और्विति व्यञ्जनेऽद्वेः ।४।३।५९॥ अद्वयुक्तस्योदन्तस्य धातोर्व्यञ्जनादौ विति औः स्यात् । यौति । उत इति किम् ? एति । धातोरित्येव, सुनोति । वितीति किम् ? रुतः । व्यञ्जन इति किम् ? स्तवानि । अद्वेरिति किम् ? जुहोति ।।५७|| वोर्णोः ।४।३।६०॥ __ ऊोरद्युक्तस्य व्यञ्जनादौ विति और्वा स्यात् । प्रोण्ौति, प्रोणोति । अद्वेरित्येव, प्रोण्र्णोनोति ।।५८|| न दि-स्योः ।४।३।६१॥ ऊोर्दि-स्यो: परयोरौर्न स्यात् । प्रौण्र्णोत्, प्रौर्णोः ।।५९|| तृहः श्नादीत् ।४।३।६२॥ तृहे: श्नात् परो व्यञ्जनादौ विति परे ईत् स्यात् । तृणेढि ॥६०॥ ब्रूतः परादिः ।४।३।६३॥ ब्रुव ऊत: परो व्यञ्जनादौ विति परादिरीत् स्यात् । ब्रवीति । ऊत इति किम् ? आत्थ ।।६।। यङ्-तु-रु-स्तोर्बहुलम् ।४।३।६४॥ Page #173 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं ; ; यङ्लुबन्तात् तु-रु-स्तुभ्यश्च परो व्यञ्जनादौ विति ईद् बहुलं परादिः स्यात् । कचिद्वा - बोभवीति, बोभोति कचिन्न वर्वर्त्ति तवीति, तौति ; रवीति, रौति ; स्तवीति, स्तौति । अद्वेरित्येव, तुतोथ, तुष्टो सः सिजस्तेर्दि-स्योः | ४ | ३ |६५ || ||६२|| ११८ सिजन्ताद् धातोरस्तेश्च सन्तात् परो दि- स्योः परयोः परादिरीत् स्यात् । अकार्षीत्, अकार्षीः ; आसीत्, आसीः । स इति किम् ? अदात् ||६३ || पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट् | ४ | ३६६॥ एभ्यः परस्य सिचः परस्मैपदे लुप् स्यात्, लुब्योगे च नेट् । अपात्, अगात्, अध्यगात्, अदात्, अधात्, अभूत्, अस्थात् । परस्मै इति किम् ? अपासत पयांसि तैः ||६४|| - प्रा शा छा -सो वा |४|३|६७॥ एभ्यः परस्य सिचः परस्मैपदे लुब् वा स्यात्, लुब्योगे च नेट् । अधात्, अधासीत्, अघ्रात्, अघ्रासीत् ; अशात् ; अशासीत् ; अच्छात्, अच्छासीत्, असात्, असासीत् ||६५|| तन्भ्यो वा तथासि न् - णो | ४|३|६८ ॥ तनादिभ्यः परस्य सिचस्ते थासि च लुब् वा स्यात्, [ तद्योगे नू - णोश्च लुप्, ] न चेट् । अतत, अतनिष्ठ ; अतथा:, अतनिष्ठाः ; असत, असनिष्ट ; असथा:, असनिष्ठाः ||६६|| सनस्तत्रा वा | ४|३|६९॥ सनो लुपि सत्याम् आ वा स्यात् । असात, असत ; असाथाः, असथाः । तत्रेति किम् ? असनिष्ट ||६७ || धुड्-ह्रस्वाल्लुगनिटस्त-थोः ॥४३॥७०॥ धुडन्तात् ह्रस्वान्ताच्च धातोः परस्याऽनिटः सिचस्तादौ थादौ च लुक् स्यात् । अभित्त, अभित्था:, अकृत, अकृथाः । अनिट इति किम् ? व्यद्योतिष्ट ||६८|| इट ईति | ४ | ३ |७१ || इट: परस्य सिच ईति लुक् स्यात् । अलावीत् । इट इति किम् ? Page #174 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ११९ अकार्षीत् । ईतीति किम् ? अभणिषम् ।।६९।। सो धि वा ।४॥३॥७२॥ धातोर्धादौ प्रत्यये सो लुग् वा स्यात् । चकाधि, चकाद्धि ; अलविध्वम्, अलविड्ढ्व म् ।।७०॥ अस्तेः सि हस्त्वेति ।४।३।७३॥ अस्तेः सि सादौ प्रत्यये लुक् स्यात्, एति तु सो ह[:] । असि, व्यतिसे, व्यतिहे, भावयामाहे ।।७१।। दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः ।४।३।७४॥ एभ्यः परस्य सको दन्त्यादौ आत्मनेपदे लुग् वा स्यात् । अदुग्घ, अधुक्षत ; अदिग्घ, अधिक्षत ; अलीढाः, अलिक्षथा: ; न्यगुह्वहि, न्यघुक्षावहि । दन्त्येति किम् ? अधुक्षामहि ।।७२।। स्वरेऽतः ।४।३।७५॥ सकोऽस्य स्वरादौ प्रत्यये लुक् स्यात् । अधुक्षाताम् ॥७३।। दरिद्रोऽद्यतन्यां वा ।४।३।७६॥ दरिद्रोऽद्यतन्यां विषये लुग् वा स्यात् । अदरिद्रीत्, अदरिद्रासीत् ।।७४।। अशित्यस्सन्-णकज्-णका-ऽनटि ।४।३।७७॥ सादिसन्नादिवर्जे अशिति विषये दरिद्रो लुक् स्यात् । दुर्दरिद्रम् । अशितीति किम् ? दरिद्राति । सन्नादिवर्जनं किम् ? दिदरिद्रासति, दरिद्रायको याति, दरिद्रायक:, दरिद्राणम् ।।७।। व्यञ्जनाद् देः सश्च दः ।४।३।७८॥ धातोर्व्यञ्जनान्तात् परस्य देलृक् स्याद्, यथासम्भवं धातोः सो द् च । अचकात् । व्यञ्जनादित्येव(ति किम् ?) अयात् ।।७६।। सेः स्-द-धां.च रुर्वा ।४।३।७९॥ व्यञ्जनान्ताद् धातोः परस्य सेलृक् स्यात्, यथासम्भवं स्-द्-धां वा रुश्च । अचकास्त्वम्, अचकात् त्वम् ; अभिनस्त्वम्, अभिनत् त्वम् ; अरुणस्त्वम्, अरुणत् त्वम् ।।७७|| योऽशिति ।४।३।८०॥ Page #175 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं धातोर्व्यञ्जना[न्ता]त् परस्य योऽशिति प्रत्यये लुक् स्यात् । जङ्गमिता । व्यञ्जनादित्येव, लोलूयिता । अशितीति किम् ? बेभिद्यते ||७८ || क्यो वा | ४ | ३ |८१ ॥ १२० धातोर्व्यञ्जना[न्ता]त् परस्य क्योsशिति विषये (प्रत्यये) लुग् वा स्यात् समिधिष्यति, समिध्यिष्यति ; दृषदिष्यते, दृषधिष्यते ॥ ७९ ॥ अतः |४|३|८२॥ अदन्ताद् धातोर्विहितेऽशिति प्रत्यये अतो लुक् स्यात् । कथयति । [ विहितविशे षणं किम् ? गतः ||८०|| णेरनिटि | ४ | ३ |८३ ॥ अनिट्यशिति प्रत्यये गेर्लुक् स्यात् ।] अततक्षत्, चेतनः । अनिटीति किम् ? कारयिता ॥ ८१ ॥ सेट्क्तयोः ।४|३|८४॥ सेटो: क्तयोः परयोः णेर्लुक् स्यात् । कारितः, गणितवान् ॥८२॥ आमन्ता ऽऽल्वाऽऽय्येत्नावय् | ४|३|८५ ॥ एषु परेषु रय् स्यात् । कारयाञ्चकार, गण्डयन्तः, स्पृहयालुः, महयाय्यः, स्तनयित्नुः ||८३|| लघोर्यपि |४|३|८६ ॥ लघोः परस्य णेर्यपि अय् स्यात् । प्रशमय्य । लघोरिति किम् ? प्रतिपाद्य 116811 बाऽऽप्नोः ।४।३।८७॥ आप्नोः परस्य णेर्यप्यय् वा स्यात् । प्रापय्य, प्राप्य । आप्नोरिति किम् ? : अध्याप्य || ८५ ॥ मेङ वा मित् | ४ | ३ |८८॥ ङो यपि मद् वा स्यात् । अपमित्य, अपमाय ॥ ८६ ॥ क्षेः क्षी | ४ | ३|८९ ॥ क्षेर्यपि क्षी: स्यात् । प्रक्षीय || ८७ ||| Page #176 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १२१ क्षय्य-जय्यौ शक्तौ ।४।३।९०॥ क्षि-ज्योरन्तस्य [शक्तौ] गम्यायां ये प्रत्ययेऽय् निपात्यते । [क्षय्यो व्याधिः, जय्य: शत्रुः । शक्ताविति किम् ? क्षेयम, जेयम् ।।८८॥ क्रय्यः क्रयार्थे ।४।३।९१॥ क्रियोऽन्तस्य ये प्रत्ययेऽय् निपात्यते,] क्रयाय चेत् प्रसारितोऽर्थः । क्रय्यो गौः । क्रयार्थ इति किम् ? क्रेयं ते धान्यं न चास्ति प्रसारितम् ।।८९|| सस्तः सि ।४।३।९२॥ धातोः सन्तस्याऽशिति सादौ प्रत्यये विषयभूते त् स्यात् । वत्स्यति । स इति किम् ? यक्षीष्ट । सीति किम् ? वसिषीष्ट ।।९०॥ दीय दीङः ङिति स्वरे ।४।३१९३॥ दीङ: डिति अशिति स्वरे दीय् स्यात् । उपदिदीयाते । विडतीति किम् ? उपदानम् । स्वर इति किम् ? उपदेदीयते ।।९१।। इडेत्-पुसि चाऽऽतो लुक् ।४।३।९४॥ क्ङित्यशिति स्वरे, इटि, एति, पुसि च परे आदन्तस्य धातोर्लुक् स्यात् । पपुः, अदधत्, पपिथ, व्यतिरे, अदुः ।।९२।। संयोगादेर्वाऽऽशिष्येः ।४।३।९५॥ धातो: संयोगादेरादन्तस्य क्डित्याशिषि एर्वा स्यात् । ग्लेयात्, ग्लायात् । [संयोगादेरिति किम् ? यायात् । क्डितीत्येव, ग्लासीष्ट ।।९३।। गा-पा-स्था-सा-दा-मा-हाकः ।४।३।९६॥ एषां क्डित्याशिष्ये: स्यात् । गेयात्,] पेयात्, स्थेयात्, अवसेयात्, देयात्, धेयात्, मेयात्, हेयात् ।।९४।। ई व्यञ्जनेऽयपि ।४।३।९७॥ ___ गादेर्यब्वर्जे क्डित्यशिति व्यञ्जनादौ ई: स्यात् । गीयते, जेगीयते, पीयते, स्थीयते, सीयते, दीयते, धीयते, मीयते, हीनः । व्यञ्जन इति किम् ? तस्थुः । अयपीति किम् ? प्रगाय ।।९५|| घ्रा-ध्मोर्यङि ।४।३।९८॥ Page #177 -------------------------------------------------------------------------- ________________ १२२ स्वोपज्ञरहस्यवृत्तिविभूषितं घ्रा-ध्मोर्यङि ई: स्यात् । जेघ्रीयते, देध्मीयते ॥९६।। हनो नी वधे ।४।३।९९॥ हन्तेर्वधार्थस्य यङि घ्नी: स्यात् । जेन्नीयते । वध इति किम् ? गतौ जङ्घन्यते ।।९७|| णिति घात् ।४।३।१००॥ जिति णिति च परे हन्तेर्घात् स्यात् । घात:, घातयति ॥९८।। जि-णवि घन् ।४।३।१०१॥ जौ णवि च परे हन्तेर्घन् स्यात् । अघानि, जघान ।।९९।। नशेर्नेश् वाऽङि ।४।३।१०२॥ नशेरङि नेश् वा स्यात् । अनेशत्, अनशत् ।।१००। श्वयत्यसू-वच-पतः श्वा-ऽऽस्थ-वोच-पप्तम् ।४।३।१०३॥ एषामङि यथासङ्ख्यं श्वादय: स्युः । अश्वत्, आस्थत्, अवोचत्, अपप्तत् ।।१०१|| शीङ एः शिति ।४।३।१०४॥ शीङ: शित्ये: स्यात् । शेते ।।१०२।। विङति यि शय् ।४।३।१०५॥ शीङ: डिति यादौ शय् स्यात् । शय्यते, शाशय्यते । विडतीति किम् ? शेयम् ।।१०३।। उपसर्गादूहो ह्रस्वः ।४।३।१०६॥ उपसर्गात् परस्योहतेरूत: डिति यादौ परे ह्रस्व: स्यात् । समुह्यते । उपसर्गादिति किम् ? ऊह्यते । यीत्येव, समूहितम् । ऊ ऊह इति प्रश्लेषवचनं किम् ? आ ऊह्यते ओह्यते, समोह्यते ।।१०४।। आशिषीणः ।४।३।१०७॥ उपसर्गात् परस्येण ईत: डिति यादावाशिषि ह्रस्व: स्यात् । उदियात् । ई इण इति प्रश्लेष: किम् ? आ ईयात्=एयात्, समेयात् ।।१०५।। दीर्घश्वि-यङ्-यक्-क्येषु च ।४।३।१०८॥ Page #178 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १२३ एषु यादावाशिषि च दीर्घः स्यात् । शुचीकरोति ; तोष्ट्रयते ; मन्तूयति; दधीयति, भृशायते, लोहा(हिता)यति, स्तूयते ; ईयात् ।।१०६।। ऋतो री।४।३।१०९॥ च्च्यादौ परे ऋदन्तस्य ऋत: स्थाने री: स्यात्। पित्रीस्यात्, चेक्रीयते, मात्रीयते, पित्रीयते । ऋत इति किम् ? चेकीर्यते ।।१०७।। रिः श-क्या-ऽऽशीर्ये ।४।३।११०॥ ऋदन्तस्य धातो: ऋत: शे क्ये आशीर्ये च परे रि: स्यात् । ध्रियते, क्रियते, ह्रियात् ।।१०८|| ईश्च्वाववर्णस्याऽनव्ययस्य ।४।३।१११॥ अनव्ययस्याऽवर्णान्तस्य च्चौ ई: स्यात् । शुक्लीस्यात्, मालीस्यात् । अनव्ययस्येति किम् ? दिवाभूता रात्रिः ॥१०९॥ क्यनि ।४।३।११२॥ अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रीयति, मालीयति ।।११०॥ . चतुर्थस्य तृतीयः ।। Page #179 -------------------------------------------------------------------------- ________________ १२४ स्वोपज्ञरहस्यवृत्तिविभूषितं [चतुर्थाध्याये चतुर्थः पादः] अस्ति-ब्रुवोर्भू-वचावशिति ।४।४।१॥ अस्ति-ब्रुवोर्यथासङ्खयं भू-वचौ स्याताम् अशिति विषये । भव्यम्, अवोचत् । अशितीति किम् ? स्यात्, ब्रूते ।।१।। ____ अघञ्क्य बलच्यजेर्वी।४।४।२॥ अघञादावशिति विषये अजेर्वी स्यात् । प्रवेयम् । अघञ्क्यबलि(लची)ति किम् ? समाज:, समज्या, उदज: पशु:(शो: ?), अज: ।।२।। त्रने वा ।४॥४॥३॥ त्रनयोर्विषयभूतयोरजेर्वी वा स्यात् । प्रवेता, प्राजिता ; प्रवयणः, प्राजनो दण्डः ॥३॥ चक्षो वाचि क्शांग्-ख्यांग् ।४।४।४॥ चक्षो वागर्थस्याऽशिति विषये क्शांग्-ख्यांगौ स्याताम् । आक्शास्यति, आक्शास्यते; आख्यास्यति, आख्यास्यते ; आख्येयम् । वाचीति किम् ? बोधे विचक्षणः ॥४॥ नवा परोक्षायाम् ।४।४।५॥ चक्षो वाचि क्शांग्-ख्यांगौ परोक्षायां वा स्याताम् । आचक्शौ, आचख्यौ, आचचक्षे ॥५॥ भृज्जो भर्ख ।४।४।६॥ भृज्जतेरशिति भर्ख वा स्यात् । भा, भ्रष्टा ।।६।। प्राद् दागस्त्त आरम्भे क्ते ।४।४॥७॥ आरम्भार्थस्य प्रपूर्वस्य दाग: क्ते परे त् वा स्यात् । प्रत्त्तः, प्रदत्त: । प्रादिति किम् ? परीत्तम् । दस्ति [३।२।८८] इति दीर्घः ।।७।। नि-वि-स्वन्ववात् ।४।४।८॥ एभ्यः परस्य दाग: क्ते त् वा स्यात् । नीत्त्तम्, निदत्तम् ; वीत्त्तम्, विदत्तम् ; सूत्तम्, सुदत्तम् ; अनूत्तम्, अनुदत्तम् ; अवत्त्तम्, अवदत्तम् ।।८।। स्वरादुपसर्गाद् दस्ति कित्यधः ।४।४॥९॥ Page #180 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १२५ स्वरान्तादुपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति त्त् नित्यं स्यात् । प्रत्त्तः, परीत्रिमम् । उपसर्गादिति किम् ? दधि दत्तम् । स्वरादिति किम् ? निर्दत्तम् । द इति किम् ? प्रदाता व्रीहयः । तीति किम् ? प्रदाय । अध इति किम् ? निधीत: ।।९।। दत् ।४।४।१०॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः, दत्ति: । अध इत्येव, धीत: ॥१०॥ दो-सो-मा-स्थ इ।४।४।११॥ एषां तादौ किति इ: स्यात् । निर्दित:, सित्वा, मितिः, स्थितवान् ।११।। छा-शोर्वा ।४।४।१२॥ छा-शोस्तादौ किति इर्वा स्यात् । अवच्छितः, अवच्छात: ; निशित:, निशात: ॥१२॥ हाको हि क्त्वि ।४॥४॥१४॥ हाकस्तादौ किति क्त्वायां हि: स्यात् । हित्वा । क्त्वीति किम् ? हीनः । तीत्येव, प्रहाय ।।१३।। धागः ॥४॥४॥१५॥ धागस्तादौ किति हि: स्यात् । विहितः, हित्वा ।।१४॥ यपि चाऽदो जग्ध् ।४।४।१६॥ तादौ किति यपि चाऽदेणग्ध् स्यात् । जग्धिः, प्रजग्ध्य ॥१५॥ घस्ल सनद्यतनी-घत्रचलि ।४।४।१७॥ एष्वदेर्घस्ल[:] स्यात् । जिघत्सति, अघसत्, घासः, प्रघसः ।।१६।। परोक्षायां नवा ।४।४।१८॥ अदेः परोक्षायां घस्ल[र्वा] स्यात् । जक्षुः, आदुः ।।१७।। वेर्वय् ।४।४।१९॥ वेग: परोक्षायां वय् वा स्यात् । ऊयुः, ववु: ।।१८|| ऋः शृ-दृ-प्रः ।४॥४॥२०॥ Page #181 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं एषां परोक्षायाम् ऋर्वा स्यात् । विशश्रतुः ; विशशरतुः, विदद्रतुः, विददरतुः ; निपप्रतुः, निपपरतुः ||१९|| नो वध आशिष्य १२६ |४|४|२१|| आशीर्विषये हन्तेर्वधः स्यात् [ न तु ञिटि । वध्यात् । अञाविति किम् ? घानिषीष्ट ॥२०॥ अद्यतन्यां वा त्वात्मने | ४|४|२२|| अद्यतन्यां विषये हनो वधः स्याद्, ] आत्मनेपदे तु वा । अवधीत् ; आवधिष्ट, आहत ||२१|| इणिकोर्गा | ४|४|२३॥ इणिकोरद्यतन्यां गाः स्यात् । अगात्, अध्यगात् ||२२|| णावज्ञाने गमुः | ४|४|२४|| इणिकोरज्ञानार्थयोर्णौ गमः स्यात् । गमयति, अधिगमयति गाम् । अज्ञान इति किम् ? अर्थान् प्रत्याययति ||२३|| सनीङ | ४|४|२५॥ इङ इणिकोश्चाऽज्ञानार्थयोः सनि गमुः स्यात् । अधिजिगांसते, जिगमिषति ग्रामम्, मातुरधिजिगमिषति ||२४|| गा परोक्षायाम् | ४|४|२६ ॥ इङः परोक्षाविषये गाः स्यात् । अधिजगे || २५ ॥ णौ सन् - ङे वा | ४|४|२७|| इङो गा वा स्यात् । सन्-ङपरे सन् ङपरे णौ इङो । अधिजिगापयिषति, अध्यापिपयिषति ; अध्यजीगपत्, अध्यापिपत् । णाविति किम् ? अधिजिगांसते । सन्-ङ इति किम् ? अध्यापयति ||२६|| वाऽयतनी - क्रियातिपत्त्योर्गीङ् |४|४|२८|| I अनयोरिङो गीङ् वा स्यात् । अध्यगीष्ट अध्यैष्ट; अध्यगीष्यत, अध्यैष्यत अड् धातोरादिर्ह्यस्तन्यां चाऽमाङा |४|४|२९|| ॥२७॥ Page #182 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ह्यस्तन्यामद्यतनी-क्रियातिपत्त्योश्च विषये धातोरादिरट् स्यात्, न तु माङ्योगे । अयात्, अयासीत्, अयास्यत् । अमाङेति किम् ? मा स्म कार्षीत् । धातोरिति किम् ? प्रायाः ।।२८|| एत्यस्तेर्वृद्धिः ।४।४॥३०॥ इणिकोरस्तेश्चाऽऽदेस्तन्यां विषये वृद्धिः स्यात्, न तु माङा । आयन्, अध्यायन्, आस्ताम् । अमाडेत्येव, मा स्म ते यन् ।।२९॥ स्वरादेस्तासु।४।४॥३१॥ स्वरादेर्धातोरादेरद्यतनी-क्रियातिपत्ति-शस्तनीषु विषये वृद्धिः स्यात्, अमाङा । आटीत्, ऐषिष्यत्, औज्झत् । अमाडेत्येव, मा सोऽटीत् ।।३०॥ स्तायशितोऽत्रोणादेरिट ।४।४॥३२॥ धातो: परस्य सादेस्तादेश्वाऽशित आदिरिट् स्यात्, न तुत्रोणाद्यो: । लविष्यति, लविता । स्तादीति किम् ? भूयात् । अशित इति किम् ? आस्से । अत्रोणादेरिति किम् ? शस्त्रम्, वत्सः , हस्त: ।।३१।। तेर्ग्रहादिभ्यः ।४।४।३३॥ एभ्य एव परस्य स्ताद्यशित: तेरादिरिट् स्यात् । निगृहीति:, अपस्निहितिः । ग्रहादिभ्य इति किम् ? शान्तिः ॥३२।। गृह्णोऽपरोक्षायां दीर्घः ।४।४।३४॥ ग्रहेयो विहित इट् तस्य दीर्घ: स्यात्, न तु परोक्षायाम्। ग्रहीता। अपरोक्षायामिति किम् ? जगृहिव ।।३३।। . वृतो नवाऽनाशी:-सिच्परस्मै च ।४।४॥३५॥ वृभ्यामृदन्तेभ्यश्च परस्येटो दीर्घो वा स्यात्, न तु परोक्षा-ऽऽशिषोः सिचि [च] परस्मैपदे । प्रावरीता, प्रावरिता ; वरीता, वरिता ; तितरीषति, तितरिषति । परोक्षादिवर्जनं किम् ? ववरिथ, तेरिथ, प्रावरिषीष्ट, आस्तरिषीष्ट, प्रावारिषुः, आस्तारिषुः ॥३४।। इट् सिजाशिषोरात्मने ।४।४।३६॥ वृद्भयां परयोरात्मनेपदविषये सिजाशिषोरादिरिट् वा स्यात् । [प्रावृत, प्रावरिष्ट ; अवृत, अवरीष्ट ; आस्तीष्ट, आस्तरिष्ट ; प्रावृषीष्ट, प्रावरिषीष्ट ; Page #183 -------------------------------------------------------------------------- ________________ १२८ स्वोपज्ञरहस्यवृत्तिविभूषितं वृषीष्ट, वरिषीष्ट ; आस्तीर्षीष्ट, आस्तरिषीष्ट । आत्मने इति किम् ? प्रावारीत् ||३५|| संयोगाद् ऋतः ।४।४॥३७॥ धातो: संयोगात् परो य ऋत् तदन्तात् परयोरात्मनेपदविषयसिजाशिषोरादिरिट वा स्यात् ।] अस्मृषाताम्, अस्मरिषाताम् । संयोगादिति किम् ? अकृत ॥३६।। धूगौदितः ।४।४।३८॥ धूग औदितश्च परस्य स्ताद्यशित आदिरिट् वा स्यात् । धोता, धविता ; रद्धा, रधिता ॥३७॥ निष्कुषः ।४।४।३९॥ निष्पूर्वात् कुष: परस्य स्ताद्यशित आदिरिट् वा स्यात् । निष्कोष्टा, निष्कोषिता ||३८॥ क्तयोः ।४।४।४०॥ निष्कुषः परयो[ : क्तयो]रादिरिट नित्यं स्यात् । निष्कुषितः, निष्कुषितवान् ॥३९।। जु-व्रश्चः क्त्वः ।४॥४॥४१॥ आभ्यां परस्य क्त्व आदिरिट् स्यात् । जरीत्वा, ब्रश्चित्वा ॥४०॥ ऊदितो वा ।४।४॥४२॥ ऊदित: परस्य क्त्व आदिरिट् वा स्यात् । दान्त्वा, दमित्वा ॥४१।। क्षुध-वसस्तेषाम् ।४।४॥४३॥ आभ्यां परेषां क्त-क्तवन्तु-क्त्वामादिरिट् स्यात् । क्षुधितः, क्षुधितवान्, क्षुधित्वा ; उषितः, उषितवान्, उषित्वा ॥४२।। लुभ्यञ्चेर्विमोहाचें ।४।४।४४॥ आभ्यां यथासंख्यं विमोहन-पूजार्थाभ्यां परेषांक्त-क्तवन्तु-क्त्वामादिरिट् स्यात् । विलुभितः, विलुभितवान्, लुभित्वा ; अञ्चित:, अश्चितवान्, अश्चित्वा। विमोहार्च इति किम् ? लुब्धो जाल्म:, उदक्तं जलम् ॥४३॥ पूङ्-क्लिशिभ्यो नवा ।४।४।४५॥ Page #184 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १२९ पूङ: क्लिशिभ्यां च परेषां क्त-क्तवन्तु-क्त्वामादिरिड् वा स्यात् । पूतः, पूतवान्, पूत्वा ; पवितः, पवितवान्, पवित्वा । क्लिष्टः, क्लिष्टवान्, क्लिष्ट्वा ; क्लिशितः, क्लिशितवान्, क्लिशित्वा ।।४४।। सह-लुभेच्छ-रुष-रिषस्तादेः ।४।४।४६॥ __एभ्य: परस्य स्ताद्यशितस्तादेरिट वा स्यात् । सोढा, सहिता ; लोब्धा, लोभिता ; एष्टा, एषिता ; रोष्टा, रोषिता ; रेष्टुम्, रेषितुम् ॥४५।। इवृध-भ्रस्ज-दम्भ-श्रि-यूणु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः ।४।४।४७॥ इवन्ताद् ऋधादिभ्य ऋदन्तेभ्यो दरिद्रश्च परस्य सन आदिरिट् वा स्यात् । दुयूषति, दिदेविषति ; ईर्त्सति, अदिधिषति ; बिभक्षति, बिभर्जिति ; धिप्सति, दिदम्भिषति ; शिश्रीषति, शिश्रयिषति ; युयूषति, यियविषति ; प्रोणुनूषति, प्रोणुनविषति ; 'बुभूषति, बिभरिषति ; ज्ञीप्सति, जिज्ञपयिषति ; सिषासति, सिसनिषति ; तितंसति, तितनिषति ; पित्सति, पिपतिषति ; प्रावुवूर्षति, प्राविवरिषति ; वुवूर्णते, विवरीषते ; तितीर्षति, तितरीषति ; दिदरिद्रासति, दिदरिद्रिषति ।।४६॥ ऋ-स्मि-पूङञ्जशौ-कृ-गृ-ह-धृ-प्रच्छः ।४।४।४८॥ एभ्यः परस्य सन आदिरिट् स्यात् । अरिरिषति, सिस्मयिषते, पिपविषते, अञ्जिजिषति, अशिशिषते, चिकरीषति, जिगरीषति, आदिदरिषते, आदिधरिषते, . पिपृच्छिषति ॥४७॥ ... हनृतः स्यस्य ।४।४॥४९॥ हन्ते: ऋदन्ताच्च परस्य स्यस्याऽऽदिरिट् स्यात् । हनिष्यति, करिष्यति ॥४८।। कृत-चूत-नृत-च्छृद-तृदोऽसिचः सादेर्वा ।४।४।५०॥ एभ्य: परस्याऽसिच: सादेः स्ताद्यशित आदिरिट् वा स्यात् । कर्त्यति, कर्तिष्यति ; चिनृत्सति, चिचर्त्तिषति ; नय॑ति, नतिष्यति ; अच्छमंत्, अच्छर्दिष्यत् ; तितृत्सति, तितर्दिषति । असिच इति किम् ? अकर्तीत् ॥४९।। गमोऽनात्मने।४।४५१॥ गमः परस्य स्ताद्यशित: सादेरादिरिट् स्यात्, न त्वात्मनेपदे । गमिष्यति । Page #185 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगंसीष्ट || ५० || स्त्रोः ||४|४|५२|| १३० स्नोः परस्य स्ताद्यशितोऽनात्मनेपदे आदिरिट् स्यात् । प्रस्नविष्यति । अनात्मन इत्येव, प्रास्नोष्ट ॥५१॥ क्रमः |४|४|५३॥ क्रमः परस्य स्ताद्यशित आदिरिट् स्यात्, अनात्मनेपदे । क्रमिष्यति, प्रक्रमितुम् । अनात्मन इत्येव प्रक्रंस्यते ॥ ५२ ॥ " तुः |४|४|५४ || अनात्मनेपदविषयात् क्रमः परस्य तुः स्ताद्यशित आदिरिट् स्यात् । क्रमिता । अनात्मन इत्येव, प्रक्रन्ता ॥ ५३ ॥ न वृद्भ्यः | ४|४|५५ ॥ वृदादिपञ्चकात् [परस्य] स्ताद्यशित आदिरिड् न स्यात्, नचेदसावात्मनेपदनिमित्तम् । वर्त्स्यति, विवृत्सति ; स्यन्त्स्यति, सिस्यन्त्सति ॥५४ || एकस्वरादनुस्वारेतः | ४|४|५६ ॥ एकस्वरादनुस्वारेतो धातोर्विहितस्य स्ताद्यशित आदिरिट् न स्यात् । पाता । एकस्वरादिति किम् ? अवधीत् ||५५ || ॠवर्ण - श्रूयूणुगः कितः | ४|४|१७|| ऋवर्णान्ताद् धातोः श्रेरुपर्णोश्व एकस्वराद् विहितस्य कित आदिरिटू न स्यात् । वृतः, तीर्त्वा, श्रितः, ऊर्णुत्वा । एकस्वरादित्येव, जागरितः । कित इति किम् ? वरा ||५६ || उवर्णात् ।४|४|५८।। उवर्णान्तादेकस्वराद् विहितस्य कित आदिरिट् न स्यात् । युतः, लूनः ||५७|| ग्रह- गुहश्च सनः |४|४|५९॥ आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिट् न स्यात् । जिघृक्षति, जुघुक्षति, रुरूषति ||५८|| स्वार्थे |४|४|६०॥ Page #186 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १३१ स्वार्थार्थस्य सन आदिरिट् न स्यात् । जुगुप्सते ।।५९।। डीय-इव्यैदितः क्तयोः ।४।४।६१॥ डीयते: श्वेरैदिभ्यश्च धातुभ्य: परयो: क्त-क्तवन्त्वोरादिरिट् न स्यात् । डीनः, डीनवान् ; शून:, शूनवान् ; त्रस्तः, त्रस्तवान् ।।६०॥ वेटोऽपतः ।४।४।६२॥ अपतो विकल्पितेटो धातोरेकस्वरात् परयो[ : क्तयो]रादिरिट न स्यात् । रद्धः, रद्धवान् । अपत इति किम् ? पतित: ॥६१।। सं-नि-वेरर्दः ।४।४।६३॥ एभ्यः पराद् अर्देः परयोः क्तयोरादिरिट न स्यात् । समर्णः, समर्णवान् ; न्यर्णः, न्यर्णवान् ; व्यर्णः, व्यर्णवान् । संनिवेरिति किम् ? अर्दितः ।।६२॥ अविदूरेऽभेः ।४।४६४॥ अभे: पराद् अर्देः परयो[ : क्तयो]रविदूरेऽर्थे आदिरिट् न स्यात् । अभ्यर्णम् । अविदूर इति किम् ? अभ्यर्दितो दीन: शीतेन ॥६३।। कषः कृच्छ्र-गहने ।४।४।६७॥ अनयोरर्थयोः कषेः परयोः क्तयोरादिरिट् न स्यात् । कष्टं दुःखम्, कष्टोऽग्निः, कष्टं वनं दुरवगाहम् । कृच्छ्र इति किम् ? कषितं स्वर्णम् ।।६४।। घुषेरविशब्दे।४।४।६८॥ अविशब्दार्थाद् घुषेः परयो: क्तयोरादिरिट न स्यात् । घुष्टा रज्जुः, घुष्टवान् । अविशब्द इति किम् ? अवघुषितं वाक्यम् ॥६५।। आदितः ।४।४७१॥ आदितो धातो: परयो: क्तयोरादिरिट् न स्यात् । मिन्नः, मित्रवान् ॥६६॥ नवा भावा-ऽऽरम्भे ।४।४।७२॥ आदितो भावा-ऽऽरभ्भार्थयोः क्तयोरादिरिट् वा [न] स्यात् । मिन्नम्, मेदितम् ; प्रमिन्नः, प्रमेदितः, प्रमिन्नवान्, प्रमेदितवान् ।।६७।। णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न-ज्ञप्तम् ।४।४।७४॥ Page #187 -------------------------------------------------------------------------- ________________ १३२ स्वोपज्ञरहस्यवृत्तिविभूषितं दमादीनां णौ क्तान्तानामेते वा निपात्यन्ते । दान्त:, दमित:, शान्त:, शमित: ; पूर्णः, पूरित: ; दस्त: दासित: ; + स्पष्टः, स्पाशितः ; छन्न:, छादितः ; ज्ञप्तः, ज्ञापितः ॥६८।। श्वस-जप-वम-रुष-त्वर-संघुषा-ऽऽस्वना-ऽमः।४।४।७५॥ एभ्यः क्तयोरादिरिट् वा न स्यात् । श्वस्त:, श्वसितः ; विश्वस्तवान्, विश्वसितवान् । जप्तः, जप्तवान् ; जपितः, जपितवान् । वान्तः, वान्तवान् ; वमित:, वमितवान् । रुष्टः, रुष्टवान् ; रुषित:, रुषितवान् । तूर्णः, तूर्णवान् ; त्वरितः, त्वरितवान् । संघुष्टी, संघुषितौ दम्यौ ; संपुष्टवान्, संघुषितवान् । आस्वान्तः, आस्वनितः ; [आस्वान्तवान्, आस्वनितवान् ।] आभ्यान्तः, आभ्यान्तवान् ; आ(अ)भ्यमित:,आ( अ)भ्यमितवान् ।।६९।। हृषेः केश-लोम-विस्मय-प्रतिघाते ।४।४।७६॥ हषेः केशाद्यर्थात् क्तयोरादिरिट् वा न स्यात् । हृष्टाः हृषिता: केशा: ; हृष्टं हषितं लोमभिः ; हृष्टो हृषितश्चैत्रः ; हृष्टाः हृषिता: दन्ताः ॥७०।। सृजि-दृशि-स्कृ-स्वरा-ऽत्वतस्तृज्नित्यानिटस्थवः ।४।४।७८॥ _सृजि-दृशिभ्यां स्कृग: स्वरान्तादत्वतश्च तृचि नित्याऽनिटो विहितस्य थव आदिरिट् वा न स्यात् । सस्रष्ठ, ससर्जिथ ; दद्रष्ठ, ददर्शिथ ; सञ्चस्कर्थ, सञ्चस्करिथ ; ययाथ, ययिथ ; पपक्थ, पेचिथ । तृनित्यानिट इति किम् ? ररन्धिथ, शिश्रयिथ । विहितविशेषणं किम् ? चकर्षिथ ।।७१।। ऋतः।४।४७९॥ ऋदन्तात् तृनित्यानिटो विहितस्य थव आदिरिट् न स्यात् । जहर्थ । तृग्नित्यानिट इत्येव, सस्वरिथ ॥७२।। __ ऋ-वृ-व्ये-ऽद इट् ।४।४।८०॥ एभ्यः परस्य थव आदिरिट् स्यात् । आरिथ, ववरिथ, संविव्ययिथ, आदिथ ||७३।। स्क्रसृ-वृ-भू-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः।४।४।८१॥ स्कृग: स्रादिवर्जेभ्यश्च सर्वधातुभ्य: परस्या: परोक्षायाः व्यञ्जनादेरादिरिट स्यात् । संचस्करिव, ददिव, चिच्यिवहे । स्क्रिति किम् ? चकृव । स्रादिवर्जनं , Page #188 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम्। किम् ? ससृव ; ववृव, ववृवहे ; बभर्थ,++ तुष्टोथ, दुद्रोथ, शुश्रोथ, सुस्रोथ |७४|| घसेकस्वराऽऽतः कंसोः ।४।४।८२॥ घसेरेकस्वराद् आदन्ताच धातोः परस्य कंसोः परोक्षाया आदिरिट स्यात् । जक्षिवान्, आदिवान्, ययिवान् । परोक्षाया इत्येव, विद्वान् ।।७५।। गम-हन-विद्ल-विश-दृशो वा ।४।४।८३॥ एभ्य: परस्य कंसोरादिरिट् वा स्यात् । जग्मिवान्, जगन्वान् ; जनिवान्, जघन्वान् ; विविदिवान् ; विविद्वान्, विविशिवान्, विविश्वान् ; ददृशिवान्, ददृश्वान् ।।७६।। सिचोऽञ्जः ।४।४।८४॥ अ): सिच आदिरिट् स्यात् । आञ्जीत् ।।७७|| धूग्-सु-स्तोः परस्मै ।४।४।८५॥ एभ्यः परस्मैपदे सिच आदिरिट् स्यात् । अधावीत्, असावीत्, अस्तावीत् । परस्मै इति किम् ? अधोष्ट ।।७८।। यमि-रमि-नम्यातः सोऽन्तश्च ।४।४।८६॥ एभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यात्, एषां च सन्तः । अयंसीत्, व्यरंसीत्, अनंसीत्, अयासिष्टाम् ।।७९।। ईशीडः से-ध्वे-स्व-ध्वमोः ।४।४८७॥ आभ्यां वर्त्तमानासे-ध्वयोः पञ्चमीस्व-ध्वमोश्चादिरिट् स्यात् । ईशिषे, ईशिध्वे, ईशिष्व, ईशिध्वम् ; ईडिपे, ईडिध्वे, ईडिष्व, ईडिध्वम् ।।८०॥ रुत्पञ्चकाच्छिदयः ।४।४।८८॥ रुदादेः पञ्चत: परस्य यवर्जव्यञ्जनादे: शित आदिरिट् स्यात् । रोदिति, स्वपिति । अयिति (अय इति) किम् ? रुद्यात् ।।८१।। दि-स्योरीट् ।४।४।८९॥ रुत्पञ्चकात् दिस्योः शितोरादिरीट् स्यात् । अरोदीत्, अरोदी: ।।८२।। अदश्वाऽट् ।४।४।९०॥ Page #189 -------------------------------------------------------------------------- ________________ १३४ स्वोपज्ञरहस्यवृत्तिविभूषितं ___ अत्ते रुत्पञ्चकाच्च दिस्योरादिरट् स्यात् । आदत्, आदः ; अरोदत्, अरोदः ॥८३॥ संपरेः कृगः स्सट् ।४।४।९१॥ आभ्यां परस्य कृग आदिः स्सट् स्यात् । संस्करोति कन्याम्, परिष्करोति ||८४॥ उपाद् भूषा-समवाय-प्रतियत्न-विकार-वाक्याध्याहारे ।४।४।९२॥ उपात् परस्य कृगो भूषादिष्वर्थेष्वादिः स्सट् स्यात् । कन्यामुपस्करोति, तत्र न उपस्कृतम्, एधोदकमुपस्कुरुते, उपस्कृतं भुङ्क्ते, सोपस्कारं सूत्रम् ।।८५|| उदितः स्वरान्नोऽन्तः ।४।४।९८॥ उदितो धातो: स्वरात् परो न् अन्त: स्यात् । नन्दति, कुण्डा ॥८६।। मुचादि-तृफ-दृफ-गुफ-शुभोभः शे।४।४।९९॥ एषां शे परे स्वरान्न् अन्त: स्यात् । मुञ्चति, पिंशति, तृम्फति, दृम्फति, गुम्फति, शुम्भति, उम्भति ।।८७|| जभः स्वरे ।४।४।१००॥ जभ: स्वरात् पर: [स्वरे परे] न् अन्त: स्यात् । जम्भः ।।८८।। रध इटि तु परोक्षायामेव ।४।४।१०१॥ रधः स्वरात् पर: स्वरादौ प्रत्यये न् अन्तः स्यात्, इटादौ तु परोक्षायामेव । रन्धः, ररन्धिव । परोक्षायामेवेति किम् ? रधिता ।।८९।। । रभोऽपरोक्षा-शवि ।४।४।१०२॥ रभः स्वरात् पर: परोक्षा-शव्वर्जे स्वरादौ प्रत्यये न् अन्तः स्यात् । आरम्भः । अपरोक्षाशवीति किम् ? आरेभे, आरभते ।।९०॥ लभः ।४।४।१०३॥ लभ: स्वरात् पर: परोक्षा-शव्वर्जे स्वरादौ [प्रत्यये न् अन्त: स्यात् । लम्भक: ||९ || आङो यि ।४।४।१०४॥ आङ: परस्य लभ: स्वरात् परो यादौ प्रत्यये न् अन्त: स्यात् । आलम्भ्या Page #190 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । गौः । यीति किम् ? आलब्धाः ।।९२।। उपात् स्तुतौ ।४।४।१०५॥ उपात् परस्य लभः स्वरात् परो यादौ प्रत्यये स्तुतौ गम्यायां न् अन्त: स्यात् । उपलम्भ्या विद्या । स्तुताविति किम् ? उपलभ्या वार्ता ।।९३।। त्रि-ख्णमोर्वा ।४।४।१०६॥ ञौ ख्णमि च लभ: स्वरात् परो न अन्तो वा स्यात् । अलाभि, अलम्भि । लाभं लाभम्, लम्भं लम्भम् ।।९४|| उपसर्गात् खल्घञोश्च ।४।४।१०७॥ उपसर्गाद् लभः स्वरात् पर: खल्-घजोर्जि-ख्णमोश्च परयो अन्त: स्यात् । दुष्प्रलम्भम्, प्रलम्भ:, प्रालम्भि, प्रलम्भं प्रलम्भम् । उपसर्गादिति किम् ? लाभः ॥९५|| सु-दुर्व्यः ।४।४।१०८॥ आभ्यां व्यस्त-समस्ताभ्याम् उपसर्गात् पराभ्यां परस्य लभ: स्वरात् पर: खल्यञोर्न अन्तः स्यात् । अतिसुलम्भम्, अतिदुर्लम्भम् ; अतिसुदुर्लम्भम्, अतिसुलम्भः, अतिदुर्लम्भः ; अतिसुदुर्लम्भ: । उपसर्गादित्येव, सुलभम् ।।९६।। नशो धुटि ।४।४।१०९॥ नशे: स्वरात् परो धुडादौ प्रत्यये न् अन्त: स्यात् । नंष्टा । धुटीति किम् ? नशिष्यति ।।९७|| मस्जेः सः ।४।४।११०॥ मस्जे: स्वरात् परस्य सो धुडादौ प्रत्यये न अन्त: स्यात् । मङ्का ।।९८।। अः सृजि-दृशोऽकिति ।४।४।१११॥ अनयोः स्वरात् परो धुडादौ प्रत्यये अदन्त: स्यात्, न तु किति । स्रष्टा, द्रष्टुम् । अकितीति किम् ? सृष्टः ।।९९।। स्पृशादि-सृपो वा ।४।४।११२॥ स्पृश-मृश-कृष-तृप-दृपां सृपश्च स्वरात् परो धुडादौ प्रत्यये अदन्तो वा स्यात्, अकिति । स्प्रष्टा, स्पर्टी ; प्रष्टा, मर्टा ; क्रष्टा, कर्टा ; त्रप्ता, तप्त ; द्रप्ता, दर्ता ; सप्ता, सप्र्ता ॥१००।। Page #191 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं ह्रस्वस्य तः पित्कृति ।४।४।११३॥ ह्रस्वान्तस्य धातो: पिति कृति त् अन्तः स्यात् । जगत् । ह्रस्वस्येति किम् ? ग्रामणी: । कृतीति किम् ? अजुहवुः ॥१०१।। अतो म आने ।४।४।११४॥ धातोर्विहिते आने अतो म् अन्त: स्यात् । पचमानः । अत इति किम् ? शयानः ॥१०२।। __ आसीनः ।४।४।११५॥ आस्ते: परस्य आनस्याऽऽदेरीनिंपात्यते । उदासीनः ।।१०३।। ऋतां क्ङितीर् ।४।४।११६॥ ऋदन्तस्य धातो: डिति प्रत्यये ऋत इर् स्यात् । तीर्णम्, किरति ॥१०४।। __ ओष्ठयादुर् ।४।४।११७॥ धातोरोष्ठ्यात् परस्य ऋत: क्डित्युर् स्यात् । पू:, बुभूषति, दुव्र्षते ॥१०५।। इसासः शासोऽङ्-व्यञ्जने।४।४।११८॥ शास्तेरंशस्याऽऽसोऽङि क्डिति व्यञ्जनादौ च परे इस् स्यात् । अशिषत्, शिष्टः । अब्यञ्जन इति किम् ? शासति ॥१०६।। कौ ।४।४।११९॥ शास आस: कौ इस स्यात् । मित्रशी: ।।१०७|| आङः ।४।४।१२०॥ आङ: परस्य शास आस: क्वावेव इस् स्यात् । आशी: । कावित्येव, आशास्ते ।।१०८|| य्वोः प्वय्व्यञ्जने लुक् ।४।४।१२१॥ पौ यवर्जव्यञ्जनादौ च परे य्वोर्लुक् स्यात् । क्नोपयति, क्ष्मातम्, कण्डूः । य्वर्जनं किम् ? क्नूय्यते ।।१०९।। कृतः कीर्त्तिः ।४।४।१२२॥ कृतण: कीर्त्तिः स्यात् । कीर्त्तयति ।।११०।। Page #192 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १३७ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्राभिधानशब्दानुशासन रहस्यवृत्तौ चतुर्थस्य चतुर्थः । Page #193 -------------------------------------------------------------------------- ________________ १३८ स्वोपज्ञरहस्यवृत्तिविभूषितं [अथ पञ्चमोऽध्याय:] [प्रथम: पाद:] आ तुमोऽत्यादिः कृत् ।५।१।१॥ धातोर्विधीयमानस्त्यादिवों वक्ष्यमाण: प्रत्ययस्तुमभिव्याप्य कृत् स्यात् । घनघात्यः । अत्यादिरिति किम् ? प्रणिस्ते ।।१।। बहुलम् ।५।२२॥ कृद् यथानिर्दिष्टादर्थादन्यत्रापि बहुलं स्यात् । पादहारकः, मोहनीयं कर्म, संप्रदानम् ।।२।। कर्त्तरि ।५।१॥३॥ कृत् अर्थविशेषोक्तिं विना कर्तरि स्यात् । कर्त्ता ।।३।। भव्य-गेय-जन्य-रम्या-ऽऽपात्या-ऽऽप्लाव्यं नवा ।५।११७॥ . एते कर्तरि वा निपात्यन्ते । भव्यः, गेय: साम्नाम्, जन्य:, रम्यः, आपात्य:, आप्लाव्यः : पक्षे भव्यम्, गेयानि सामानि, जन्यम्, रम्यः, आपात्यम्, आप्लाव्यं तै: ॥४॥ श्लिष-शीङ्-स्था-ऽऽस-वस-जन-रुह-जु-भजेः क्तः ।५।१९॥ एभ्य: क्तो यो विहित: स कर्तरि वा स्यात् । आश्लिष्टः कान्तां चैत्र:, आश्लिष्टा कान्ता तैः ; अतिशयितो गुरुं शिष्यः, अतिशयितो गुरुः शिष्यैः ; उपस्थितो गुरुं शिष्यः, उपस्थितो गुरुः शिष्यैः ; उपासिता गुरुं ते, उपासितो गुरुस्तैः; अनूषिता गुरुं ते, अनूषितो गुरुस्तैः ; अनुजातास्तां ते, अनुजाता सा तैः ; आरूढोऽश्वं सः, आरूढोऽश्वस्तैः ; अनुजीर्णास्तां ते, अनुजीर्णा सा तैः; विभक्ता: स्वं ते, विभक्तं स्वं तैः ।।५।। आरम्भे ।५।१।१०॥ भूते य: क्तो विहित: स आरम्भार्थाद् धातोः कर्तरि वा स्यात् । प्रकृताः कटं ते, प्रकृत: कटस्तैः ।।६।। गत्यर्था-ऽकर्मक-पिब-भुजेः ।५।११११॥ भूते य: क्तो विहितः [स] एभ्य: कर्तरि वा स्यात् । गतोऽसौ ग्रामम्, गतोऽसौ तैः ; आसितोऽसौ, आसितं तैः ; पीता: पय:, पीतं पयः ; भुक्तास्ते, इदं तैर्भुक्तम् ।।७।। Page #194 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १३२ अद्यर्थाचाऽऽधारे ।५।१।१२॥ आहारार्थात् धातोर्गत्यर्थादेश्च भूते य: क्तः स आधारे वा स्यात् । इदमेषां जग्धम्, तैर्जग्धम् ; इदं तेषां यातम्, तैर्यातम् ; इदमेषां शयितम्, तै: शयितम् ; इदं गवां पीतम्, गोभि: पीतम् ; इदं तेषां भुक्तम्, तैर्भुक्तम् ।।८।। क्त्वा-तुमम् भावे ।५।१।१३॥ एते धात्वर्थमात्रे स्युः । कृत्वा, कर्तुम्, कारं कारं याति ।।९।। . असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः ।५।१।१६॥ इत: सूत्रादारभ्य स्त्रियां क्ति: [५।३।९१] इत्यत: प्राग् योऽपवादस्तद्विषयेऽपवादेनासमानरूप औत्सर्गिक: प्रत्ययो वा स्यात् । अवश्यलाव्यम्, अवश्यलवितव्यम् । असरूप इति किम् ? घ्यणि यो न, कार्यम् । प्राक् क्तेरिति किम् ? कृतिः, चिकीर्षा ॥१०॥ ऋवर्ण-व्यञ्जनाद् घ्यण् ।५।१।१७॥ ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातोर्ध्यण् स्यात् । कार्यम्, पाक्यम् ।।११।। ___उवर्णादावश्यके ।५।१।१९॥ अवश्यम्भावे द्योत्ये धातोरुवर्णान्ताद् घ्यण् स्यात् । लाव्यम्, अवश्यपाव्यम् ||१२॥ आसु-यु-वपि-रपि-लपि-त्रपि-डिपि-दभि-चम्यानमः ।५।१॥२०॥ आपूर्वाभ्यां सु-नम्भ्यां यौत्यादेश्च घ्यण् स्यात्। आसाव्यम्, याव्यम्, वाप्यम्, राप्यम्, लाप्यम्, अपत्राप्यम्, डेप्यम्, दाभ्यम्, आचाम्यम्, आनाम्यम् ।।१३।। तव्या-ऽनीयौ ।५।२७॥ एतौ धातो: स्याताम् । कर्त्तव्यः, करणीयः ।।१४।। य एच्चाऽऽतः ।५।१॥२८॥ स्वरान्ताद् धातोर्य: स्यात्, आत एच्च । चेयम्, नेयम् ।।१५।। शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात् ।५।१२९॥ एभ्य: पवर्गान्ताच्च य: स्यात् । शक्यम्, तक्यम्, चत्यम्, यत्यम्, शस्यम्, सह्यम्, यज्यम्, भज्यम्, तप्यम्, गम्यम् ॥१६|| Page #195 -------------------------------------------------------------------------- ________________ ० शत स्वोपज्ञरहस्यवृत्तिविभूषितं ___यम-मद-गदोऽनुपसर्गात् ।५।१॥३०॥ एभ्योऽनुपसर्गेभ्यो य: स्यात् । यम्यम्, मद्यम्, गद्यम् । अनुपसर्गादिति किम् ? आयाम्यम् ।।१७।। चरेराङस्त्वगुरौ ।५।१॥३१॥ अनुपसर्गाचरेरापर्वात् तु अगुरौ य: स्यात् । चर्यम्, आचर्यो देशः । अगुराविति किम् ? आचार्य: ।।१८।। नाम्नो वदः क्यप् च ।५।१॥३५॥ अनुपसर्गान्नाम्न: पराद् वदे: क्यप्-यौ स्याताम् । ब्रह्मोद्यम् । नाम्न इति किम् ? वाद्यम् ।।१९।। खेय-मृषोद्ये ।५।१॥३८॥ इति तु निपातनात् ।।२०।। दृ-वृग्-स्तु-जुषेति-शासः ।५।११४०॥ एभ्यः क्यप् स्यात् । आदृत्यः, प्रावृत्यः, अवश्यस्तुत्यः, जुष्य:, इत्यः, शिष्यः ॥२१॥ ऋदुपान्त्यादकृपि-चुदृचः ।५।११४१॥ ऋदुपान्त्याद्धातो: कृपि-वृति-ऋचिवर्जात् क्यप् स्यात् । वृत्यम् । अकृपिदृच इति किम् ? कल्प्यम्, चर्त्यम्, अय॑म् ।।२२।। ते कृत्याः ।।१।४७॥ घ्यण-तव्या-ऽनीय-य-क्यपः कृत्या: स्युः ।।२३।। णक-तृचौ ।५।११४८॥ धातोरेतौ स्याताम् । पाचकः, पक्ता ॥२४।। अच् ।५।१४९॥ धातोरच् स्यात् । कर:, हरः ।।२५।। लिहादिभ्यः ।५।११५०॥ एभ्योऽच् स्यात् । लेहः, शेषः ॥२६।। नन्यादिभ्योऽनः ।५।११५२॥ Page #196 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १४१ एभ्यो नामगणदृष्टेभ्योऽन: स्यात् । नन्दनः, वासन:, सहनः, संक्रन्दनः, सर्वदमनः, नर्दनः ।।२७|| ग्रहादिभ्यो णिन् ।५।११५३॥ एभ्यो णिन् स्यात् । ग्राही, स्थायी ॥२८॥ नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः ।।११५४॥ नाम्युपान्त्येभ्यो धातुभ्यः, प्रचादिभ्यश्च कः स्यात् । विक्षिपः, प्रियः, किरः, गिरः, ज्ञः ॥२९॥ ___ उपसर्गादातो डोऽश्यः ।५।११५६॥ उपसर्गात् परात् श्यैङ्बर्जादाकारान्ताद् धातोर्ड: स्यात् । आह्वः । उपसर्गादिति किम् ? दायः । अश्य इति किम् ? अवश्यायः ॥३०॥ घ्रा-ध्मा-पा-ट्धे-दृशः शः ।५।११५८॥ एभ्य: श: स्यात् । जिघ्रः, उद्धमः, पिब:, उद्धयः, उत्पश्य: ।।३।। साहि-साति-वेद्युदेजि-धारि-पारि-चेतेरनुपसर्गात् ।५।१५९॥ एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः श: स्यात् । साहयः, सातयः, वेदयः, उदेजयः, धारयः, पारयः, चेतयः । अनुपसर्गादिति किम् ? प्रसाहयिता ॥३२।। लिम्प-विन्दः ।५।१।६०॥ आभ्यामनुपसर्गाभ्यां श: स्यात् । लिम्पः, विन्दः ।।३३।। वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः ।५।१६२॥ ज्वलादेादेरास्रोश्चानुपसर्गाण णो वा स्यात् । ज्वाल:, ज्वल: ; चाल:, चलः ; दावः, दव: ; नायः, नयः ; भाव:, भवः ; ग्राहो मकरादिः, ग्रहः सूर्यादिः ; आस्राव:, आस्रवः । अनुपसर्गादित्येव, प्रज्वलः ॥३४।। अवह-सा-संस्रोः ।५।११६३॥ अवपूर्वाभ्यां हृ-साभ्यां संपूर्वाच्च स्रोर्ण: स्यात् । अवहारः, अवसाय:, संस्राव: ||३५|| तन्-व्यधीण्-इवसातः ।५।१६४॥ एभ्य आदन्तेभ्यश्च धातुभ्यो ण: स्यात् । तान:, व्याधः, प्रत्यायः, श्वास:, Page #197 -------------------------------------------------------------------------- ________________ १४२ स्वोपज्ञरहस्यवृत्तिविभूषितं अवश्यायः ।।३६।। . नृत्-खन्-रञ्जः शिल्पिन्यकट् ।५।११६५॥ एभ्य: शिल्पिनि कर्त्तर्यकट् स्यात् । नर्तकी, खनकः, रजकः । शिल्पिनीति किम् ? नर्तिका ।।३७॥ गस्थकः ।५।१६६॥ ग: शिल्पिनि कर्तरि थक: स्यात् । गाथकः ।।३८।। टनण् ।५।११६७॥ ग: शिल्पिनि टनण् स्यात् । गायनी ॥३९।। हः काल-व्रीह्योः ।५।१।६८॥ हाको हाङो वा काल-व्रीह्योष्टनण् स्यात् । हायनो वर्षम्, हायना व्रीहयः, हाताऽन्यः ॥४०॥ -सृ-ल्वोऽकः साधौ ।५।११६९॥ एभ्य: साध्वर्थेभ्योऽक: स्यात् । प्रवकः, सरकः, लवकः । साधाविति किम् ? प्रावकः ॥४१॥ आशिष्यकन् ।५।१७०॥ आशिषि गम्यायां धातोरकन् स्यात् । जीवका । आशिषीति किम् ? जीविका ॥४२॥ __ तिक्कृतौ नाम्नि ।५।११७१॥ आशीविषये संज्ञायां गम्यायां धातोस्तिक् कृतश्च स्युः । शान्ति:, वीरभूः, वर्द्धमानः ॥४३॥ कर्मणोऽण् ।५।१७२॥ कर्मण: परात् धातोरण स्यात् । कुम्भकार: ॥४४।। शीलि-कामि-भक्ष्याचरीक्षि-क्षमो णः ।५।११७३॥ कर्मण: परेभ्य: एभ्यो ण: स्यात् । धर्मशीला, धर्मकामा, वायुभक्षा, कल्याणाचारा, सुखप्रतीक्षा, बहुक्षमा ।।४५।। गायोऽनुपसर्गादृक् ।५।१७४॥ Page #198 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । कर्मणः परादनुपसर्गाद् गायतेष्टक् स्यात् । वक्रगी । अनुपसर्गादिति किम् ? खरुसंगायः ||४६|| सुरा - सीधोः पिबः | ५ | १|७५ ॥ आभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक् स्यात् । सुरापी, सीधुपी ||४७|| आतो डोऽह्वा-वा-मः | ५ | १|७६ ॥ कर्मणः परादनुपसर्गाद् ह्वा-वा- मावर्जादादन्ताद् धातोर्डः स्यात् । गोदः । अह्वा-वा-म इति किम् ? स्वर्गह्वायः, तन्तुवायः, धान्यमायः ||४८|| समः ख्यः | ५ | १॥७७॥ कर्मणः परात् संपूर्वात् ख्यो ङः स्यात् । गोसङ्खयः ||४९|| दश्चाssङ: ।५।११७८ ॥ कर्मणः परादाङ्पूर्वाद् दागः ख्यश्च डः स्यात् । दायादः, स्त्र्याख्यः ||५०|| प्राज्ञश्च | ५ | ११७९ ॥ १४३ कर्मणः परात् प्रपूर्वाद् ज्ञो दारूपाच्च डः स्यात् । पथिप्रज्ञः, प्रपाप्रदः ||५१|| आशिषि हनः | ५ | ११८०॥ कर्मणः पराद् हन्तेराशिषि डः स्यात् । शत्रुहः || ५२|| क्लेशादिभ्योऽपात् ।५।११८१ ॥ क्लेशादिकर्मणः परादपाद् हन्तेर्डः स्यात् । क्लेशापहः, तमोऽपहः ||५३|| कुमार - शीर्षाण्णिन् ।५।१।८२ ॥ आभ्यां कर्मभ्यां पराद् हन्तेर्णिन् स्यात् । कुमारघाती, शीर्षघाती ॥५४॥ अचित्ते टक् ।५।१।८३॥ कर्मणः पराद् हन्तेरचित्तवति कर्त्तरि टक् स्यात् । वातघ्नं तैलम् । अचित्त इति किम् ? पापघातो यतिः ||५५ || ब्रह्मादिभ्यः | ५ | १|८५ ॥ एभ्यः कर्मभ्यः पराद् हन्तेष्टक् स्यात् । ब्रह्मघ्नः, गोघ्नः पापः । जायाघ्नी । पतिघ्नी कन्या । शक्तौ हस्तिघ्नः, बाहुघ्नः, कपाटघ्नः । नगरघ्नो गजान्यः ||५६ ॥ Page #199 -------------------------------------------------------------------------- ________________ १४४ स्वोपज्ञरहस्यवृत्तिविभूषितं कुक्ष्यात्मोदराद् भृगः खिः ।५।१।९०॥ एभ्यः कर्मभ्य: पराद् भृग: खि: स्यात् । कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः ॥५७|| अ.ऽच् ।५।१९१॥ कर्मण: परादर्हेरच् स्यात् । पूजार्हा साध्वी ॥५८॥ हृगो वयोऽनुद्यमे ।५।११९५॥ कर्मण: पराद् हगो वयस्यनुद्यमे च गम्येऽच् स्यात् । अंशहरो दायाद: । उद्यम: उत्क्षेपणमाकाशे धारणं वा, तदभावे मनोहरा माला । वयोऽनुद्यम इति किम् ? भारहारः ।।५९॥ आङः शीले ।५।१९६॥ कर्मण: परादापूर्वाद् हग: शीले गम्येऽच् स्यात् । पुष्पाहरः । शील इति किम् ? पुष्पाहारः ॥६०॥ दृति-नाथात् पशाविः ।५।११९७॥ __ आभ्यां कर्मभ्यां परात् हग: पशौ कर्तरि इ: स्यात् । दृतिहरि: श्वा , नाथहरिः सिंहः ॥६॥ शकृत्-स्तम्बाद् वत्स-व्रीहौ कृगः ।५।१।१००॥ आभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्स-व्रीह्योः कोरि: स्यात् । शकृत्करिर्वत्सः , स्तम्बकरिीहिः ॥६२॥ क्षेम-प्रिय-मद्र-भद्रात् खा-ऽण् ।५।१।१०५॥ एभ्यः कर्मभ्य: परात् कृगः खा-ऽणौ स्याताम् । क्षेमङ्करः ,क्षेमकार: ; प्रियङ्करः , प्रियकार: ; मद्रङ्करः , मद्रकार: ; भद्रङ्करः , भद्रकारः ।।६३|| मेघर्ति-भया-ऽभयात् खः ।५।१।१०६॥ १. “कर्मण: पराद् हरतेर्वयसि अनुद्यमे च गम्यमाने अच् भवति, प्राणिनां कालकृताऽवस्था वयः, उद्यम उत्क्षेपणम् आकाशस्थस्य वा धारणम्, तदभावोऽनुद्यमः, अस्थिहर: श्वशिशुः, कवचहर: क्षत्रियकुमारः, अंशहरो दायादः । अनुद्यमे मनोहर: प्रासादः, मनोहरा माला ।' इति प्राचीनायां तालपत्रोपरि लिखितायां श्री सिद्धहेमचन्द्रशब्दानुशासनबृहद्वृत्तौ शुद्ध: पाठ: । Page #200 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यः कर्मभ्यः परात् कृगः खः स्यात् । मेघङ्करः, ऋतिङ्करः, भयङ्करः, अभयङ्करः ||६४ || परिमाणार्थ - मित-नखात् पचः | ५ | १|१०९ ॥ प्रस्थादि-मित-नखेभ्यः कर्मभ्यः परात् पचेः खः स्यात् । [ प्रस्थम्पचः, मितम्पचः, नखम्पचः ||६५ || कूला भ्र- करीषात् कषः | ५ | १|११० ॥ - एभ्यः कर्मभ्यः कषेः खः स्यात् । ] कूलङ्कषा, अभ्रङ्कषा, करीषङ्कषा || ६६ ॥ सर्वात् सहश्च । ५।१।१११॥ सर्वात् कर्मणः परात् सहेः कषेश्च खः स्यात् । सर्वंसह, सर्वङ्कषः ||६७ || भृ-वृ-जि-तृ-तप-दमे नाम्नि | ५ | १|११२ || कर्मणः परेभ्य एभ्यः सहश्च संज्ञायां खः स्यात् । विश्वम्भरा भूः, पतिंवरा कन्या, शत्रुञ्जयोऽद्रिः, रथन्तरं साम, शत्रुन्तपो राजा, बलिन्दमः कृष्णः, शत्रुंसहो राजा । नाम्नीति किम् ? कुटुम्बभारः ||६८ || धारेर्धर्च | ५ | १|११३॥ १४५ कर्मणः पराद् धारेः संज्ञायां खः स्यात्, धारेश्च धर् | वसुन्धरा भूः ||६९|| मन्याण्णिन् ।५।१।११६॥ कर्मणः पराद् मन्यतेर्णिन् स्यात् । पण्डितमानी बन्धोः ॥ ७० ॥ कर्तुः खश् ।५।१।११७॥ प्रत्ययार्थात् कर्तुः कर्मणः पराद् मन्यतेः खश् स्यात् । पण्डितम्मन्यः । कर्तुरिति किम् ? पटुमानी चैत्रस्य ||७१ || एजेः | ५|१|११८ ॥ कर्मणः परादेजयतेः खश् स्यात् । अरिमेजयः ॥ ७२ ॥ नग्न-पलित- प्रिया-ऽन्ध-स्थूल- सुभगा - ssढ्य - तदन्ताच्च्व्यर्थेऽच्वेर्भुवः खिष्णु - खुकञ् ।५।१।१२८॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः पराद् भुवः विष्णु - खुकञौ स्याताम् । नग्नम्भविष्णुः, नग्नम्भावुकः ; पलितम्भविष्णुः, Page #201 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं " पलितम्भावुकः ; प्रियम्भविष्णुः प्रियम्भावुकः; अन्धम्भविष्णुः, अन्धम्भावुकः, स्थूलम्भविष्णुः, स्थूलम्भावुकः ; सुभगम्भविष्णुः सुभगम्भावुकः ; आढ्यम्भविष्णुः, आढ्यम्भावुकः ; तदन्त - सुनग्नम्भविष्णुः, सुनग्नम्भावुक इत्यादि । अच्वेरिति किम् ? आयीभविता || ७३ || कृगः खनट् करणे । ५।१।१२९॥ नग्नादिभ्योऽच्व्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः परात् कृगः करणे खनट् स्यात् । नग्नङ्करणं द्यूतम्, पलितङ्करणम्, प्रियङ्करणम्, अन्धङ्करणम्, स्थूलङ्करणम्, सुभगङ्करणम्, आढ्यङ्करणम्, सुनग्नङ्करणम् । च्व्यर्थ इत्येव, नग्नं करोति द्यूतेन ॥ ७४|| भावे चाss शिताद् भुवः खः | ५ | १|१३० ॥ १४६ आशितात् पराद् भुवो भाव- करणयोः खः स्यात् । आशितम्भवस्ते, आशितम्भव ओदनः ॥७५॥ नाम्नो गमः खड् - डौ , नाम्नः पराद् गमेः खड् ड - खाः स्युः, विहायसो विहश्च । तुरङ्गः, विहङ्गः, तुरगः, विहगः, सुतङ्गमो मुनि:, [ तुरङ्गम:, ] विहङ्गमः || ७६ || शमो नान्यः | ५ | १|१३४॥ च, विहायसस्तु विहः | ५|१|१३१|| शमो नाम्नः पराद् धातोः संज्ञायाम् अः स्यात् । शम्भवोऽर्हन् । नाम्नीति किम् ? शङ्करी दीक्षा ||७७|| पार्श्वादिभ्यः शीङः ।५।१।१३५॥ आधारार्थान्नाम्नः एभ्यो नामभ्यः परात् शीङ: अः स्यात् । पार्श्वशयः, दिग्धसहायः ॥ ७८|| ऊर्ध्वादिभ्यः कर्तुः |५|१|१३६॥ एभ्यः कर्तृवाचिभ्यः परात् शीङः अः स्यात् । ऊर्ध्वशयः, उत्तानशयः ॥ ७९|| आधारात् ।५।१।१३७॥ : परात् शीङः अः स्यात् । खशयः ||८०| चरेष्टः ।५।१।१३८।। आधारार्थात् परात् चरेष्टः स्यात् | कुरुचरी || ८१ ॥ स्था-पा- स्नात्रः कः | ५ | १|१४२॥ Page #202 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १४७ नाम्नः परेभ्य एभ्यः कः स्यात् । समस्थ:, कच्छपः, नदीष्णः, धर्मत्रम् ||८२।। दुहेर्छघः ।५।१।१४५॥ नाम्नः पराद् दुहेर्डध: स्यात् । कामदुघा ।।८३।। भजो विण् ।।१।१४६॥ नाम्न: पराद् भजेर्विण् स्यात् । अर्धभाक् ।।८४|| मन्-वन्-कनिप्-विच क्वचित् ।५।१।१४७॥ नाम्नः पराद् धातोरेते यथालक्ष्यं स्युः । मन्, इन्द्रशर्मा । वन्, विजावा । कनिए, सुधीवा । विच्, शुभंया: ।।८५।। विप् ।५।१।१४८॥ नाम्नः पराद् धातो: क्विप् यथालक्ष्यं स्यात् । उखास्रत् ।।८६।। त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टक्-सकौ च ।५।१।१५२॥ एभ्य उपमानेभ्यो व्याप्येभ्यः पराद् दृशेर्व्याप्य एव टक्-सकौ च विप् च स्युः । त्यादृशः, त्यादृक्षः, त्यादृक् ; अन्यादृशः, अन्यादृक्षः, अन्यादृक् ; सदृशी, सदृक्षा, सदृक् । व्याप्य इति किम् ? तेनेव दृश्यते ।।८७|| कर्तुर्णिन् ।५।१।१५३॥ कर्थादुपमानात् पराद् धातोर्णिन् स्यात् । उष्ट्रकोशी ॥८८|| ___अजातेः शीले ।५।१।१५४॥ अजात्यर्थाद् नाम्नः पराच्छीलार्थाद् धातोर्णिन् स्यात् । उष्णभोजी, प्रस्थायी । अजातेरिति किम् ? शालीन् भोक्ता । शील इति किम् ? उष्णभोजो मन्दः ।।८९|| साधौ ।५।११५५॥ धातो: साध्वर्थे णिन् स्यात् । साधुदायी ॥९०।। व्रता-ऽऽभीक्ष्ण्ये ।५।१११५७॥ अनयोर्गम्ययोर्नाम्नः पराद् धातोर्णिन् स्यात् । स्थण्डिलवर्ती, क्षीरपायिण उशीनराः ।।९।। Page #203 -------------------------------------------------------------------------- ________________ १४८ स्वोपज्ञलघुवृत्तिविभूषितं ___ करणाद् यजो भूते ।५।१।१५८॥ करणार्थाद् नाम्न: पराद् भूतार्थाद् यजेर्णिन् स्यात् । अग्निष्टोमयाजी ।।९२।। निन्ये व्याप्यादिन् विक्रियः ।५।१।१५९॥ व्याप्याद् नाम्नः परात् भूतार्थाद् विक्रिय: कुत्स्ये कर्तरि इन् स्यात् । सोमविक्रयी। निन्द्य इति किम् ? धान्यविक्रायः ॥९३।। दृशः कनिप् ।५।१।१६६॥ व्याप्यात् पराद् भूतार्थाद् दृशेः क्वनिप् स्यात् । बहुदृश्वा ।।९४।। सह-राजभ्यां कृग्-युधेः ।५।१।१६७॥ आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगो युधेश्च क्वनिप्स्यात्। सहकृत्वा, सहयुध्वा, राजकृत्वा, राजयुध्वा ।।९५।। ___ अनोर्जनेर्डः ।५।१।१६८॥ कर्मण: पराद् [अनुपूर्वात् भूतार्थाद् जनेर्डः स्यात् । पुमनुजः ॥९६।। सप्तम्याः ।५।१।१६९॥ सप्तम्यन्तात् पराद् भूतार्थाज्जनेर्ड: स्यात् । मन्दुरजः ।।९७|| अजातेः पञ्चम्याः ।५।१।१७०॥ पञ्चम्यन्तादजात्यर्थात् पराद् भूतार्थाद् जनेर्ड: स्यात् । बुद्धिजः । अजातेरिति किम् ? गजात् जातः ।।९८|| क्वचित् ।।१।१७१॥ उक्तादन्यत्रापि यथालक्ष्यं डः स्यात् । किञ्जः, अनुजः, स्त्रीजम्, ब्रह्मज्य:, वराहः, आखा ||९९|| सु-यजोवनिप् ।५।१।१७२॥ आभ्यां भूतार्थाभ्यां वनिप् स्यात् । सुत्वानौ, यज्वा ॥१०॥ जृषोऽन्तः ।५।१११७३॥ जृषेर्भूतार्थाद् अन्तृः स्यात् । जरती ॥१०१।। क्त-क्तवन्तू ।५।१११७४॥ भूतार्थाद् धातोरेतौ स्याताम् । कृतः, कृतवान् ।।१०२।। पञ्चमस्य प्रथमः। Page #204 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १४९ [पञ्चमाध्याये द्वितीय: पाद:] श्रु-सद-वस्भ्यः परोक्षा वा ।५।२।१॥ एभ्यो भूतार्थेभ्य: परोक्षा वा स्यात् । उपशुश्राव, उपससाद, अनूवास । पक्षे उपाश्रौषीत्, उपाशृणोत् ; उपासदत्, उपासीदत् ; अन्ववात्सीत्, अन्ववसत् ॥१॥ तत्र क्वंसु-कानौ तद्वत् ।५।२॥२॥ परोक्षामात्रविषये धातो: परौ क्वंसु-कानौ स्याताम्, तौ च परोक्षेव । शुश्रुवान्, सेदिवान्, ऊषिवान्, पेचिवान्, पेचान: ।।२।। वेयिवदनाश्वदनूचानम् ।५।२॥३॥ .. एते भूतेऽर्थे क्वंसु-कानान्ता: कर्तरि वा निपात्यन्ते । समीयिवान्, अनाश्वान्, अनूचानः । पक्षे अगात्, उपैत्, उपेयाय, नाशीत्, नाश्नात्, नाऽऽश, अन्ववोचत्, अन्ववक्, अन्वब्रवीत्, अनूवाच ।।३।। अद्यतनी ।५।२॥४॥ भूतार्थाद्धातोरद्यतनी स्यात् । अकार्षीत् । शेषाद् विशेषाविवक्षायां व्यामिश्रणे चेयमेव । रामो वनमगमत्, अद्य ह्यो वाऽभुक्ष्महि ॥४॥ रात्रौ वसोऽन्त्ययामाऽस्वप्तर्यद्य ।५।२।६॥ रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी स्यात्, स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्त्याऽस्वप्तरि कर्तरि स्यात्, अद्यतनेनैवान्त्ययामेनावच्छिन्ने अद्यतने चेत् प्रयोगोऽस्ति नाद्यतनान्तरे । अमुत्रावात्सम् । रात्र्यन्त्ययामे तु मुहूर्तमपि स्वापे अमुत्रावसमिति ।।५।। अनद्यतने ह्यस्तनी ।५।२।७॥ आ न्याय्याद् उत्थानादा न्याय्याच्च संवेशनाद्, अहरुभयत: सार्द्धरात्रं वाऽद्यतन:, तस्मिन्नसति भूतार्थाद् धातोस्तिनी स्यात् । अकरोत् ।।६।। __ कृतास्मरणा-ऽतिनिह्नवे परोक्षा ।५।२।११॥ कृतस्यापि चित्तव्याक्षेपादिनाऽस्मरणेऽत्यन्तनिह्नवे वा गम्ये भूतानद्यतनार्थाद् धातो: परोक्षा स्यात् । सुप्तोऽहं किल विललाप, नाऽहं कलिङ्गान् जगाम ॥७॥ परोक्षे ।५।२।१२॥ Page #205 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं भूतानद्यतने परोक्षार्थाद् धातोः परोक्षा स्यात् । धर्मं दिदेश तीर्थकरः ॥८॥ वाऽद्यतनी पुराऽऽदौ ।५।२।१५॥ भूतानद्यतनेऽर्थे वर्तमानाद्धातो: पुरादावुपपदे अद्यतनी वा स्यात्। अवात्सुरिह पुरा छात्रा:, पक्षे अवसन्, ऊषुर्वा ; तद(दाऽ)भाषिष्ट राघव:, पक्षे अभाषत, बभाषे वा ।।९।। स्मे च वर्तमाना ।५।२।१६॥ भूतानद्यतनेऽर्थे वर्तमानाद् धातोः स्मे पुरादौ चोपपदे वर्तमाना स्यात् । पृच्छति स्म पुरोधसम्, वसन्तीह पुरा छात्राः, अथाऽऽह वर्णी ॥१०॥ सति ।५।२।१९॥ वर्त्तमानार्थाद् धातोर्वर्त्तमाना स्यात् । अस्ति, कूरं पचति, मांसं न भक्षयति, इहाधीमहे, तिष्ठन्ति पर्वताः ॥११॥ शन्त्रानशावेष्यति तु सस्यौ ।५।२।२०॥ सदर्थाद् धातो: शन्त्रानशौ स्याताम्, भविष्यन्तीविषये त्वर्थे स्ययुक्तौ । यान्, शयान:, यास्यन्, शयिष्यमाण: ।।१२।। वा वेत्तेः कंसुः ।५।२।२२॥ सदर्थाद् वेत्तेः कंसुर्वा स्यात् । तत्त्वं विद्वान्, विदन् ।।१३।। पूङ-यजः शानः ।५।२।२३। आभ्यां सदाभ्यां पर: शान: स्यात् । पवमानः, यजमानः ।।१४।। वयः-शक्ति-शीले ।५।२।२४॥ एषु गम्येषु सदर्थाद् धातोः शान: स्यात् । स्त्रियं गच्छमानाः, समश्नाना:, परान् निन्दमाना: ।।१५।। धारीङोऽकृच्छ्रेऽन्तृश् ।५।२।२५॥ सुखसाध्ये सत्यर्थे वर्तमानाद् धारेरिङश्च परोऽन्तृश् स्यात् । धारयन् आचाराङ्गम्, अधीयन् द्रुमपुष्पीयम् ।।१६।। तृन् शील-धर्म-साधुषु ।५।२।२७॥ शीलादिषु सदर्थाद् धातोस्तृन् स्यात् । कर्त्ता कटम्, वधूमूढां मुण्डयितार: Page #206 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् श्राविष्ठायना:, गन्ता खेल: ॥१७॥ भ्राज्यलढग्-निराकृग्-भू-सहि-रुचि-वृति-वृधि-चरि-प्रजना-ऽपत्रप इष्णुः ।५।२।२८॥ एभ्य: शीलादिसदर्थेभ्य इष्णु: स्यात्। भ्राजिष्णुः, अलङ्करिष्णु:, निराकरिष्णु:, भविष्णु:, सहिष्णु:, रोचिष्णुः, वर्तिष्णु:, वर्द्धिष्णु:, चरिष्णु:, प्रजनिष्णु:, [अ]पत्रपिष्णुः ॥१८|| सन्-भिक्षा-ऽऽशंसेरुः ।५।२॥३३॥ शीलादिसदर्थात् सन्नन्ताद् भिक्षा-ऽऽशंसिभ्यां च उ: स्यात् । लिप्सुः, भिक्षुः, आशंसुः ॥१९॥ शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः ।५।२॥३७॥ एभ्य: शीलादिसदर्थेभ्य आलुः स्यात् । शयालुः, श्रद्धालुः, निद्रालुः, तन्द्रालुः, दयालुः, पतयालुः, गृहयालुः, स्पृहयालुः ।।२०।। ङौ सासहि-वावहि-चाचलि-पापति ।५।२।३८॥ . शीलादिसदर्थानां सहि-वहि-चलि-पतां यङन्तानां डौ सति यथासङ्ख्यमेते निपात्यन्ते । सासहिः, वावहिः, चाचलिः, पापतिः । शेषात् सस्रि: चक्रि: दनि: जज्ञि: नेमिः ।।२१।। श-कम-गम-हन-वृष-भू-स्थ उकण् ।५।२।४०॥ शीलादिसदर्थेभ्य एभ्य उकण् स्यात्। शारुकः, कामुकः, [गामुकः,] घातुकः, वर्षक:, भावुकः, स्थायुकः ॥२२|| ___ लष-पत-पदः ।५।२।४१॥ शीलादिसदर्थेभ्य एभ्य उकण् स्यात् । अभिलाषुकः, प्रपातुकः, उपपादुक: ॥२३॥ भूषा-क्रोधार्थ-जु-सृ-गृधि-ज्वल-शुचश्चाऽनः ।५।२।४२॥ भूषार्थेभ्य: क्रोधार्थेभ्यो ज्वादेर्लषादेश्च शीलादिसदर्थेभ्योऽन: स्यात् । भूषण:, क्रोधनः, जवनः, सरण:, गर्द्धनः, ज्वलनः, शोचनः, अभिलषणः, पतनः, अर्थस्य पदनः ॥२४॥ चाल-शब्दार्थादकर्मकात् ।५।२।४३॥ Page #207 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं चालार्थात् शब्दार्थाच्च धातोः शीलादिसदर्थादकर्मकाद् अनः स्यात् । चलनः, वरणः । अकर्मकादिति किम् ? पठिता विद्याम् ||२५|| इ- ङितो व्यञ्जनाद्यन्तात् |५|२|४४॥ व्यञ्जनमादिरन्तश्च यस्य तस्मादिदितो ङितश्च धातोः शीलादिसदर्थाद् अनः स्यात् । स्पर्द्धनः, वर्त्तनः । व्यञ्जनाद्यन्तादिति किम् ? एधिता, शयिता । अकर्मकादित्येव, वसिता वस्त्रम् ||२६|| न णिङ् - - सूद - दीप- दीक्षः | ५|२|४५ ॥ णिङन्ताद् यन्तात् सूदादिभ्यश्च शीलादिसदर्थेभ्योऽनो न स्यात् । भावयिता, क्ष्मायिता, सूदिता, दीपिता, दीक्षिता ||२७|| द्रम-क्रम ङः | ५|२|४६॥ शीलादिसदर्था[भ्यां] यङन्ताभ्यामाभ्याम् अनः स्यात् । दन्द्रमणः, १५२ ॥२८॥ यजि-जपि दंशि-वदादूकः |५|२|४७॥ एभ्यो यङन्तेभ्यः शीलादिसदर्थेभ्य ऊकः स्यात् । यायजूकः, जञ्जपूकः, दन्दशूकः, वावदूकः ||२९|| जागुः |५|२|४८ | शीलादिसदर्थाद् जागुरूकः स्यात् । जागरूकः ||३०|| शमष्टकाद् घिनण् ||५|२|४९॥ शीलादिसदर्थेभ्यः शमादिभ्योऽष्टभ्यो घिनण् स्यात् । शमी, दमी, तमी, श्रमी, भ्रमी, क्षमी, मादी, क्लमी ||३१|| शेषाद् युज- भुज-भज-त्यज-रञ्ज - द्विष-दुष- द्रुह- दुहाभ्याहनः | ५|२|५० ॥ आङः क्रीड - मुषः ||५।२।५१॥ प्राच्च यम- यसः | ५|२|५२ || चङ्क्रमणः मथ-लपः ।५।२।५३॥ वेश्व द्रोः | ५ | २|५४ ॥ वि-परि-प्रात् सर्त्तेः ।५।२।५५ ॥ Page #208 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् समः पृचैप्-ज्वरे: ।५।२।५६॥ सं-वे: सृजः | ५|२|५७॥ सं-परि - व्यनु- प्राद् वद: ।५।२।५८॥ वेर्विच - कत्थ-स्रम्भ- कष- कस - लस - हनः ।५।२१५९ ॥ व्यपा- भेर्लषः | ५|२|६०॥ सम्-प्राद् वसात् ॥५|२|६१॥ समत्यपाऽभि-व्यभेश्वरः | ५|२|६२|| समनु-व्यवाद् रुधः |५|२|६३॥ वेर्दहः |५|२|६४॥ विपूर्वात् शीलादिसदर्थाद् दहेर्धिन‍ स्यात् । विदाही || ३२- ४६ ॥ परेर्देवि-मुहश्च ।५।२।६५॥ परिपूर्वाभ्यां शीलादिसदर्था [भ्या] माभ्यां दहश्च घिनण् स्यात् । परिदेवी, परिमोही, परिदाही ||४७|| क्षिप - रटः | ५|२|६६॥ परिपूर्वाभ्यामाभ्यां घिनण् स्यात् । परिक्षेपी, परिराटी ||४८|| वादेश्व णकः | ५|२|६७॥ १५३ परिपूर्वात् शीलादिसदर्थाद्वातो: (द्वादेः) क्षिप रड्भ्यां च स्यात् । परिवादकः, परिक्षेपकः, परिराटकः || ४९|| स्म्यजस-हिंस-दीप-कम्प - कम - नमो रः | ५|२|७९॥ एभ्यः शीलादिसदर्थेभ्यो रः स्यात् । स्मेरम्, अजस्रम्, हिंस्र:, दीप्र:, कम्प्रः, कम्रः, नम्रः ||५०|| तृषि - धृषि - स्वपो नजिङ् ।५।२।८०॥ एभ्यः शीलादिसदर्थेभ्यो नजिङ् स्यात् । तृष्णक्, धृष्णक्, स्वप्नजौ ॥५१॥ स्थेश -भास - पिस - कसो वरः | ५ | २|८१ ॥ एभ्यः शीलादिसदर्थेभ्यो वरः स्यात् । स्थावर:, ईश्वर:, भास्वरः, पेस्वरः, विकस्वरः ||५२|| Page #209 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिविभूषितं शं-सं-स्वयं-वि-प्राद् भुवो डुः ।५।२।८४॥ एभ्यः पराद् भुव: सदर्थाद् डुः स्यात् । शम्भुः, सम्भुः, स्वयम्भुवः (म्भुः), विभुः, प्रभुः ॥५३॥ पुव इत्रो दैवते ।५।२।८५॥ सदर्थात् पुवो दैवते कर्त्तरि इत्र: स्यात् । पवित्रोऽर्हन् ॥५४।। ऋषि-नाम्नोः करणे ।।२।८६॥ ऋषि-संज्ञयो: सदर्थात् पुव: करणे इत्र: स्यात् । पवित्रोऽयमृषिः, दर्भ: पवित्र: ।।५५|| लू-धू-सू-खन-चर-सहा-ऽर्तेः ।५।२।८७॥ एभ्यः सदर्थेभ्य: करणे इत्र: स्यात् । लवित्रम्, धुवित्रम्, सवित्रम्, खनित्रम्, चरित्रम्, सहित्रम्, अरित्रम् ।।५६।। नी-दाव्-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट् ।५।२।८८॥ एभ्य: सदर्थेभ्य: करणे त्रट् स्यात् । नेत्रम्, दात्रम्, शस्त्रम्, योत्रम्, योक्त्रम्, स्तोत्रम्, तोत्रम्, सेत्रम्, सेक्त्रम्, मेढ़म्, पत्त्रम्, पात्री, नद्री ।।५७|| ज्ञानेच्छा-ऽर्चार्थ-जीच्छील्यादिभ्यः क्तः ।५।२।९२॥ ज्ञानेच्छा-ऽर्चार्थेभ्यो जीद्भव: शीलादिभ्यश्च सदर्थेभ्य: क्तः स्यात् । राज्ञां ज्ञात:, राज्ञामिष्टः, राज्ञां पूजितः, मिन्नः, शीलितः, रक्षितः ।।५८।। उणादयः ।५।२।९३॥ सदर्थाद् धातोरुणादयो बहुलं स्यु: । कारु:, ईड: ।।५९।। पञ्चमस्य द्वितीयः ।। Page #210 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १५५ [पञ्चमाध्याये तृतीय: पाद:] वर्त्यति गम्यादिः ।५।३।१॥ गम्यादयो भविष्यत्यर्थे इन्नाद्यन्ता: साधवः स्युः । गमी ग्रामम्, आगामी ||१|| भविष्यन्ती।५॥३॥४॥ वर्त्यदर्थाद् धातोर्भविष्यन्ती स्यात् । भोक्ष्यते ।।२।। अनद्यतने श्वस्तनी।५।३।५॥ नास्त्यद्यतनो यत्र तस्मिन् वय॑त्यर्थे वर्तमानाद् धातोः श्वस्तनी स्यात् । अनद्यतन इति किम् ? अद्य श्वो वा गमिष्यति ।।३।। पुरा-यावतोर्वर्त्तमाना ।५।३॥७॥ अनयोरुपपदयोर्वर्त्यदर्थाद् धातोर्वर्त्तमाना स्यात् । पुरा भुङ्क्ते, यावद् भुङ्क्ते ||४|| +कदा-कोर्नवा ।५।३॥८॥ अनयोरुपपदयोर्वर्ण्यदर्थाद्धातोर्वर्त्तमाना वा स्यात् । कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता ; कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्ता ।।५।। किंवृत्ते लिप्सायाम् ।५।३।९॥ विभक्त्यन्तस्य डतर-डतमान्तस्य च किमो वृत्तं किंवृत्तम्, तस्मिन्नुपपदे प्रष्टुर्लिप्सायां गम्यायां वर्त्यदर्थाद् धातोर्वर्त्तमाना वा स्यात् । को भवतां भिक्षां ददाति, दास्यति, दाता वा ? एवं कतरः कतम: । किंवृत्त इति किम् ? भिक्षां दास्यति । लिप्सायामिति किम् ? कः पुरं यास्यति ? ।।६।। लिप्स्यसिद्धौ ।५।३॥१०॥ लिप्स्यमानाद् भक्तादेः सिद्धौ फलावाप्तौ गम्यायां वर्त्यदर्थाद् धातोर्वर्त्तमाना वा स्यात् । यो भिक्षां ददाति, दास्यति, दाता वा, स स्वर्गलोकं याति, यास्यति, याता वा ||७|| पञ्चम्यर्थहेतौ ।५॥३॥११॥ पञ्चम्यर्थः प्रैषादिः, तस्य हेतुरुपाध्यायागमनादिः, तस्मिन्नर्थे वय॑ति वर्त्तमानाद् धातोर्वर्तमाना वा स्यात् । उपाध्यायश्चेद् आगच्छति, आगमिष्यति, आगन्ता Page #211 -------------------------------------------------------------------------- ________________ १५६ स्वोपज्ञलघुवृत्तिविभूषितं वा, अथ त्वं सूत्रमधीष्व ।।८।। सप्तमी चोर्ध्वमौहूर्त्तिके ।५।३।१२॥ ऊर्ध्वं मुहूर्ताद् भव ऊर्ध्वमौहूर्तिकः, तस्मिन् पञ्चम्यर्थहेतौ वय॑त्यर्थे वर्त्तमानाद् धातो: सप्तमी वर्तमाना च वा स्यात्। ऊर्ध्वं मुहूर्तादुपाध्यायश्चेदागच्छेत्, आगच्छति, आगमिष्यति, आगन्ता वा, अथ त्वं तर्कमधीष्व ।।९।। क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती ।५।३॥१३॥ यस्माद्धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्यदर्थाद् धातोस्तुमादयः स्युः । कर्तुम्, कारकः, करिष्यामीति वा याति । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटाः । क्रियार्थायामिति किम् ? धावतस्ते पतिष्यति वासः ॥१०॥ कर्मणोऽण् ।५।३।१४॥ क्रियायां क्रियार्थायामुपपदे कर्मण: पराद् वर्त्यदर्थाद् धातोरण स्यात् । कुम्भकारो याति ॥११॥ भाववचनाः ।५।३॥१५॥ भावववना घञ्-क्त्यादयः, ते क्रियायां क्रियायामुपपदे वर्त्यदर्थाद् धातो: स्युः । पाकाय, पक्तये, पचनाय वा याति ।।१२।। पद-रुज-विश-स्पृशो घञ् ॥५॥३॥१६॥ एभ्यो घञ् स्यात् । पाद:, रोगः, वेश:, स्पर्शः ॥१३।। सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।५॥३॥१७॥ सत्तैरेषु कर्तृषु घञ् स्यात् । सार: स्थिरः, अतीसारो व्याधि:++, सारो बलम्, विसारो मत्स्यः ।।१४।। भावा-ऽकोंः ।५।३॥१८॥ भावे कर्तृवर्जे च कारके धातोर्घञ् स्यात् । पाकः, प्राकार:, दायो दत्त: ॥१५॥ इटोऽपादाने तु टिद् वा ।५॥३॥१९॥ इङो भावा-ऽको स्यात् । स चापादाने वा टित् । अध्याय:, उपाध्यायी, उपाध्याया॥१६॥ Page #212 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् _१५७ रोरुपसर्गात् ।।३।२२॥ उपसर्गपूर्वाद् रौतेर्भावा-ऽकोंर्घञ् स्यात् । संरावः ||१७|| भू-यदोऽल् ।५।३।२३॥ एभ्य: उपसर्गपूर्वेभ्यो भावा- कोरल् स्यात् । प्रभव:, संश्रयः, विघसः । उपसर्गादित्येव, भावः, श्रायः, घासः ।।१८।। न्यादो नवा ।५।३॥२४॥ निपूर्वाददेरलि घस्लभावोऽतो दीर्घश्व वा स्यात् । न्याद:, निघसः ॥१९।। __ नेर्नद-गद-पठ-स्वन-कणः ।५।३॥२६॥ नेरुपसर्गात् परेभ्य एभ्यो भावा-ऽकोरल् वा स्यात् । निनदः, निनादः ; निगदः, निगादः ; निस्वनः, निस्वानः ; निक्कण:, निक्काण: ।२०॥ युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः ।५।३।२८॥ इवर्णोवर्णान्तेभ्यो वादेरृदन्तेभ्यो ग्रहेश्च भावा-ऽकोरल् स्यात् । चयः, क्रय:, रव:, लव:, वरः, आदर:, वशः, रणः, गमः, करः, ग्रहः ।।२१।। समुदोऽजः पशौ ।५।३॥३०॥ आभ्यां परादज: पशुविषयार्थवृत्तेर्भावा-ऽकोरल् स्यात् । समज: उदज: पशूनाम् । पशाविति किम् ? समाज: उदाजो नृणाम् ।।२२।। स्थादिभ्यः[कः] ।५।३।८२॥ एभ्यो भावा-ऽकों: क: स्यात् । आखूत्थो वर्त्तते, प्रस्थः, प्रपा ।।२३।। ट्वितोऽथुः ।५।३।८३॥ ट्वितो धातोर्भावा-ऽकोरथुः स्यात् । वेपथुः ॥२४॥ ड्वितस्त्रिमा तत्कृतम् ।५।३।८४॥ ड्वितो धातोर्भावा-ऽकोंस्त्रिमक् स्यात्, तेन धात्वर्थेन कृतमित्यर्थे । पत्रिमम् ॥२५॥ यजि-स्वपि-रक्षि-यति-प्रच्छो नः ।५।३।८५॥ एभ्यो भावा-ऽकोर्न: स्यात् । यज्ञ:, स्वप्न:, रक्ष्णः, यत्न:, प्रश्न: ।।२६।। विच्छो नङ् ।५।३।८६॥ Page #213 -------------------------------------------------------------------------- ________________ १५८ स्वोपज्ञलघुवृत्तिविभूषितं विच्छेर्भावा-ऽकोंर्नङ् स्यात् । विश्नः ।।२७|| उपसर्गाद् दः किः ।५।३।८७। उपसर्गपूर्वाद् दासंज्ञाद् भावा-ऽकों: कि: स्यात् । आदिः, निधिः ॥२८|| व्याप्यादाधारे ।५।३।८८॥ व्याप्यात् पराद् दासंज्ञादाधारे कि: स्यात् । जलधिः ॥२९।। अन्तर्द्धिः ।५।३।८९॥ इति शेषात् ॥३०॥ अभिव्याप्तौ भावेऽन-जिन् ।५।३।९०॥ अभिव्याप्तौ गम्यायां धातोर्भावेऽन-जिनौ स्याताम् । संरविणम्, सांराविणम् । अभिव्याप्ताविति किम् ? संराव: ॥३१|| स्त्रियां क्तिः ।५।३।९१॥ धातोर्भावा-ऽकों: स्त्रियां क्ति: स्यात् । कृतिः । स्त्रियामिति किम् ? कार: ॥३२॥ गा-पा-पचो भावे ।।३।९५॥ +एभ्यो भावे स्त्रियां क्ति: स्यात् । सङ्गीतिः, प्रपीतिः, पक्तिः ॥३३॥ स्थो वा ।५।३।९६॥ स्थो भावे स्त्रियां क्तिर्वा स्यात् । प्रस्थितिः, आस्था ॥३४|| आस्यटि-व्रज्-यजः क्यप् ।५।३।९७॥ एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्या, अट्या, व्रज्या, इज्या ॥३५॥ भृगो नाम्नि ।५।३।९८॥ भृगो भावे स्त्रियां संज्ञायां क्यप् स्यात् । भृत्या । नाम्नीति किम् ? भृति: ॥३६॥ कृगः श च वा ।५।३।१००॥ कृगो भावा-ऽकों: स्त्रियां शो वा स्यात्, क्यप् च । क्रिया, कृत्या, कृतिः ||३७|| Page #214 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १५९ परेः सृ-चरेर्यः ।५।३।१०२॥ परिपूर्वाभ्यामाभ्यां भावा-ऽकों: स्त्रियां य: स्यात् । परिसर्या, परिचर्या ॥३८|| वाऽटाट्यात् ।५।३।१०३॥ अटेर्यङन्तात् स्त्रियां भावा-ऽकर्बोर्यो वा स्यात् । अटाटया, अटाटा ।।३९।। - जागुरश्च ।५।३।१०४॥ जागु: स्त्रियां भावा-ऽकों: अ: यश्च स्यात् । जागरा, जागर्या ।।४०॥ शंसि-प्रत्ययात् ।५।३।१०५॥ शंसे: प्रत्ययान्ताच्च भावा-ऽकों: स्त्रियाम: स्यात् । प्रशंसा, गोपाया ॥४१॥ क्तेटो गुरोर्व्यञ्जनात् ।५।३।१०६॥ क्तस्येट् यस्मात् ततो गुरुमतो व्यञ्जनान्ताद् धातोर्भावा-ऽकोर: स्यात् । ईहा । क्तेट इति किम् ? स्रस्ति: । गुरोरिति किम् ? स्फूर्तिः । व्यञ्जनादिति किम् ? संशीतिः ॥४२।। षितोऽङ् ।५।३।१०७॥ षितो धातोर्भावा-ऽकों: स्त्रियाम् अङ् स्यात् । पचा ॥४३॥ भिदादयः ।५।३।१०८॥ एते भावा-ऽकों: स्त्रियामङन्ता यथालक्ष्यं निपात्यन्ते । भिदा, छिदा॥४४॥ भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्पृहि-तोलि-दोलिभ्यः ।५।३।१०९॥ __ एभ्यो ण्यन्तेभ्यः स्त्रियां भावा-ऽकोरङ् स्यात् । भीषा, भूषा, चिन्ता, पूजा, कथा, कुम्बा, चर्चा, स्पृहा, तोला, दोला ॥४५।। उपसर्गादातः ।५।३।११०॥ उपसर्गपूर्वाद् आदन्तात् स्त्रियां भावा-ऽकोरङ् स्यात् । उपदा । उपधा। उपसर्गादिति किम् ? दत्तिः ॥४६॥ णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः ।५।३।१११॥ ण्यन्ताद् वेत्त्यादिभ्यश्च स्त्रियां भावा-ऽकोरन: स्यात् । कारणा, वेदना, आसना, श्रन्थना, घट्टना++, वन्दना ॥४७॥ शेषात् Page #215 -------------------------------------------------------------------------- ________________ १६० स्वोपज्ञरहस्यवृत्तिविभूषितं इषोऽनिच्छायाम् ।५।३।११२॥ पर्यधेर्वा ।५।३।११३॥ इति । क्रुत्संपदादिभ्यः विप् ।५।३।११४॥ क्रुधादिभ्योऽनुपसर्गेभ्यः, पदादिभ्यश्च समादिपूर्वेभ्य: स्त्रियां भावा-ऽकों: क्विप् स्यात् । क्रुत्, युत् ; संपत्, विपत् ॥४८-५०॥ व्यतिहारेऽनीहादिभ्यो ञः ।५।३।११६॥ व्यतीहारविषयेभ्य ईहादिवर्जधातुभ्यः स्त्रियां ञः स्यात्, बाहुलकाद् भावे । व्यावक्रोशी । अनीहादिभ्य इति किम् ? व्यतीहा, व्यतीक्षा ॥५१।। नञोऽनिः शापे ।५।३।११७॥ नञः पराद्धातो: शापे गम्ये भावा-ऽकों: स्त्रियाम् अनि: स्यात्। [अजननिस्ते भूयात् । शाप इति किम् ? अकृति: पटस्य ।।५२।। ग्ला-हा-ज्यः ।५।३।११८॥ एभ्य: स्त्रियां भावा-ऽकोरनि: स्यात् ।] ग्लानि:, हानि:, ज्यानिः ।।५३।। . प्रश्ना-ऽऽख्याने वेञ् ।५।३।११९॥ प्रश्ने आख्याने च गम्ये स्त्रियां भावा-ऽकोर्धातोरिञ् वा स्यात् । कां कारि कारिकां क्रियां कृत्यां कृतिं वा अकार्षीः ? सर्वां कारिं कारिकां क्रियां कृत्यां कृति वा अकार्षम् ॥५४॥ पर्यायाऽर्हर्णोत्पत्तौ च णकः ।५।३।१२०॥ एष्वर्थेषु प्रश्ना-ऽऽख्यानयोश्च गम्ययोः स्त्रियां भावा-ऽकोर्धातोर्णक: स्यात् । भवत आसिका, अर्हसि त्वमिक्षुभक्षिकाम्, इक्षुभक्षिकां मे धारयसि, इक्षुभक्षिका उदपादि, कां कारिकामकार्षीः ? सर्वां कारिकामकार्षम् ।।५५।। नाम्नि पुंसि च ।५।३।१२१॥ धातो: परो भावा-ऽकों: स्त्रियां संज्ञायां णक: स्यात्, यथालक्ष्यं पुंसि च । प्रच्छर्दिका, शालंभर्जिका, आरोचकः ॥५६।। भावे ।५।३।१२२॥ धात्वर्थनिर्देशे स्त्रियां धातोर्णक: स्यात् । शायिका ।।५७|| Page #216 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्लीबे क्तः । ५।३।१२३॥ नपुंसके भावे धातोः क्तः स्यात् । हसितं तव । क्लीबे इति किम् ? हास: ॥५८॥ अनट् |५|३|१२४॥ क्लीबे भावेऽर्थे धातोरनट् स्यात् | गमनम् ||५९|| रम्यादिभ्यः कर्त्तरि ।५।३।१२६॥ एभ्यः कर्त्तरि अनट् स्यात् । रमणी, कमनी ॥ ६०॥ कारणम् ।५।३।१२७॥ इति शेषात् । करणा - ssधारे ||३|१२९॥ अनयोरर्थयोर्धातोरनट् स्याद् । एषणी, सक्तुधानी ।।६१-६२ ।। पुन्नाम्नि घः | ५|३ | १३०॥ पुंसः संज्ञायां गम्यायां धातोः करणा-ऽऽधारयोर्घः स्यात् । दन्तच्छदः, आकरः । पुमिति [ किम् ? ] विचयनी । नाम्नीति किम् ? प्रहरणो दण्डः । शेषात् गोचरः, संचरः, वहः, व्रजः, व्यजः, खलः, आपणः, निगमः, बकः, भगः, कषः, आकषः ||६३|| व्यञ्जनाद् घञ् ।५।३।१३२॥ व्यञ्जनान्ताद् धातोः पुन्नाम्नि करणा-ssधारे घञ् स्यात् । वेदः ||६४|| अवात् तृ-स्तृभ्याम् |५|३|१३३॥ १६१ आभ्यामवपूर्वाभ्यां करणाssधारयोः पुन्नाम्नि घञ् स्यात् । अवतारः, अवस्तारः ||६५ || शेषात् न्यायः, आवायः, अध्यायः, उद्यावः, संहारः, अवहारः, आधारः, दाराः, जारः || दुः-स्वीषतः कृच्छ्रा-ऽकृच्छ्रार्थे खलू |५|३|१३९॥ कृच्छ्रवृत्तेर्दुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषद्भयां च पराद् धातोः खल् स्यात्। दुःशयम्, दुष्करः ; सुशयम्, सुकरः ; ईषच्छयम्, ईषत्करः । कृच्छाकृच्छ्रार्थ Page #217 -------------------------------------------------------------------------- ________________ १६२ स्वोपज्ञरहस्यवृत्तिविभूषितं इति किम् ? ईषल्लभ्यं धनम् ॥६६॥ व्यर्थे काप्याद् भू-कृगः ।५।३।१४०॥ __ कृच्छ्रा-ऽकृच्छ्रार्थे दुः-स्वीषद्भ्यः पराभ्यां च्व्यर्थवृत्तिकर्तृ-कर्मवाचिभ्यां पराभ्यां यथासङ्ख्यं भू-कृग्भ्यां परः खल् स्यात् । दुराढ्यंभवम्, स्वाढवंभवम्, ईषदाढयंभवं भवता ; दुराढ्यंकरः, स्वाढयंकरः, ईषदाढ्यंकरश्चैत्रस्त्वया । च्व्यर्थ इति किम् ? दुराढयेन भूयते ॥६७॥ ___ शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽनः ।५।३।१४१॥ कृच्छ्रा-[ऽकृच्छ्रा]र्थदुः-स्वीषत्पूर्वेभ्य एभ्य आदन्ताच्च धातोरन: स्यात् । दुःशासनः, सुशासन:, ईषच्छासनः ; एवं दुर्योधनः, दुर्दर्शन:, दुर्धर्षणः, दुर्मर्षणः, दुरुत्थानम् ।।६८।। पञ्चमस्य तृतीय: पाद: ।। Page #218 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [ पञ्चमाध्याये चतुर्थः पादः ] सत्सामीप्ये सद्वद् वा | ५|४|१|| समीपमेव सामीप्यम्, वर्त्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्त्तमानाद् धातोर्वर्त्तमाने इव प्रत्यया वा स्युः । कदा चैत्र ! आगतोऽसि ? अयमागच्छामि, आगच्छन्तमेव मां विद्धि ; पक्षे अयमागमम्, एषोऽस्म्यागतः ; कदा मैत्र ! गमिष्यसि ? एष गच्छामि गच्छन्तमेव मां विद्धि: पक्षे एष गमिष्यामि, गन्तास्मि, गमिष्यन्तमेव मां विद्धि ||१|| सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः | ५ |४९ ॥ सत्सामीप्ये [५।४।१] इति सन्निधापितयोर्भूत वर्त्स्यतो : भूते [ ५|४|१० ] इत्यत्र भूतस्योपयोगात्, ततोऽन्यो वर्त्स्यदर्थोऽत्र ग्राह्यः, सप्तम्या [अ]र्थो निमित्तम् उता प्यादिसामग्र्यम्, कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिर्वृत्तौ सत्यामेष्यदर्थ - १६३ - धातोः सप्तम्यर्थे क्रियातिपत्तिः स्यात् । उताऽकरिष्यत् | अप्यकरिष्यत् ||२|| भूते |५|४|१०|| भूतार्थाद् धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिः स्यात् । दृष्टो मयातवपुत्रोऽन्नार्थीचङ्क्रम्यमाणः, अन्यश्चातिथ्यर्थी, सयदि तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत ॥३॥ सप्तम्युता-: -Sप्यो |५|४|२१॥ बाढार्थयोरुता-ऽप्योरुपपदयोः सप्तमी स्यात् । उत अपि वा कुर्यात् । बाढे इति किम् ? उत दण्डः पतिष्यति, अपि धास्यति द्वारम् ||४|| सम्भावनेऽलमर्थे तदर्थानुक्तौ |५|४|२२|| अलमोऽर्थे शक्तौ यत् सम्भावनं तस्मिन् गम्येऽलमर्थार्थस्याऽप्रयोगे सप्तमी स्यात् । अपि मासमुपवसेत् । अलमर्थं इति किम् ? निदेशस्थायी मे चैत्रः प्रायेण यास्यति । तदर्थानुक्ताविति किम् ? शक्तत्रो धर्मं करिष्यति ||५|| कामोक्तावञ्चित |५|४|२६॥ इच्छाप्रवेदने गम्ये सप्तमी स्यात्, न तु कञ्चित्प्रयोगे । कामो मे भुञ्जीत सः | अकच्चितीति किम् ? कच्चित् जीवति मे माता ||६|| इच्छार्थे सप्तमी - पञ्चम्यौ |५|४|२७|| Page #219 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं इच्छार्थे धातावुपपदे कामोक्तौ गम्यायां सप्तमी-पञ्चम्यौ स्याताम् । इच्छामि भुञ्जीत, भुङ्क्तां वा भवान् ।।७।। विधि-निमन्त्रणा-ऽऽमन्त्रणा-ऽधीष्ट-सम्प्रश्न-प्रार्थने ।५।४॥२८॥ विध्यादिविशिष्टेषु कर्तृ-कर्म-भावेषु प्रत्ययार्थेषु सप्तमी-पञ्चम्यौ स्याताम् । विधिः क्रियायां प्रेरणा, कटं कुर्यात्, करोतु भवान् । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणम्, द्विसन्ध्यमावश्यकं कुर्यात्, करोतु । प्रेरणायामेव यस्यां प्रत्याख्याने कामचारस्तदामन्त्रणम्, इहासीत, आस्ताम्। प्रेरणैव सत्कतु(सत्कारपूविका) अधीष्टम्, व्रतं रक्षेत्, रक्षतु । संप्रश्नः संप्रधारणा, किं नु खलु भो ! व्याकरणमधीयीय, अध्ययै, उत सिद्धान्तमधीयीय, अध्ययै ? । प्रार्थनं याच्ञा, प्रार्थना मे तर्कमधीयीय, अध्ययै ।।८॥ प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ ।५।४।२९॥ प्रैषादिविशिष्टे कर्नादावर्थे कृत्या: पञ्चमी [च] स्युः । न्यत्कारपूर्विका प्रेरणा प्रैषः, तेन खलु कट: कार्यः, स कटं करोतु, स हि प्रेषितोऽनुज्ञातस्तस्याऽवसर: कटकृतौ ।।९।। काल-वेला-समये तुम्वाऽवसरे ।५।४॥३३॥ एषूपपदेष्ववसरे गम्ये धातोस्तुम् वा स्यात् । कालो भोक्तुम्, वेला भोक्तुम्, समयो भोक्तुम्, कालो भोक्तव्यस्य । अवसर इति किम् ? काल: पचति भूतानि ॥१०|| सप्तमी यदि ।५।४॥३४॥ यच्छब्दप्रयोगे कालादिषूपपदेषु सप्तमी स्यात् । कालो यदधीयीत भवान्, वेला यद् भुञ्जीत, समयो यत् शयीत ।।११।। शक्तार्हे कृत्याश्च ।५।४।३५॥ __ शक्तेऽर्हे च कर्तरि गम्ये कृत्या: सप्तमी च स्युः । भवता खलु भारो वाह्यः, उह्येत, भवान् भारं वहेत्, भवान् हि शक्तः ; भवता खलु कन्या वोढव्या, उह्येत, भवान् खलु कन्यां वहेत्, भवानेतदर्हति ।।१२।। णिन् चाऽऽवश्यका-ऽऽधमर्थे ।५।४॥३६॥ अनयोर्गम्ययो: कर्तरि वाच्ये णिन् कृत्याश्च स्युः । कारी, अवश्यंहारी, अवश्यं Page #220 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् गेयो गीतस्य, शतं दायी, गेयो गाथानाम् ॥ १३॥ अर्हे तृच् ।५।४|३७|| अर्हे कर्त्तरि वाच्ये तृच् स्यात् । त्वं कन्याया वोढा || १४ || आशिष्याशीः - पञ्चम्यौ | ५ | ४ | ३८ || आशीर्विशिष्टार्थाद् आशी : - पञ्चम्यौ स्याताम् । जीयात् जयतात् । आशिषीति किम् ? चिरं जीवति मैत्रः ||१५|| माङद्यतनी |५|४|३९|| १६५ माङि उपपदेऽद्यतनी स्यात् । मा कार्षीत् ||१६|| सस्मे ह्यस्तनी च |५|४|४०|| स्मयुक्ते माङ्युपपदे ह्यस्तन्यद्यतनी च स्यात् । मा स्म करोत्, मा स्म कार्षीत् ||१७|| धातोः सम्बन्धे प्रत्ययाः | ५|४|४१ ॥ धात्वर्थानां संबन्धे विशेषणविशेष्यभावे सति अयथाकालमपि प्रत्ययाः साधव: स्यु | विश्वदृश्वाऽस्य पुत्रो भविता भावि कृत्यमासीत्, गोमानासीत् ॥ १८॥ भृशा - sऽभीक्ष्ण्ये हि स्वौ यथाविधि त - ध्वमौ च तद्युष्मदि |५|४|४२ ॥ भृशा ऽऽभीक्ष्ण्ये सर्वकालेऽर्थे वर्त्तमानाद् धातोः सर्वविभक्तिवचनविषये हि स्वौ स्याताम्, यथाविधि धातोः संबन्धे यत एव धातोर्यस्मिन्नेव कारके हि - स्वौ तस्यैव धातोस्तत्कारकविशिष्टस्यैव अनुप्रयोगे सति, तथा पञ्चम्या एव त-ध्वमौ, तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हि स्वौ च स्यातां यथाविधि धातोः सम्बन्धे । लुनीहि लुनीहीत्येवायं लुनातीत्यादि, अधीष्वाधीष्वेत्येवायमधीते इत्यादि, लुनीत लुनीतेत्येव यूयं लुनीथ, लुनीहि लुनीहीत्येव यूयं लुनीथ, अधीध्वमधीध्व[ मि त्येव] यूयमधीध्वे, अधीष्वाधीष्वेत्येव यूयमधीध्वे । यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनाति, छिनत्ति, लूयते वेति धातोः संबन्धे मा भूत् ॥ १९ ॥ प्रचये नवा सामान्यार्थस्य |५|४|४३|| धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हि- स्वौ, त-ध्वमौ च तद्युष्मदि वा स्याताम् । व्रीहीन् वप, लुनीहि पुनीहि, इत्येव यतते, यत्यते वा ; पक्षे व्रीहीन् वपति, लुनाति, पुनाति इत्येव यतते, Page #221 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं यत्यते वा । सूत्रमधीष्व, नियुक्तिमधीष्व, भाष्यमधीष्वेत्येवाधीते, पठ्यते वा ; पक्षे सूत्रमधीते, नियुक्तिमधीते, [भाष्यमधीते,] इत्येवाधीते, पठ्यते वा । व्रीहीन् वपत, लुनीत, पुनीतेत्येव यतध्वे, व्रीहीन् वप, लुनीहि, पुनीहीत्येव चेष्टध्वे ; पक्षे व्रीहीन् वपथ, लुनीथ, पुनीथेत्येव यतध्वे । सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवाधीध्वे, सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीष्व (ध्वे ?) ; पक्षे सूत्रमधीध्वे नियुक्तिमधीध्ये भाष्यमधीध्वे । सामान्यार्थस्येति किम् ? व्रीहीन् वप लुनीहि पुनीहि इत्येव वपति लुना[ति पुना]तीति मा भूत् ॥२०॥ निषेधेऽलं-खल्वोः क्त्वा ।।४।४४॥ निषेधार्थयोरलं-खल्वोरुपपदयोर्धातो: क्त्वा वा स्यात् । अलं कृत्वा, खलु कृत्वा, पक्षे अलं रुदितेन ।।२१।। परा-ऽवरे ।५।४।४५॥ परे अवरे च गम्ये क्त्वा वा स्यात् । अतिक्रम्य नदी गिरिः, नद्यतिक्रमण गिरिः, [अप्राप्य नदी गिरिः,] नद्यप्राप्त्या गिरिः ।।२२।। निमील्यादि-मेङस्तुल्यकर्तृके ।५।४।४६॥ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तवृत्तिभ्यो निमील्यादिभ्यो मेङश्च धातो: सम्बन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति, मुखं व्यादाय स्वपिति, अपमित्य याचते, पक्षे अपमातुं याचते। तुल्यकर्तृक इति किम् ? चैत्रस्याक्षिनिमीलने मैत्रो हसति ।।२३।। प्राकाले ।।४॥४७॥ परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद् धातोः सम्बन्धे क्त्वा वा । आसित्वा भुते, आस्यते भोक्तुम् । प्राक्काल इति किम् ? भुज्यते पीयते च ।।२४|| ख्णम् चाभीक्ष्ण्ये ।५।४॥४८॥ आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातो: सम्बन्धे ख्णम् । क्त्वा च स्यात् । भोजं भोजं याति, भुक्त्वा भुक्त्वा याति ।।२५।। पूर्वा-ऽग्रे-प्रथमे ।।४॥४९॥ Page #222 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एषूपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद् धातोः सम्बन्धे ख्णम् वा स्यात् । पूर्वं भोजं याति, पूर्वं भुक्त्वा याति, एवम् अग्रे भोजम्, अग्रे भुक्त्वा ; प्रथमं भोजम्, प्रथमं भुक्त्वा ; पूर्वं भुज्यते ततो याति ||२६|| अन्यथैवं-कथमित्थमः कृगोऽनर्थकात् | ५|४|५० ॥ एभ्यः परात् तुल्यकर्तृकार्थात् कृगोऽनर्थकाद् धातोः सम्बन्धे ख्णम् वा स्यात् । अन्यथाकारम्, एवङ्कारम्, कथङ्कारम्, इत्थङ्कारं भुङ्क्ते, पक्षे अन्यथा कृत्वा । अनर्थकादिति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ||२७|| यथा - तथादीर्य्योत्तरे |५|४|५१ ॥ १६७ आभ्यां परात् तुल्यकर्तृकार्थादनर्थकात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात्, ईर्ष्यश्चेदुत्तरयति । कथं त्वं भोक्ष्यसे ? इति पृष्टोऽसूयया तं प्रत्याह-यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये, किं तवानेन ? । ईष्र्योत्तर इति किम् ? यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ||२८|| शापे व्याप्यात् |५|४|५२॥ कर्मणः परात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात्, आक्रोशे गम्ये । चोरङ्कारमाक्रोशति । शाप इति किम् ? चोरं कृत्वा हेतुभिः कथयति ॥२९॥ स्वाद्वर्थाद् अदीर्घात् |५|४|५३॥ स्वाद्वर्थाददीर्घान्ताद् व्याप्यात् परस्मात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात् । स्वादुङ्कारं भुङ्क्ते, मिष्टङ्कारं भुङ्क्ते, पक्षे स्वादुं कृत्वा । अदीर्घादिति किम् ? स्वाद्वीं कृत्वा यवागूं भुङ्क्ते ||३०|| विद्-दृग्भ्यः कार्त्स्न्ये णम् |५|४|५४ ॥ कावतो व्याप्यात् परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानेभ्यो विदिभ्यो दृशेश्च धातोः सम्बन्धे णम् वा स्यात् । अतिथिवेदं भोजयति, कन्यादर्श वरयति । कार्त्स्न्ये इति किम् ? अतिथिं विदित्वा भोजयति ||३१|| . यावतो विन्द - जीवः | ५|४|५५ || I कार्त्स्यवतो व्याप्याद् यावतः पराभ्यां तुल्यकर्तृकाभ्यां विन्द-जीविभ्यां धातोः सम्बन्धे णम् वा स्यात् । यावद्वेदं भुङ्क्ते, यावज्जीवमधीते ||३२|| Page #223 -------------------------------------------------------------------------- ________________ १६८ स्वोपज्ञरहस्यवृत्तिविभूषितं चर्मोदरात् पूरेः ।५।४।५६॥ आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्थात् पूरयतेर्धातो: सम्बन्धे णम् वा स्यात् । चर्मपूरमास्ते, उदरपूरं शेते ।।३३।। वृष्टिमान ऊलुक् चास्य वा ।५।४।५७॥ व्याप्यात् परात् पूरयतेर्धातो: सम्बन्धे णम् वा स्यात्, पूरयतेरूतो लुक् च वा, समुदायेन वृष्टीयत्ताऽवग[म्य]ते । गोष्पदप्रम्, गोष्पदपूरं वा वृष्टो मेघः ॥३४॥ शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव ।५।४।६०॥ एभ्यो व्याप्येभ्य: परात् पिशूर्णम् वा स्यात्, तस्यैव धातो: सम्बन्धे । शुष्कपेषं पिनष्टि, एवं चूर्णपेषम्, रूक्षपेषम् ।।३५।। कृग्-ग्रहोऽकृत-जीवात् ।५।४।६१॥ आभ्यां व्याप्याभ्यां पराद् यथासङ्ख्यं कृगो ग्रहेश्च तस्यैव सम्बन्धे णम् वा स्यात् । अकृतकारं करोति, जीवग्राहं गृह्णाति ।।३६।। निमूलात् कषः ।५।४।६२॥ निमूलाद् व्याप्यात् परात् कषेस्तस्यैव सम्बन्धे णम् वा स्यात् । निमूलकाषं कषति, निमूलस्य काषं कषति ॥३७॥ हनश्च समूलात् ।५।४।६३॥ समूला व्याप्यात् पराद् हन्ते: कषेश्च तस्यैव सम्बन्धे णम् वा स्यात् । समूलघातं हन्ति, समूलकाषं कषति ।।३८।। ___ करणेभ्यः ।५।४।६४॥ करणार्थाद् पराद् हन्तेस्तस्यैव सम्बन्धे णम् वा स्यात् । पाणिघातं कुड्यमाहन्ति ॥३९॥ स्व-स्नेहनार्थात् पुष-पिषः ।५।४॥६५॥ स्वशब्दार्थात् स्नेहनार्थाच्च करणार्थात् पराद् यथासङ्ख्यं पुष: पिषश्च तस्यैव सम्बन्धे णम् वा स्यात् । स्वपोषं पुष्णाति, एवम् आत्मपोषम् । उदपेषं पिनष्टि, एवं क्षीरपेषम् ।।४०।। बन्धेर्नाम्नि ।।४।६७॥ Page #224 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १६९ बन्धिः प्रकृति मविशेषणं च, बन्धेर्बन्धनस्य यन्नाम संज्ञा, तद्विषयात् करणार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । कौञ्चबन्धम्बद्धः ।।४।। __ आधारात् ।।४।६८॥ आधारार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । चारकबन्धम्बद्ध: ॥४२॥ कर्तुर्जीव-पुरुषानश्-वहः ।५।४।६९॥ आभ्यां कर्तृभ्यां पराद् यथासङ्ख्यं नशेर्वहेश्च तस्यैव सम्बन्धे णम् वा स्यात् । जीवनाशं नश्यति, पुरुषवाहं वहति । कर्तुरिति किम् ? जीवेन नश्यति ॥४३॥ ऊर्ध्वात् पू:-शुषः ।।४।७०॥ कर्तुरूर्ध्वात् पूरः शुषश्च तस्यैव सम्बन्धे णम् वा स्यात् । ऊर्ध्वपूरं पूर्यते, ऊर्ध्वशोषं शुष्यति ।।४४। व्याप्याच्चेवात् ।।४७१॥ व्याप्यात् कर्तुश्चोपमानात् पराद् धातोस्तस्यैव सम्बन्धे णम् वा स्यात् । सुवर्णनिधायं निहित:, काकनाशं नष्टः ।।४५।। दंशेस्तृतीयया ।५।४।७३॥ तृतीयान्तेन योगे तुल्यकर्तृकार्थादुपपूर्वाद् दंशेर्धातोः सम्बन्धे णम् वा स्यात् । मूलकेनोपदंशं मूलकोपदंशम्, मूलकेनोपदश्य भुङ्क्ते ।।४६।। हिंसार्थादेकाऽऽप्यात् ।५।४।७४॥ हिंसार्थाद् धातोर्धात्वन्तरेणैकाऽऽप्यात् तुल्यकर्तृकार्थात् तृतीयान्तेन योगे णम् वा स्यात् । दण्डेनोपघातं दण्डोपघातं दण्डेनोपहत्य वा गा: सादयति । एकाप्यादिति किम् ? दण्डेनोपहत्य चोरं गोपालो गा: खेटयति ।।४७|| उपपीड-रुध-कर्षस्तत्सप्तम्या ।५।४।७५॥ तृतीयया युक्ता सप्तमी तत्सप्तमी, तदन्तेन योगे उपपूर्वेभ्यस्तुल्यकर्तृकार्थेभ्यो धातो: सम्बन्धे णम् वा स्यात् । पार्वाभ्यामुपपीडं पार्थोपपीडं शेते, [पार्श्वयोरुपपीडं पार्थोपपीडं शेते ;] व्रजेनोपरोधं व्रजोपरोधम्, व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति ; पाणिनोपकर्ष पाण्युपकर्षं धाना गृह्णाति ॥४८॥ Page #225 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं पञ्चम्या त्वरायाम् |५|४|७७॥ त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्यकर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् । शय्याया उत्थायं शय्योत्थायं धावति, पक्षे शय्याया उत्थाय धावति । त्वरायामिति किम् ? आसनादुत्थाय याति || ४९ || द्वितीया |५|४|७८ ॥ १७० द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् । लोष्टान् ग्राहं लोष्टग्राहम्, लोष्टान् गृहीत्वा युध्यन्ते ॥ ५०|| विश- पत-पद- स्कन्दो वीप्सा - ऽऽभीक्ष्ण्ये | ५|४|८१ ॥ तुल्यकर्तृकार्थाद् द्वितीयान्तेन योगे [विश्यादेर्वीप्साऽऽभीक्ष्ण्ययोर्गम्ययोः]धातोः सम्बन्धे णम् वा स्यात् । गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते, गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते, गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते, गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते; गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते, गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते; गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते, गेहमवस्कन्दमवस्कन्दं गेहाबस्कन्दमास्ते; पक्षे गेहं गेहमनुप्रविश्याऽऽस्ते, गेहमनुप्रविश्यानुप्रविश्यास्ते इत्यादि ॥ ५१ ॥ इच्छार्थे कर्मणः सप्तमी | ५|४|८९ ॥ इच्छार्थे धातावुपपदे तुल्यकर्तृकार्थात् कर्मभूताद् धातोः सप्तमी स्यात् । भुञ्जीयेति इच्छति । इच्छार्थ इति किम् ? भोजको याति । कर्मण इति किम् ? इच्छन् करोति ॥५२॥ - शक- धृष-ज्ञा-रभ-लभ-सहा ऽर्हग्ला - घटा ऽस्ति समर्थार्थे च तुम् - १५।४।९० ॥ शक्याद्यर्थेषु इच्छार्थेषु च धातुषु, समर्थार्थेषु च नामसूपपदेषु कर्मभूताद् धातोस्तुम् स्यात् । शक्नोति पारयति वा भोक्तुम्, एवं धृष्णोति, जानाति, आरभते, लभते, सहते, अर्हति, ग्लायति, घटते, अस्ति, समर्थः, इच्छति वा भोक्तुम् ॥५३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्राभिधानशब्दानुशासनरहस्यवृत्तौ पञ्चमस्य चतुर्थः ।। Page #226 -------------------------------------------------------------------------- ________________ वक्ष्यमाणोऽणादिस्तद्धितः स्यात् ||| १ || श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [अथ षष्ठोऽध्यायः ] [ प्रथमः पादः ] तद्धितोऽणादिः | ६ |१|१|| असौ पौत्रादि वृद्धम् |६|१|२|| परमप्रकृतेर्यत् पौत्रादि अपत्यं तद् वृद्धं स्यात् । गार्ग्यः, पुत्रस्तु गार्गिः ||२|| संज्ञा दुर्वा |६|१|६॥ हठात् संज्ञा दुर्वा स्यात् । देवदत्तीयाः, दैवदत्ताः ||३|| त्यदादिः | ६|१|७|| दुः स्यात् । त्यदीयम्, तदीयम् ||४|| वृद्धिर्यस्य स्वरेष्वादिः | ६|१|८|| यस्य स्वराणामादिः स्वरो वृद्धिः स दुः स्यात् । शालीयः ||५|| वा-ऽऽद्यात् ।६।१।११॥ १७१ वेति आद्यादिति च द्वयमधिकृतं स्यात् तेन तद्धितप्रसङ्गे पक्षे वाक्यसमासावपि, सूत्रादौ च निर्दिष्टात् प्रत्ययः ||६|| प्राग् जितादण् | ६ | १|१३॥ · प्रागू जितोक्तेः पादत्रयं यावद् येऽर्थास्तेष्वण् वा स्यात् । औपगवः, माञ्जिष्ठम् ||७| अनिदम्यणपवादे च दित्यदित्यादित्य-यम- पत्युत्तरपदाञ्ज्यः |६|१|१५| एभ्यः प्राजितीयेऽर्थे इदंवर्जेऽपत्याद्यर्थे योऽणोऽपवादस्तद्विषये च ञ्यः स्यात् । दैत्यः, आदित्यः, आदित्य्यः, याम्यः, बार्हस्पत्यः ||८|| द्विगोरनपत्ये य-स्वरादेर्लुबद्विः | ६ | १|२४|| अपत्यादन्यस्मिन् प्राग्जितीयेऽर्थे भूतस्य द्विगोः परस्य यादेः स्वरादेश्च प्रत्ययस्य लुप् स्यात्, न तु द्विः । द्विरथः, पञ्चकपालः | अनपत्य इति किम् ? पाञ्चनरिः | अद्विरिति किम् ? पाञ्चकपालम् ||९|| प्राग् वत: स्त्री-पुंसात् नञ् - स्नञ् । ६।१।२५ ॥ Page #227 -------------------------------------------------------------------------- ________________ १७२ स्वोपज्ञरहस्यवृत्तिविभूषितं वतोऽर्वागर्थेष्वनिदम्यणपवादे चाभ्यां यथासङ्ख्यं नञ्-स्नञौ स्याताम् । स्त्रैण:, पौंस्नः । प्राग् वत इति किम् ? स्त्रीवत् ।।१०।। गोः स्वरे यः ।६।१२७॥ गोः स्वरादितद्धितप्राप्तौ यः स्यात् । गव्यम् । स्वर इति किम् ? गोमयम् ॥११॥ सोऽपत्ये ।६।१।२८॥ षष्ठयन्तादपत्येऽर्थे यथाविहितमणादय: स्युः । औपगव:, दैत्यः ।।१२।। आयात् ।६।१२९॥ अपत्ये यस्तद्धितः स परमप्रकृतेरेव स्यात् । उपगोरपत्यमौपगवः, [तस्याऽप्यौपगवि:,] औपगवेरप्यौपगवः ।।१३।। वृद्धाद् यूनि ।६।११३०॥ यूनि अपत्ये य: प्रत्यय: स आद्याद्यो वृद्धप्रत्ययस्तदन्तात्स्यात्। गार्ग्यस्यापत्यं युवा गाायणः ॥१४॥ अत इञ्।६।१॥३१॥ अदन्तात् षष्ठयन्तादपत्ये इञ् स्यात् । दाक्षिः ।।१५।। बाह्वादिभ्यो गोत्रे।६।१॥३२॥ स्वापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं गोत्रम्, एभ्य: षष्ठयन्तेभ्यो गोत्रेऽर्थे इञ् स्यात् । बाहवि:, औपबाहविः ॥१६।। विदादेवृद्धे ।६।११४१॥ एभ्यो वृद्धेऽपत्येऽञ् स्यात् । वैदः, और्वः ॥१७|| गर्गादेर्यञ् ।६।१४२॥ एभ्यः षष्ठयन्तेभ्यो वृद्धेऽपत्ये यञ् स्यात् । गार्ग्यः । वात्स्यः ।।१८।। कुादे यन्यः ।।१४७॥ कुञ्जादे: षष्ठ्यन्ताद् वृद्धे ञायन्य: स्यात् । कौञ्जायन्य:, ब्राध्नायन्य: ॥१९॥ स्त्रीबहुष्वायनञ् ।६।१४८॥ कुञ्जादेः षष्ठयन्ताद् बहुत्वविशिष्टे वृद्धे स्त्रियां [चाऽ]बहुत्वेऽप्यायन Page #228 -------------------------------------------------------------------------- ________________ १७३ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ____ १७३ स्यात् । कौञ्जायनी, कौआयना: ॥२०॥ नडादिभ्य आयनण् ।६।११५३॥ एभ्यो वृद्धे आयनण् स्यात् । नाडायनः, चारायण: ।२१।। यत्रिजः ।६।११५४॥ वृद्धे यौ यञिञौ तदन्ताद् यूनि आयनण् स्यात् । गाायणः, दाक्षायण: ||२२|| शिवादेरण् ।६।११६०॥ शिवादेरपत्येऽण् स्यात् । शैव:, प्रौष्ठः ।।२३।। पीला-साल्वा-मण्डूकाद् वा।६।१।६८॥ एभ्योऽपत्येऽण् वा स्यात् । पैलः, पैलेयः ; साल्व:, साल्वेयः ; माण्डूकः, माण्डूकिः ॥२४॥ दितेश्चैयण् वा ।६।१।६९॥ दितेर्मण्डूकाचाऽपत्ये एयण वा स्यात् । दैतेयः, दैत्यः ; माण्डूकेयः, माण्डूकि: ||२५|| याप्-त्यूङः ।६।१७०॥ चन्ताद् आबन्तात् [त्यन्ताद्] ऊङन्ताच्चापत्ये एयण् स्यात् । सौपर्णेयः, वैनतेयः, यौवतेयः, कामण्डलेयः ॥२६॥ द्विस्वरादनद्याः ।।११७१॥ द्विस्वराद् ङ्याप्-त्यूङन्तादनद्यर्थादपत्ये एयण् स्यात् । दात्तेयः । अनद्या इति किम् ? सैप्रः ॥२७॥ इतोऽनिञः ।६।१७२॥ इन्वर्जेदन्ताद् द्विस्वरादपत्ये एयण् स्यात् । नाभेय: । अनित्र इति किम् ? दाक्षायण: । द्विस्वरादित्येव, मारिच: ।।२८|| राष्ट्र-क्षत्रियात् सरूपाद् राजा-ऽपत्ये दिरञ् ।६।१।११४॥ राष्ट्र-क्षत्रियार्थाभ्यां [सरूपाभ्यां] यथासङ्ख्यं राजा-ऽपत्ययोरञ् स्यात्, स च द्रिः । विदेहा राजानः, अपत्यानि वा । सरूपादिति किम् ? सौराष्ट्रको । Page #229 -------------------------------------------------------------------------- ________________ १७४ राजा, शेषादकञ् ॥२९॥ स्वोपज्ञरहस्यवृत्तिविभूषितं शकादिभ्यो द्रेर्लुप् । ६।१।१२०॥ एभ्यः परस्य द्रिसंज्ञस्य लुप् स्यात् । शको राजाऽपत्यं वा, एवं यवनः ॥ ३० ॥ बहुष्वस्त्रियाम् ।६।१।१२४॥ द्रयन्तस्य बह्वर्थस्य यो द्रिस्तस्याऽस्त्रियां लुप् स्यात् । पञ्चाला राजानोऽपत्यानि वा । अस्त्रियामिति किम् ? पाञ्चाल्यः ||३१|| यस्कादेर्गोत्रे ।६।१।१२५॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यस्कादेर्यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । यस्काः, लह्या: । गोत्र इति किम् ? यास्का: छात्राः ||३२|| यञञोश्यापर्णान्त गोपवनादेः | ६ | १|१२६ ॥ - यञञन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात्, न तु श्यापर्णान्तेभ्यो गोपवनादिभ्यः । गर्गाः, विदाः । अश्यापर्णेत्यादि किम् ? गौपवना: ॥३३॥ भृग्वङ्गिरस्- कुत्स - वशिष्ठ गोतमा - ऽत्रेः । ६।१।१२८॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । भृगवः, अङ्गिरसः, कुत्सा:, वशिष्ठाः, गोतमाः, अत्रयः ||३४|| न प्राजितीये स्वरे | ६ | १|१३५ ॥ गोत्रे उत्पन्नस्य या लुबुक्ता सा प्राग्जितीयेऽर्थे यः स्वरादिस्तद्धितः तद्विषये न स्यात् । गार्गीयः, आत्रेयीयाः । प्राग्जितीय इति किम् ? अत्रीयः । स्वर इति किम् ? गर्गमयम् ||३५|| षष्ठस्य प्रथमः ॥ Page #230 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [षष्ठाध्याये द्वितीय: पादः] रागाट्टो रक्ते ।६।२।१॥ रज्यते येन कुसुम्भादिना तदर्थात् तृतीयान्ताद् रक्तमित्यर्थे यथाविहितं प्रत्यय: स्यात् । कौसुम्भं वासः ॥१|| उदितगुरोर्भाद् युक्तेऽब्दे ।६।२।५॥ उदितो बृहस्पतिर्यत्र नक्षत्रे तदर्थाट्टान्ताद् युक्तेऽब्दे यथाविहितं प्रत्यय: स्यात् । पौषं वर्षम् । तिष्यपुष्ययोर्भाणि [२।४।९०] इति यलुक् ॥२॥ चन्द्रयुक्तात् काले, लुप् त्वप्रयुक्ते ।६।२।६॥ चन्द्रेण युक्तं यन्नक्षत्रं तदर्थाट्टान्ताद् युक्ते कालेऽर्थे यथाविहितं प्रत्यय: स्यात्, अप्रयुक्ते तु कालार्थे लुप् स्यात् । पौषमहः, अद्य पुष्यः ॥३॥ षष्ठयाः समूहे।६।२।९॥ षष्ठयन्तात् समूहेऽर्थे यथाविहितं प्रत्ययाः स्युः । चाषम्, स्त्रैणम् ।।४|| गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादकञ् ।६।२।१२॥ गोत्रप्रत्ययान्तादुक्षादेश्व समूहेऽकञ् स्यात् । गार्गकम्, औक्षकम्, वात्सकम्, औष्ट्रकम्, वार्द्धकम्, आजकम्, औरभ्रकम्, मानुष्यकम्, राजकम्, राजन्यकम्, राजपुत्रकम् ।।५।। केदाराण्ण्यश्च ।६।२।१३॥ केदारात् समूहे ण्योऽकञ् च स्यात् । कैदार्यम्, केदारकम् ।।६।। कवचि-हस्त्यचित्ताच्चेकण् ।६।२।१४॥ कवचि-हस्तिभ्यामचित्तार्थात् केदाराच्च समूहे इकण् स्यात् । कावचिकम्, हास्तिकम्, आपूपिकम्, कैदारिकम् ।।७।। गो-रथ-वातात् त्रल्-कटयलूलम् ।६।२।२४॥ एभ्य: समूहे यथासङ्ख्यमेते स्युः । गोत्रा, रथकट्या, वातूलः ।।८।। पाशादेश्व ल्यः ।६।२।२५॥ अस्माद् गवादेश्च समूहे ल्य: स्यात् । पाश्या, तृण्या, गव्या, रथ्या, Page #231 -------------------------------------------------------------------------- ________________ १७६ वात्या ||९|| स्वोपज्ञरहस्यवृत्तिविभूषितं ग्राम-जन-बन्धु-गज-सहायात् तल् |६|२|२८|| एभ्यः समूहे +तल् स्यात् । ग्रामता, जनता, बन्धुता, गजता, सहायता ॥१०॥ पुरुषात् कृत-हित-वध-विकारे चैयञ् ॥६।२।२९ ॥ एषु समूहे च पुरुषादेयञ् स्यात् । पौरुषेयो ग्रन्थः, पौरुषेयं पथ्यम्, वधो विकारो वा, पौरुषेयः समूहः ||११|| विकारे ||६|२|३०|| षष्ठ्यन्ताद् विकारे यथाविहितं प्रत्ययाः स्युः । आश्मनः ||१२|| प्राण्यौषधि - वृक्षेभ्योऽवयवे च |६| २|३१|| एभ्यः षष्ठ्यन्तेभ्यो विकारेऽवयवे च यथाविहितं प्रत्ययाः स्युः । कापोतं सक्थि मांसं वा, दौर्बं काण्डं भस्म वा, एवं बैल्वम् ॥१३॥ हेमादिभ्योऽञ् ॥६।२।४५॥ पौरुषेयो एभ्यो यथायोगं विकारेऽवयवे चाऽञ् स्यात् । हैमी यष्टिः, राजतः ||१४|| अभक्ष्या-ssच्छादने वा मयट् | ६ | २|४६ ॥ षष्ठ्यन्ताद् भक्ष्या-ऽऽच्छादनवर्जे यथायोगं विकारेऽवयवे च मयड् वा स्यात् । भस्ममयम्, भास्मनम् । अभक्ष्या-ऽऽच्छादन इति किम् ? मौद्रः सूपः, कार्पासः पटः ||१५|| एकस्वरात् |६|२|४८॥ अस्माद् भक्ष्या-ऽऽच्छादन [वर्जे] विकारेऽवयवे च नित्यं मयट् स्यात् । वाङ्मयम् ||१६|| गोः पुरीषे | ६ |२|५०|| गोः पुरीषेऽर्थे मयट् स्यात् । गोः पुरीषं गोमयम्, पयस्तु गव्यम् ||१७|| ह्योगोदोहादीनञ् हियङ्गुश्वास्य | ६ | २|५५ || अस्माद् विकारे नाम्नि ईनञ् स्यात्, तद्योगे च प्रकृतेर्हियङ्गुः । हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव, ह्योगोदोहं तक्रम् ||१८|| Page #232 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १७७ लुब् बहुलं पुष्प-मूले ।६।२।५७॥ विकारा-ऽवयवार्थस्य पुष्पे मूले चार्थे प्रत्ययस्य बहुलं लुप् स्यात् । मल्लिका पुष्पम्, विदारी मूलम् । बहुलमिति किम् ? वारणं पुष्पम्, ऐरण्डं मूलम् ।।१९।। फले ।६।२।५८॥ विकारेऽवयवे वा फलेऽर्थे प्रत्ययस्य लुप् स्यात् । आमलकम् ॥२०॥ पितृ-मातुर्व्य-डुलं भ्रातरि ।६।२।६२॥ आभ्यां भ्रातर्यर्थे यथासङ्खचं व्य-डुलौ स्याताम् । पितृव्यः, मातुलः ॥२१॥ पित्रो महट् ।६।२।६३॥ पितृ-मातृभ्यां माता-पित्रोर्डामहट् स्यात् । पितामहः, पितामही ; मातामहः, मातामही ॥२२॥ निवासा-ऽदूरभव इति देशे नाम्नि ।६।२।६९॥ षष्ठयन्तान्निवासा-ऽदूरभवयोर्यथाविहितं प्रत्यय: स्यात्, तदन्तं चेद् रूढं देशनाम । शैवम्, वैदिशं पुरम् ।।२३।। तदत्राऽस्ति ।६।२।७०॥ तदिति प्रथमान्ताद्, अत्रेति सप्तम्यर्थे यथाविहितं प्रत्यय: स्यात्, प्रथमं(मान्तं) चेदस्तीति, प्रत्ययान्तं चेद् देशनाम । औदुम्बरं पुरम् ॥२४॥ तेन निर्वृत्ते च ।६।२।७१॥ तेनेति तृतीयान्तात् निर्वृत्तेऽर्थे यथाविहितं प्रत्यय: स्यात्, देशनाम्नि। कौशाम्बी ॥२५|| सुतङ्गमादेरिञ् ।६।२।८५॥ चातुरर्थिको देशनाम्नि स्यात् । सौतङ्गमि:++, मौनिचित्तिः ॥२६।। साऽस्य पौर्णमासी ।६।२।९८॥ प्रथमान्तादस्येति षष्ठयर्थे यथाविहितं नाम्नि प्रत्यय: स्यात्, प्रथमान्तं चेत् पौर्णमासी । पौषो मासोऽर्द्धमासो वा ।।२७|| देवता ।६।२।१०॥ १. “मुनेरिव चित्तमस्य' इति लघुवृत्तौ J2 टिप्पणे ॥ Page #233 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं देवतार्थात् प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्ययः स्यात् । जैनः, आदित्यः १७८ ॥२८॥ तद् वेत्त्यधीते ।६।२।११७॥ तदिति द्वितीयान्ताद् वेत्ति अधीते वा इत्यर्थयोर्यथाविहितं प्रत्ययः स्यात् । मौहूर्त्तः ||२९|| : न्यायादेरिकण् || ६|२|११८ ॥ एभ्यो वेत्त्यधीते वेत्यर्थे इकण् स्यात् । नैयायिकः, नैयासिकः ||३०|| क्वचित् |६|२|१४५॥ अपत्यादिभ्योऽन्यत्राप्यर्थे क्वचिद् यथाविहितं प्रत्ययः स्यात् । चाक्षुषं रूपम्, आश्वो रथः ||३१| इति षष्ठस्य द्वितीयः ॥ Page #234 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ___१७९ [षष्ठाध्याये तृतीय: पाद:] शेषे ।६।३।१॥ अपत्यादिभ्योऽन्यस्मिन् प्राग्जितीयेऽर्थे इतोऽनुक्रम्यमाणं वेदितव्यम् ।।१।। नद्यादेरेयण ।६।३॥२॥ एभ्य: प्राग्जितीयेऽर्थे एयण् स्यात् । नादेयः, वानेयः । शेष इत्येव, समूहे नादिकम् ।।२।। राष्ट्रादियः ।६।३॥३॥ राष्ट्रियः ॥३॥ दूरादेत्यः ।६॥३॥४॥ दूरेत्यः ।।४।। उत्तरादाहञ्।६।३॥५॥ औत्तराहः ॥५॥ पारावारादीनः ।६।३॥६॥ पारावारीण: ॥६॥ द्यु-प्रागपागुदक्-प्रतीचो यः ।६।३।८॥ दिव्यम्, प्राच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् ।।७।। ग्रामादीनञ् च ।६।३।९॥ शेषेऽर्थे यश्च स्यात् । ग्रामीणः, ग्राम्यः ।।८।। दक्षिणा-पश्चात्-पुरसस्त्यण् ।६।३।१३॥ दाक्षिणात्य:, पाश्चात्त्यः, पौरस्त्यः ।।९।। केहा-ऽमा-त्र-तसस्त्यच् ।६।३।१६॥ क्वत्यः, इहत्यः, अमात्यः, तत्रत्यः, कुतस्त्यः ॥१०॥ भवतोरिकणीयसौ ।६।३॥३०॥ भावत्कम्, भवदीयम् ।।११।। ___+पर-जन-राज्ञोऽकीयः ।६।३॥३१॥ परकीयः, जनकीय:, राजकीयः ।।१२।। Page #235 -------------------------------------------------------------------------- ________________ १८० स्वोपज्ञरहस्यवृत्तिविभूषितं दोरीयः ।६।३॥३२॥ देवदत्तीयः, तदीय: ।।१३।। उष्णादिभ्यः कालात् ।६।३॥३३॥ उष्णादिपूर्वपदात् कालान्ताच्छेषे ईय: स्यात् । उष्णकालीयम् ।।१४।। वा युष्मदस्मदोऽजीनञौ युष्माका-ऽस्माकं चास्यैकत्वे तु तवकममकम् ।६।३।६७॥ आभ्यां शेषेऽर्थेऽञीनञौ वा स्याताम्, तद्योगे च यथासङ्ख्यं युष्माका-ऽस्माको, एकार्थयोस्तु तवक-ममकौ । यौष्माकी, यौष्माकीण: ; आस्माकी, आस्माकीनः ; युष्मदीयः, अस्मदीयः ; तावकः, तावकीन: ; मामकः, मामकीनः ; त्वदीयः, मदीयः ॥१५|| अमोऽन्ता-ऽवो-ऽधसः ।६।३।७४॥ अन्तादेः शेषेऽर्थेऽम: स्यात् । अन्तमः, अवमः, अधमः ।।१६।। पश्चादाद्यन्ता-ऽग्रादिमः ।६।३।७५॥ पश्चिमः, आदिम:, अन्तिमः, अग्रिमः ॥१७॥ मध्यान्मः ।।३७६॥ मध्ये जातो मध्यमः ॥१८॥ मध्य उत्कर्षा-ऽपकर्षयोरः ।६।३।७७॥ अनयोर्मध्यार्थान्मध्याच्छेषेऽर्थे अ: स्यात् । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिणामो मध्यो विद्वान् ।।१९।। अध्यात्मादिभ्य इकण् ।६।३।७८॥ एभ्य: शेषेऽर्थे इकण् स्यात् । आध्यात्मिकम्, आधिदैविकम् ॥२०॥ समानपूर्व-लोकोत्तरपदात् ।६।३।७९॥ समानशब्दपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण् स्यात् । सामानग्रामिकः, ऐहलौकिक: ।।२१।। । वर्षा-कालेभ्यः ।६।३।८०॥ वर्षाया: कालविशेषार्थाच्च शेषेऽर्थे इकण् स्यात् । वार्षिकः, मासिकः ।।२२।। Page #236 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १८१ चिर-परुत्-परारेस्त्नः ।६।३१८५॥ एभ्यः शेषेऽर्थे नो वा स्यात् । चिरत्नम्, परुत्त्नम्, परारित्नम् ; चिरंतनम्, परुत्तनम्, परारितनम् ।।२३।। पुरो नः ।६।३।८६॥ पुराशब्दात् कालार्थाच्छेषेऽर्थे नो वा स्यात् । पुराणम्, पुरातनम् ।।२४॥ - पूर्वाह्ला-ऽपराह्नात् तनट् ।६।३१८७॥ आभ्यां शेषेऽर्थे तनड् वा स्यात् । पूर्वाह्नेतनः, अपराह्नेतनः ; पौर्वाह्निकः, आपराह्निकः ॥२५॥ सायं-चिरं-प्राढे-प्रगे-ऽव्ययात् ।६।३।८८॥ एभ्योऽव्ययाच कालार्थाच्छेषेऽर्थे तनड् नित्यं स्यात् । सायंतनम्, चिरन्तनम्, प्रारूतनम्, [प्रगेतनम्,] दिवातनम् ।।२६।। भर्तु-सन्ध्यादेरण् ।६।३।८९॥ ___भं नक्षत्रम्, तदर्थाद् ऋत्वर्थात् सन्ध्यादेश्व कालार्थाच्छेषेऽर्थेऽण् स्यात् । पौष:, ग्रैष्मः, सान्ध्यः, आमावास्यः ।।२७।। संवत्सरात् फल-पर्वणोः ।६।३।९०॥ अस्मात् फले पर्वणि च शेषेऽर्थेऽण् स्यात् । सांवत्सरं फलं पर्व वा ॥२८॥ प्रावृष एण्यः ।६।३।९२॥ अस्माच्छेषेऽर्थे एण्य: स्यात् । प्रावृषेण्यः ।।२९।। तत्र कृत-लब्ध-क्रीत-सभ्भूते ।६।३।९४॥ तत्रेति सप्तम्यन्तादेष्वर्थेषु यथायोगमणादय एयणादयश्च स्युः। स्रौघ्नः, औत्सः, बाह्यः, नादेयः, राष्ट्रियः ॥३०॥ कुशले ।६।३।९५॥ सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमणेयणादय: स्युः । माथुरः, नादेयः ॥३१।। जाते ।६।३।९८॥ सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादय: स्युः । माथुरः, औत्सः, बाह्यः, नादेय:, राष्ट्रियः ॥३२॥ Page #237 -------------------------------------------------------------------------- ________________ १८२ स्वोपज्ञरहस्यवृत्तिविभूषितं प्रावृष इकः ।६।३।९९॥ अस्मात् सप्तम्यन्ताज्जाते इक: स्यात् । प्रावृषिक: ।।३३।। पूर्वाह्ला-ऽपराह्ला-ऽऽर्द्रा-मूल-प्रदोषा-ऽवस्करादकः ।६।३।१०२॥ एभ्य: सप्तम्यन्तेभ्यो जातेऽको नाम्नि स्यात् । पूर्वाह्नकः, अपराह्णकः, आर्द्रक:, मूलक:, प्रदोषक:, अवस्करकः ।।३४॥ सोदर्य-समानोदयौँ ।६।३।११२॥ एतौ जातेऽर्थे यान्तौ निपात्येते । सोदर्यः, समानोदर्यो भ्राता ।।३।। कालाद् देये ऋणे ।६।३।११३॥ सप्तम्यन्तात् कालार्थाद् देये ऋणेऽर्थे यथाविहितं प्रत्यय: स्यात् । मासिकमृणम् ।।३६।। उप्ते ।६।३।११८॥ सप्तम्यन्तात् कालार्थादुप्तेऽर्थे यथाविहितं प्रत्यय: स्यात् । शारदा यवा:, हैमना: ||३७|| ___ व्याहरति मृगे।६।३।१२१॥ सप्तम्यन्तात् कालार्थाद् व्याहरति मृगेऽर्थे यथाविहितं प्रत्यय: स्यात् । नैशिको . नैशो वा शृगालः, प्रादोषिक: प्रादोषो वा । मृग इति किम् ? वसन्ते व्याहरति कोकिल: ॥३८॥ जयिनि च ।६।३।१२२॥ सप्तम्यन्तात् कालार्थाज्जयिन्यर्थे यथाविहितं प्रत्यय: स्यात् । निशाभवमध्ययनं निशा, तत्र जयी नैशिकः, नैश:, प्रादोषिक:, प्रादोषः, वार्षिक: ॥३९|| भवे ।६।३।१२३॥ __ सप्तम्यन्ताद् भवेऽर्थे यथासंभवमणेयणादय: स्युः । स्रौनः, औत्सः, नादेय:, ग्राम्यः ॥४०॥ दिगादिदेहांशाद् यः ।६।३।१२४॥ दिगादेदेहावयवार्थाच्च सप्तम्यन्ताद् भवे य: स्यात् । दिश्यः, अप्सव्य:, मूर्धन्यः ||४१|| Page #238 -------------------------------------------------------------------------- ________________ १८३ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् जिह्वामूला-ऽङ्गुलेश्चयः ।६।३।१२७॥ आभ्यां सप्तम्यन्ताभ्यां मध्याच भवे ईय: स्यात् । जिह्वामूलीयः, अङ्गुलीय:, मध्यीयः ॥४२॥ वर्गान्तात् ।६।३।१२८॥ अस्मात् सप्तम्यन्ताद् भवे ईय: स्यात् । कवर्गीयो वर्णः ॥४३।। ईन-यौ चाशब्दे ।६।३।१२९॥ वर्गान्तात् सप्तम्यन्ताद् भवे एतावीयश्च स्युः, न तु शब्दे । भरतवर्गीणः, भरतवर्ग्य:, भरतवर्गीय: । शब्दे तु कवर्गीय: ।।४४।। शिक्षादेवाण् ।६।३।१४८॥ एभ्यो ग्रन्थार्थेभ्य: छन्दसश्च तस्य व्याख्याने तत्र भवे चाऽण् स्यात् । शैक्षः, .. आर्गयन:, छान्दसः ॥४५॥ तत आगते ।६।३।१४९॥ तत इति पञ्चम्यन्ताद् आगतेऽर्थे यथाविहितमण-एयणादय: स्युः । स्रौनः, गव्यः, नादेयः, ग्राम्य: ॥४६॥ विद्या-योनिसम्बन्धादकञ् ।६।३।१५०॥ विद्याकृतो योनिकृतश्च सम्बन्धो येषां तदर्थात् पञ्चम्यन्तादागतेऽर्थेऽकञ् स्यात् । आचार्यकम्, पैतामहकम् ।।४७।। पितुर्यो वा ।६।३।१५१॥ पितुर्योनिसम्बन्धार्थात् पञ्चम्यन्तादागतेऽर्थे यो वा स्यात् । पित्र्यम्, पैतृकम् ॥४८॥ प्रभवति ।६।३।१५७॥ पञ्चम्यन्तात् प्रागुपलभ्ये यथाविहितं प्रत्ययाः स्युः । हैमवती गङ्गा ।।४९।। ___ वैडूर्यः ।६।३।१५८॥ विडूरात् ततः प्रभवति व्यः स्यात् । वैडूर्यो मणिः ॥५०॥ त्यदादेर्मयट् ।६।३।१५९॥ एभ्यस्ततः प्रभवति मयट् स्यात् । तन्मयम्, भवन्मयी ।।५१।। Page #239 -------------------------------------------------------------------------- ________________ १८४ स्वोपज्ञरहस्यवृत्तिविभूषितं तस्येदम् ।६।३।१६०॥ तस्येति षष्ठयन्ताद् इदमित्यर्थे यथाविहितं प्रत्ययाः स्युः । माथुरम्, दैत्यम्, कालेयम्, नादेयम्, पारीण:, भानवीयः ।।५२।। नटान्नृत्ते ज्यः ।६।३।१६५॥ नटात् तस्येदमर्थे नृत्ते ज्य: स्यात् । नाट्यम् ।।५३|| रथात् सादेश्च वोङ्गे++ ।६।३।१७५॥ रथात् केवलात् सपूर्वाच्च तस्येदमित्यर्थे रथस्य वोढरि अङ्गे एव च प्रत्ययः स्यात् । रथ्योऽश्व:, रथ्यं चक्रम्, द्विरथोऽश्वः, आश्वरथं चक्रम् ।।५४|| यः।६।३।१७६॥ रथात् केवलात् सादेश्च तस्येदमित्यर्थे य: स्यात् । रथ्यः, द्विरथः ॥५५।। तेन प्रोक्ते ।६।३।१८१॥ तेनेति टान्तात् प्रोक्ते यथाविहितं प्रत्ययाः स्यु: । भाद्रबाहवं शास्त्रम्, पाणिनीयम्, बार्हस्पत्यम् ।।५६।। उपज्ञाते ।६।३।१९१॥ प्रागुपदेशाद् विना वा ज्ञाते टान्ताद् यथाविहितं प्रत्यय: स्यात् । पाणिनीयं शास्त्रम् ।।५७|| कृते ।६।३।१९२॥ टान्तात् कृतेऽर्थे यथाविहितं प्रत्यया: स्युः । शैवो ग्रन्थः, सिद्धसेनीय: स्तव: ॥५८॥ __ अमोऽधिकृत्य ग्रन्थे ।६।३।१९८॥ द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्यय: स्यात् । भाद्रः ।।५९।। भजति ।६।३।२०४॥ अमो भजत्यर्थे यथोक्तं प्रत्यय: स्यात् । स्रौघ्नः, राष्ट्रियः ॥६०॥ षष्ठस्य तृतीयः॥ Page #240 -------------------------------------------------------------------------- ________________ आ पादान्ताद् यदनुक्तं स्यात् तत्राऽयमधिकृतो ज्ञेयः || १ || तेन जित-जयद् - दीव्यत् खनत्सु |६|४|२|| श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [ षष्ठाध्याये चतुर्थः पादः ] इकण् |६|४|१॥ तेनेति टान्तादेष्वर्थेष्वकण् स्यात् । आक्षिकम्, आक्षिकः, आम्रिकः ||२॥ संस्कृते |६|४|३|| टान्तात् संस्कृते इकण् स्यात् । दाधिकम्, वैधिकः ॥ ३॥ संसृष्टे |६|४|५॥ टान्तात् संसृष्टेऽर्थे इकण् स्यात् । दाधिकम् ||४|| तरति |६|४|९|| टान्तात् तरत्यर्थे इकण् स्यात् । औडुपिकः ||५|| नौ- द्विस्वरादिकः | ६|४|१० ॥ नावो द्विस्वराच्च टान्तात् तरत्यर्थे इकः स्यात् । नाविका, चरति |६|४|११|| 11211 टान्ताच्चरतीकण् स्यात् । हास्तिकम्, दाधिकः ||७|| ओजस् - सहो - Sम्भसो वर्तते | ६|४|२७|| एभ्यष्टान्तेभ्यो वर्तते इत्यर्थे इकण् स्यात् । औजसिकः, साहसिकः, आम्भसिकः १८५ बाहुका ||६|| तं प्रत्यनोर्लोमेप- कूलात् ॥६॥४॥२८॥ तमिति द्वितीयान्तात् प्रत्यनुपूर्वलोमेपकूलान्ताद् वर्तते इत्यर्थे इकण् स्यात् । प्रातिलोमिकः, आनुलोमिकः, प्रातीपिकः, आन्वीपिकः, आनुकूलिकः ||९|| परदारादिभ्यो गच्छति |६|४|३८|| एभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण् स्यात् । पारदारिकः, गौरुदारिकः ॥ १० ॥ सुस्रातादिभ्यः पृच्छति |६|४|४२ ॥ एभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् स्यात् । सौस्नातिकः, सौखरात्रिकः ॥११॥ Page #241 -------------------------------------------------------------------------- ________________ १८६ स्वोपज्ञरहस्यवृत्तिविभूषितं प्रभूतादिभ्यो ब्रुवति ॥६॥४॥४३॥ एभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् स्यात् । प्राभूतिकः, पार्याप्तिकः ।।१२।। समूहार्थात् समवेते ।६।४।४६॥ अस्माद् द्वितीयान्तात् समवेते[ऽर्थे इकण् स्यात् । सामूहिकः, सामाजिक: ||१३॥ पर्षदो ण्यः ।६।४।४७॥ अस्माद् द्वितीयान्तात् समवेते ण्य: स्यात् । पार्षद्यः ॥१४|| सेनाया वा।६।४॥४८॥ अस्माद् द्वितीयान्तात् समवेते] ण्यो वा स्यात् । सैन्यः, सैनिकः ।।१५।। धर्मा-ऽधर्माच्चरति ।६।४।४९॥ आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण् स्यात् । धार्मिकः, आधर्मिकः ।।१६।। षष्ठया धर्थे ।६।४।५०॥ षष्ठयन्ताद् धर्मादनपेते इकण् स्यात् । शौल्कशालिकम् ।।१७।। ऋनरादेरण।६।४॥५१॥ ऋदन्तानरादेश्च षष्ठचन्ताद् धर्येऽर्थेऽण् स्यात् । नारम्, नरस्य धर्म्यं नारम्, माहिषम् ।।१८।। तदस्य पण्यम् ।।४।५४॥ तदिति प्रथमान्ताद् विक्रेयार्थाद् अस्येति षष्ठयर्थे इकण् स्यात् । आपूपिक: ।।१९।। शिल्पम् ।६।४।५७॥ प्रथमान्तादस्येत्यर्थे इकण् स्यात्, तच्छिल्पं चेत् । नार्त्तिकः ।।२०।। प्रहरणम् ।६।४।६२॥ प्रथमान्तात् षष्ठयर्थे इकण् स्यात्, तत् प्रहरणं चेत् । आसिकः ।।२१।। तत्र नियुक्ते ।६।४।७४॥ तत्रेति सप्तम्यन्ताद् नियुक्तेऽर्थे इकण् स्यात् । शौल्कशालिकः ।।२२।। संख्यादेश्वाऽऽर्हदलुचः ।६।४।८०॥ Page #242 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अदर्थमभिव्याप्य या प्रकृतिर्वक्ष्यते तस्याः केवलायाः संख्यापूर्वायाश्च वक्ष्यमाणः प्रत्ययः स्यादिति ज्ञेयम्, न चेत् सा लुगन्ता । चान्द्रायणिकः, द्वैचन्द्रायणिकः । चन्द्रायणं चरति [ ६ |४ |८२ ] इति इण् । अलुच इति किम् ? द्विशूर्पेण क्रीतं द्विशौर्पिकम् ||२३|| त्रिंशद-विंशतेर्डकोऽसंज्ञायामाऽर्हदर्थे | ६|४|१२९॥ आभ्यामा अर्हदर्थाद् योऽर्थो वक्ष्यते तस्मिन् डकः स्यात्, असंज्ञाविषये । त्रिंशकम्, त्रिंशकः, विंशकम्, विंशकः । असंज्ञायामिति किम् ? त्रिंशत्कम् ||२४|| सङ्ख्या-डतेश्वाऽशत्-ति-ष्टेः कः |६|४|१३०॥ शदन्त-त्यन्त-ष्ट्यन्तवर्जसंख्याया डत्यन्तात् त्रिंशद्विंशतिभ्यां चाऽऽर्हदर्थे कः स्यात् । द्विकम्, कतिकम्, त्रिंशत्कम्, विंशतिकम् । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम्, साप्ततिकम्, षाष्टिकम् ||२५|| शूर्पाद् वाऽञ् |६|४|१३७॥ आऽर्हदर्थेऽञ्वा स्यात् । शौर्पम्, शौर्पिकम् ||२६|| विंशतिकात् |६|४|१३९॥ आऽर्हदर्थेऽञ् स्यात् । वैंशतिकम् ||२७|| द्विगोरीनः | ६ |४| १४०॥ १८७ विंशतिकान्ताद् द्विगोराऽर्हदर्थे ईनः स्यात् । द्विविंशतिकीनम् ||२८|| अनाम्न्यद्विः प्लुप् | ६|४|१४१ ॥ द्विगोराऽर्हदर्थे जातस्य प्रत्ययस्य पित् लुप् स्यात्, न तु द्विः अनाम्नि । द्विकंसम् । अनाम्नीति किम् ? पाञ्चलोहित (तिक ) म् । अद्विरिति किम् ? द्विशूर्पण क्रीतं द्विशौर्पिकम् ||२९|| मूल्यैः क्रीते |६|४|१५०॥ मूल्यार्थाट्टान्तात् क्रीतेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम्, त्रिंशकम् ||३०|| तस्य वापे |६|४|१५१॥ तस्येति षष्ठ्यन्ताद् वापेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम् ||३१|| तमर्हति । ६।४।१७७| Page #243 -------------------------------------------------------------------------- ________________ १८८ स्वोपज्ञरहस्यवृत्तिविभूषितं तमिति द्वितीयान्तादर्हत्यर्थे यथोक्तं प्रत्यय: स्यात् । वैषिकः ॥३२।। दण्डादेर्यः ।६।४।१७८॥ एभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे य: स्यात् । दण्ड्यः, अर्घ्यः ॥३३।। इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्रशब्दानुशासनरहस्यवृत्ती षष्ठस्य चतुर्थः ॥ षष्ठोऽध्यायः समाप्तः ॥ Page #244 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १८२ [अथ सप्तमोऽध्यायः] [प्रथमः पादः] यः ।७।११॥ यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ईयादवां( ?)ग् [य] इत्यधिकृतं ज्ञेयम्॥१॥ नौ-विषेण तार्य-वध्ये ७७१।१२॥ आभ्यां निर्देशाट्टान्ताभ्यां यथासङ्ख्यं तार्ये वध्ये चार्थे य: स्यात् । नाव्या नदी, विष्यो गजः ।।२।। न्याया-ऽर्थादनपेते ।।१३॥ आभ्यां पञ्चम्यन्ताभ्यामनपेतेऽर्थे य: स्यात् । न्याय्यम्, अर्थ्यम् ।।३।। तत्र साधौ ।।११५॥ तत्रेति ड्यन्तात् साधावर्षे य: स्यात् । सभ्यः ॥४॥ पथ्यतिथि-वसति-स्वपतेरेयण् ।७१।१६॥ एभ्यस्तत्र साधावेयण् स्यात् । पाथेयम्, आतिथ्यम्, वासतेयम्, स्वापतेयम् __ पर्षदो ण्य-णौ।७।१।१८॥ तत्र साधौ स्याताम् । पार्षद्यः, पार्षदः ।।६।। सर्वजनाण्ण्येनौ ।७१।१९॥ तत्र साधौ स्याताम् । सार्वजन्य:, सार्वजनीनः ।।७।। सादेवा तदः ।७।१।२५॥ तस्या [७।१५१] इत्यत्र 'तत्' शब्दादर्वाग् केवलात् सादेश्च वक्ष्यमाणो विधिज्ञेयः ॥८॥ ईयः ।।१।२८॥ आ तदो वक्ष्यमाणार्थेषु ईयोऽधिकृतो ज्ञेयः ॥९॥ उवर्ण-युगादेर्यः ।७।१॥३०॥ उवर्णान्ताद् युगादेश्वाऽऽतदोऽर्थेषु य: स्यात् । शङ्कव्यं दारु, युग्यम्, हविष्यम् ॥१०॥ तस्मै हिते।७।१॥३॥ Page #245 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं तस्मै इति चतुर्थ्यन्तात् हितेऽर्थे यथाधिकृतं प्रत्यय: स्यात् । वत्सीयः, आमिक्ष्य:, आमिक्षीयः, युग्य: ।।११।। भोगोत्तरपदा-ऽऽत्मभ्यामीनः ।।४०॥ भोग उत्तरपदं यस्य तस्माद् आत्मनश्च तस्मै हिते ईन: स्यात् । मातृभोगीण:, आत्मनीनः ।।१२।। पञ्च-सर्व-विश्वाज्जनात् कर्मधारये ॥४१॥ पञ्चादेः पराज्जनात् कर्मधारयवृत्तेः तस्मै हिते ईन: स्यात् । पञ्चजनीनः, सर्वजनीनः, विश्वजनीनः । कर्मधारय इति किम् ? पञ्चानां जनाय हित: पञ्चजनीय: ।।१३।। परिणामिनि तदर्थे ।।१४४॥ चतुर्थ्यन्ताच्चतुर्थ्यन्तार्थार्थे परिणामिनि हेतावर्थे यथा[धि] कृतं प्रत्यय: स्यात् । अङ्गारीयाणि काष्ठानि, शङ्कव्यं दारु ।।१४।। तस्याऽर्हे क्रियायां वत् ।।१।५१॥ तस्येति षष्ठयन्तात् क्रियारूपे[ऽहें]ऽर्थे वत् स्यात् । राजवद् वृत्तं राज्ञः । क्रियायामिति किम् ? राज्ञोऽर्हो मणिः ।।१५।। स्यादेरिवे ।७।१५२॥ स्याद्यन्तादिवार्थे सादृश्ये क्रियार्थे वत् स्यात् । अश्ववद् याति चैत्र:, देववत् पश्यन्ति मुनिम् ।।१६।। तत्र।७१५३॥ तत्रेति सप्तम्यन्तादिवार्थे वत् स्यात् । स्रुघ्नवत् साकेते परिखा ॥१७|| तस्य ।७।११५४॥ तस्येति षष्ठयन्तादिवार्थे वत् स्यात् । चैत्रवद् मैत्रस्य भूः ।।१८।। भावे त्व-तल् ॥१५॥ षष्ठयन्ताद् भावे एतौ स्याताम्, शब्दप्रवृत्तिहेतुर्गुणो भावः । गोत्वम्, गोता ; शुक्लत्वम्, शुक्लता ।।१९।। पृथ्वादेरिमन् वा ७१५८॥ Page #246 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १९१ एभ्यो भावे वा इमन् स्यात् । प्रथिमा, पृथुत्वम्, पृथुता, पार्थवम् ; म्रदिमा, मृदुत्वम्, मृदुता, मार्दवम् ॥२०॥ वर्ण-दृढादिभ्यष्ट्यण् च वा ।७११५९॥ वर्णविशेषार्थेभ्यो दृढादेश्च तस्य भावे ट्यण् इमन् च वा स्यात् । शौक्लयम्, शुक्लिमा, [शुक्लत्वम्,] शुक्लता ; शैत्यम्, शितिमा, शितित्वम्, शितिता, शैतम् ; दाढयम्, द्रढिमा, दृढत्वम्, दृढता ; वैमत्यम्, विमतिमा, विमतित्वम्, विमतिता, वैमतम् ।।२१।। पति-राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च १६०॥ पत्यन्तराजान्तेभ्यो गुणोऽङ्ग प्रवृत्तौ हेतुर्येषां तेभ्यो राजादेश्च तस्य भावे क्रियायां च ट्यण् स्यात् । आधिपत्यम्, अधिपतित्वम्, अधिपतिता ; आधिराज्यम्, अधिराजत्वम्, अधिराजता ; मौढ्यम्, मूढत्वम्, मूढता ; राज्यम्, राजत्वम्, राजता ; काव्यम्, कवित्वम्, कविता ।।२२।। तदस्य सञ्जातं तारकादिभ्य इतः ।७१।१३८॥ तदिति स्यन्तेभ्य एभ्योऽस्येति षष्ठयर्थे इत: स्यात्, स्यन्तं सञ्जातं चेत् । तारकितं नभः, पुष्पितस्तरुः ।।२३।। प्रमाणान्मात्रट ।७।१।१४०॥ त[दिति] स्यन्तात् प्रमाणार्थात् षष्ठ्यर्थे मात्रट् स्यात् । आयाम: प्रमाणम् । जानुमात्रं जलम्, तन्मात्री भूः ।।२४।। वोर्ध्वं दघ्रट द्वयसट् ।७।१।१४२॥ ऊर्ध्वं यत् प्रमाणं तदर्थात् स्यन्तात् षष्ठयर्थे वैतौ स्याताम् । ऊरुदनम्, ऊरुद्वयसम्, ऊरुमात्रं जलम् । ऊर्ध्वमिति किम् ? रज्जुमात्री भूः ॥२५|| मानादसंशये लुप् ।७१।१४३॥ मानार्थ एव साक्षाद् य: प्रमाणशब्दो हस्त-वितस्त्यादिर्न तु रज्ज्वादिः, तस्मात् प्रस्तुतस्य मात्रडादेरसंशये गम्ये लुप् स्यात् । हस्तः, वितस्तिः । मानादिति किम् ? ऊरुमात्रं जलम् । असंशय इति किम् ? शममात्रं स्यात् ।।२६।। यत्-तत्-किमः सङ्ख्याया डतिर्वा ।७।१।१५०॥ संख्यारूपं यन्मानं तदर्थेभ्य एभ्य: स्यन्तेभ्यः षष्ठ्यर्थे संख्येये डतिर्वा Page #247 -------------------------------------------------------------------------- ________________ १९२ स्वोपज्ञरहस्यवृत्तिविभूषितं स्यात् । यति, तति, कति ॥२७॥ अवयवात् तयट् ।७१।१५१॥ अवयववृत्तेः संख्यार्थात् स्यन्तात् षष्ठ्यर्थेऽवयविनि तयट् स्यात् । पञ्चतयो यमः ॥२८॥ द्वि-त्रिभ्यामयड् वा ।।१५२॥ आभ्यामवयवाभ्यां स्यन्ताभ्यां षष्ठ्यर्थेऽयड् वा स्यात् । द्वयम्, त्रयम्, द्वितयम्, त्रितयम् ।।२९|| सङ्ख्यापूरणे डट् ।७।१।१५५॥ संख्या पूर्यते येन तत्रार्थे संख्याया डट् स्यात् । एकादशी । संख्येति किम् ? एकादशानामुष्ट्रिकाणां पूरणो घट: ॥३०॥ विंशत्यादेर्वा तमट् ।४।१५६॥ अस्या: संख्यायाः संख्यापूरणे तमट् वा स्यात् । विंशतितमः, विंश: ; त्रिंशत्तमः, त्रिंशः ॥३१॥ .. षष्टयादेरसङ्ख्यादेः ।७११५८॥ संख्या आदिरवयवो यस्य तद्वर्जात् षष्टयादेः संख्यापूरणे तमट् स्यात् । षष्टितमः, सप्ततितमः । [अ]संख्यादेरिति किम् ? एकषष्टः ।।३२।। नो मट् ।।१।१५९॥ असंख्यादेर्नान्ताया: संख्याया: संख्यापूरणे मट् स्यात्। पञ्चमी। [अ] संख्यादेरित्येव, द्वादशः ॥३३॥ पित् तिथट् बहु-गण-पूग-संघात् ।।१६०॥ एभ्य: संख्यापूरणे तिथट् स्यात् पित् । बहुतिथी, गणतिथः, पूगतिथ:, सङ्घतिथ: ॥३४॥ षट्-कति-कतिपयात् थट् ।७।१।१६२॥ एभ्य: संख्यापूरणे थट् स्यात् पित् । षष्ठी, कतिथ:, कतिपयथी ॥३५॥ चतुरः ।।१।१६३॥ अस्मात् संख्यापूरणे थट् स्यात् । चतुर्थी ॥३६।। Page #248 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् येयौ च लुक् च | ७|१|१६४॥ चतुरः संख्यापूरणे एतौ स्याताम् चस्य लुक् च । तुर्यः, तुरीयः ||३७|| द्वेस्तीयः | ७|१|१६५ ॥ द्वेः संख्यापूरणे तीयः स्यात् । द्वितीयः ||३८|| त्रेस्तृ च |७|१|१६६॥ त्रेः संख्यापूरणे तीयः स्यात्, तद्योगे चास्य तृः । तृतीया ||३९|| पूर्वमनेन सादेन् | ७|१|१६७॥ पूर्वमित्यमन्तात् केवलात् सपूर्वाच्चाऽनेनेति टार्थे कर्त्तरि इन् स्यात् । पूर्वी कटम्, पीतपूर्वी पयः ||४०|| १९३ इष्टादेः |७|१|१६८॥ एभ्योऽर्थात् स्यन्तेभ्यष्टार्थे कर्त्तरि इन् स्यात् । इष्टी यज्ञे, पूर्ती श्राद्धे ॥ ४१ ॥ इति सप्तमस्य प्रथमः || " Page #249 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [सप्तमाध्याये द्वितीय: पाद:] ___ तदस्याऽस्त्यस्मिन्निति मन्तुः ।।२।१॥ तदिति स्यन्ताद्, अस्येति षष्ठयर्थेऽस्मिन्निति ड्यर्थे वा मन्तु: स्यात्, चेत् स्यन्तमस्तीति । गोमान्, वृक्षवान् गिरिः । अस्तीति किम् ? गावोऽस्यासन् । इतः प्रायो भूमादौ मत्वादयः ।।१।। आ यात् ।७।२।२॥ रूपात् प्रशस्ताहतात् [७२।५४] इति आ यविधेर्वक्ष्यमाणप्रकृतिभ्यो मन्तुः स्यात्, तदस्यास्ति तदस्मिन्नस्तीति विषये । कुमारीमान् ।।२।। नावादेरिकः ।।२।३॥ एभ्यो मन्त्वर्थे इक: स्यात् । नाविक:, नौमान् । एवं कुमारिक: ||३|| शिखादिभ्य इन् ।७।२।४॥ एभ्यो मन्त्वर्थे इन् स्यात् । शिखी, शिखावान् ; माली ॥४|| व्रीह्यादिभ्यस्तौ ।७।२।५॥ एभ्यो मन्त्वर्थे इकेनौ स्याताम् । व्रीहिकः ।।५।। अतोऽनेकस्वरात् ।।२।६॥ अदन्तादनेकस्वराद् मन्त्वर्थे इकेनौ स्याताम् । दण्डिकः, दण्डी, दण्डिवान् ; छत्रिकः, छत्री । अनेकस्वरादिति किम् ? खवान् ।।६।। हीनात् स्वाङ्गादः ॥७॥२॥४५॥ हीनत्वोपाधे: स्वाङ्गार्थाद् मन्त्वर्थे अ: स्यात् । कर्णः । हीनादिति किम् ? कर्णवान् ।।७।। अभ्रादिभ्यः ।७२।४६॥ एभ्यो मन्त्वर्थे अ: स्यात् । अभ्रं नमः, अर्शसो मैत्रः ।।८।। अस्-तपो-माया-मेधा-स्रजो विन् ।७।२॥४७॥ असन्तात् तपसादेश्च मन्त्वर्थे विन् स्यात् । यशस्वी, यशस्वान् ; तपस्वी, मायावी, मेधावी, स्रग्वी ।।९।। गुणादिभ्यो यः ।।२।५३॥ Page #250 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १२५ एभ्यो मन्त्वर्थे य: स्यात् । गुण्यो ना, हिम्यो गिरिः, हिमवान् ।।१०।। प्रकारे जातीयर् ।।२।७५॥ स्यन्तात् षष्ठयर्थेऽयं स्यात्, चेत् स्यन्तं प्रकारार्थम्, सामान्यस्य विशेषो विशेषान्तरानुयायी प्रकारः । पटुजातीयः ॥११।। भूतपूर्व प्चरट् ।७।२।७८॥ भूतपूर्वार्थात् स्वार्थे प्चरट् स्यात् । आढ्यचरी ।।१२।। व्याश्रये तसुः ।।२।८१॥ अर्थात् षष्ठयन्ताद् नानापक्षाश्रये गम्ये तसुः स्यात् । देवा अर्जुनतोऽभवन्, रवि: कर्णतोऽभवत् ।१३।।। आद्यादिभ्यः ।७२८४॥ एभ्य: संम्भवा(व)त्स्याद्यन्तेभ्यस्तसुः स्यात् । आदितः, मध्यतः ॥१४॥ प्रतिना पञ्चम्याः ।७।२।८७॥ प्रतिना योगे यत: प्रतिनिधिप्रतिदाने प्रतिना [२।२।७२] इति जातपञ्चम्यन्तात् तसुर्वा स्यात् । अभिमन्युरर्जुनाद् अर्जुनतो वा प्रति ।।१५।। अहीय-रुहोऽपादाने ।।२।८८॥ अपादानपञ्चम्यन्तात् तसुर्वा स्यात्, न चेत् तद् हीय-रुहोः । ग्रामाद् ग्रामतो वैति । अहीय-रुह इति किम् ? सार्थाद् हीन:, गिरेरवरोहति ।।१६।। किमद्व्यादिसर्वाद्यवैपुल्यबहोः पित् तस् ।७।२।८९॥ किमो द्वयादिवर्जसर्वादिभ्योऽवैपुल्यार्थबहोश्च डस्यन्तात् तस् पित् स्यात् । कुतः, सर्वत:, बहुतः । द्व्यादिवर्जनं किम् ? द्वाभ्याम्, त्वत् । अवैपुल्येति किम् ? बहो: सूपात् ॥१७|| इतोऽतः कुतः ।७।२।९०॥ एते तसन्ता निपात्या: ।।१८। भवन्त्वायुष्मद्-दीर्घायुर्देवानांप्रियैकार्थात् ।७।२।९१॥ __ भवन्त्वाद्यैस्तुल्याधिकरणात् किमद्व्यादिसर्वाद्यवैपुल्यबहो: सर्वस्याद्यन्तात् पित् १. “आद्यादिभ्यः सम्भवद्विभक्त्यन्तेभ्यः'' इति तालपत्रोपरि लिखितायां बृहद्वृत्तौ पाठः ॥ Page #251 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं तस् [वा ?] स्यात् । स भवान्, ततो भवान् ; ते भवन्त:, ततो भवन्तः, स आयुष्मान्, तत आयुष्मान् स दीर्घायुः, ततो दीर्घायुः ; तं देवानांप्रियम्, ततो देवानांप्रियम् ॥ १९ ॥ १९६ त्रप् च ।७।२।९२॥ भवन्त्वाद्यैरेकार्थात् किमद्वयादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्तात् त्रप् तस् च [वा ? ] स्यात् । स भवान्, तत्र भवान्, ततो भवि (व ? ) ता | आयुष्मदादिनाऽप्येवम् ||२०|| क्व - कुत्रा त्रेह ॥७२॥९३॥ एते बन्ता निपात्याः ||२१|| सप्तम्याः | ७|२२९४॥ सप्तम्यन्तात् किमद्वयादिसर्वाद्यवैपुल्यबहोः त्रप् स्यात् । कुत्र, सर्वत्र, [ तत्र, ] बहुत्र ॥२२॥ किम् - यत्-तत्- सर्वैका - ऽन्यात् काले दा | ७|२| ९५ ॥ एभ्यो ङयन्तेभ्यः कालेऽर्थे दाः स्यात् । कदा, यदा, तदा, सर्वदा, एकदा, अन्यदा ||२३|| सदा धुनेदानीं तदानीमेतर्हि | ७|२९६ ॥ - एते कालेऽर्थे निपात्याः ||२४|| सद्यो - sa - परेद्यव्यह्नि |७|२|९७॥ sa काले निपात्याः ||२५|| पूर्वा ऽपरा-ऽधरोत्तरा-ऽन्या- ऽन्यतरेतरादेद्युस् ।७।२२९८॥ 1 एभ्यो ङयन्तेभ्योऽह्नि काले [ ऽर्थे ए] द्युस् स्यात् । पूर्वेद्यु:, [ अपरेद्युः ], अधरेद्युः, उत्तरेद्युः, अन्येद्युः, अन्यतरेद्युः, [ इतरेद्युः ] ||२६|| उभयाद् द्युस् च ॥७२॥९९॥ अतोऽह्नर्थे घुसेद्युसौ स्याताम् । उभयद्युः, उभयेद्युः ||२७|| ऐषमः - परुत्-परारि वर्षे | ७|२|१०० ॥ ते वत्सरेऽर्थे निपात्याः ||२८|| Page #252 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १९७ अनद्यतने हिः ।।२।१०१॥ ड्यन्तादनद्यतनकालार्थाद् यथासम्भवं किमद्वयादिसर्वाद्यवैपुल्यबहो: हि: स्यात् । कर्हि, यर्हि, अमुर्हि, बहुर्हि ।।२९।। प्रकारे था ।७।२।१०२॥ प्रकारार्थात् सम्भवा(व)त्स्याद्यन्तात् किमद्वयादिसर्वाद्यवैपुल्यबहोः था स्यात् । सर्वथा, अन्यथा ॥३०॥ कथमित्थम् ।।२।१०३॥ एतौ प्रकारे निपात्यौ ।।३१।। सङ्ख्याया धा ।७।२।१०४॥ सङ्ख्यार्थात् प्रकारवृत्तेर्धा स्यात् । एकधा, कतिधा ।।३२।। वारे कृत्वस् ।७।२।१०९॥ वारवृत्तेः संख्यार्थाद् वारवति धात्वर्थे कृत्वस् स्यात् । पञ्चकृत्वो भुङ्क्ते ।।३३।। द्वि-त्रि-चतुरः सुच् ।७।२।११०॥ एभ्यो वारार्थेभ्यस्तद्वति सुच् स्यात् । द्विः, त्रिः, चतुर्भुङ्क्ते ॥३४।। एकात् सकृच्चास्य ।७।२।१११॥ अस्माद् वारार्थात् तद्वति सुच् स्यात्, सकृच्चाऽस्य । सकृद् भुङ्क्ते ।।३।। कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे चिः ।७।२।१२६॥ कर्मार्थात् कृगा योगे, कर्थाच्च भ्वस्तियोगे प्रागभूततद्भावे गम्ये च्चि: स्यात् । शुक्लीकरोति पटम्, शुक्लीभवति, शुक्लीस्यात् पट: । प्रागिति किम् ? अशुक्लं शुक्लं करोत्येकदा ॥३६।। . व्याप्तौ स्सात् ।।२।१३०॥ कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्व इति विषये सादिः सात् स्यात्, व्याप्तौ प्रागत[त्तत्त्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये । अग्निसात् करोति काष्ठं, - अग्निसाद्भवति, अग्निसात् स्यात् ।।३७|| तत्राऽधीने।७।२।१३२॥ १. र्धा वा स्यात् Jमू० ॥ Page #253 -------------------------------------------------------------------------- ________________ १९८ स्वोपज्ञरहस्यवृत्तिविभूषितं तत्रेति ड्यन्ताद् आयत्तेऽर्थे कृ-भ्वस्ति-योगेस्सात् स्यात्। [राजसात् करोति,] राजसाद् भवति, राजसात् स्यात्, भ्वस्तिभ्यां सम्पदेरुपलक्षणात् राजसात् सम्पद्यते ||३८|| देये त्रा च ७।२।१३३॥ ङयन्ताद् देये आयत्तेऽर्थे कृ-भ्वस्ति-सम्पद्योगे त्रा: स्यात् । देवत्रा करोति द्रव्यम्, देवत्रा भवेत्, स्यात्, सम्पद्यते वा । देय इति किम् ? राजसाद् भवति, राजसात् स्याद् राष्ट्रम् ।।३९।। ____तीय-शम्ब-बीजात् कृगा कृषौ डाच् ।।२।१३५॥ तीयान्ताच्छम्ब-बीजाभ्यां च कृग्योगे कृषिविषये डाच् स्यात् । द्वितीया करोति, शम्बा करोति, बीजा करोति क्षेत्रम् । कृषाविति किम् ? द्वितीयं पटं करोति ॥४०॥ अव्यक्तानुकरणादनेकस्वरात् कृ-भ्वस्तिनाऽनितौ द्विश्च ।७।२।१४५॥ यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः, तदनुकरणार्थादनेकस्वराद् अनितिपरात् कृ-भ्वस्तियोगे डाच् वा स्यात्, द्विश्चास्य प्रकृतिः । पटपटा करोति, भवेत्, स्याद् वा । अनेकस्वरादिति किम् ? खाट् करोति । अनिताविति किम् ? पटिति करोति ।।४१। इतावतो लुक् ।।२।१४६॥ अव्यक्तानुकरणस्यानेकस्वरस्य योऽदिति [तस्येति]शब्दे लुक् स्यात् । पटिति ॥४२॥ तो वा ।१२।१४८॥ द्वित्वेऽव्यक्तानुकरणस्यानेकस्वरस्यातस्तो लुग् वा स्यात् । पटत्पटेति करोति, पटत्पटदिति वा ।।४३।। डाच्यादौ ।।२।१४९॥ अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सति आद्य[त]स्तो डाचि लुक् स्यात् । पटपटा करोति । आदाविति किम् ? पतपता करोति ।।४४।। बह्वल्पार्थात् कारकादिष्टा-ऽनिष्टे शस् ।७।२।१५०॥ बह्वल्पार्थाभ्यां कारकवाचिभ्यां यथासंख्यमिष्टेऽनिष्टे च विषये प्सस् [वा Page #254 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्यात्, इष्टं प्राशित्रादि, + अनिष्टं श्राद्धादि । ग्रामे बहुशो ददति, एवं भूरिशः, अल्पमल्पशो वा धनं दत्ते श्राद्धे, एवं स्तोकश: । इष्टानिष्ट इति किम् ? बहु दत्ते श्राद्धे, अल्पं प्राशित्रे || ४५ || तयाट्टीकण न विद्या चेत् |७|२|१५३॥ तीयान्तादविद्यार्थात् स्वार्थे टीकण् वा स्यात् । द्वितीयम्, द्वैतीयकम् । विद्या द्वितीया ||४६ || प्रायोऽन्तोर्द्वयसट्-मात्रट् ।७।२।१५५॥ अन्त्वन्तात् स्वार्थे एतौ स्याताम्, यावल्लक्ष्यम् । यावद्वयसम्, यावन्मात्रम् ||४७|| वर्णा - sव्ययात् स्वरूपे कारः |७|२|१५६॥ एभ्यः स्वरूपार्थेभ्यः कारो वा स्यात् । अकार:, ॐकारः । स्वरूप इति किम् ? अ: विष्णुः || ४८|| रादेफः |७|२|१५७| वा स्यात् । रेफः । प्रायोऽधिकाराद् रकारः || ४९|| 1 । नाम-रूप-भागाद् धेयः | ७|२| १५८ ।। एभ्यः स्वार्थे धेयो वा स्यात् । नामधेयम्, रूपधेयम्, भागधेयम् ॥५०॥ मर्तादिभ्यो यः | ७|२।१५९॥ मर्त्यः, सूर्यः ||५१|| नवादीन-तन-त्नं च नू चास्य ।७।२।१६०॥ नवात् स्वार्थे एते यश्च वा स्युः, तद्योगे च नवस्य नूः । नवीनम्, नूतनम्, नूत्नम्, नव्यम् ॥५२॥ १९९ प्रात् पुराणे नश्च । ७।२।१६१॥ पुराणार्थात् प्रात् [न] ईन-तन - त्नाश्च स्युः । प्रणम्, [ प्रीणम् ] प्रतनम्, प्रत्नं पुराणम् ||५३|| देवात् तल् ।७।२।१६२॥ स्वार्थे वा स्यात् । देवता ॥ ५४|| Page #255 -------------------------------------------------------------------------- ________________ २०० स्वोपज्ञरहस्यवृत्तिविभूषितं होत्राया ईयः ।१२।१६३॥ स्वार्थे वा स्यात् । होत्रीयम् ।।५५।। भेषजादिभ्यष्टयण् ।७।२।१६४॥ स्वार्थे वा स्यात् । भैषज्यम्, आनन्त्यम् ।।५६।। विनयादिभ्यः ।७।२।१६९॥ स्वार्थे इकण वा स्यात् । वैनयिकम्, सामयिकम् ।।५७।। उपायाद्धस्वश्च ।७।२।१७०॥ स्वार्थे इकण वा स्यात्, तद्योगे च ह्रस्व: । औपयिकम् ।।५८|| इति सप्तमस्याध्यायस्य द्वितीयः पादः । Page #256 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [सप्तमाध्याये तृतीयः पादः ] प्रकृते मयट् | ७|३|१|| प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम्, तदर्थात् स्वार्थे मयट् स्यात् । अन्नमयम्, पूजामयम् ||१|| अस्मिन् |७|३|२|| प्रकृतार्थादस्मिन्निति विषये मयट् स्यात् । अपूपमयं पर्व ||२|| तयोः समूहवच्च बहुषु |७|३|३॥ प्रकृतेऽस्मिन्निति च विषययोर्बह्वर्थात् समूह इव प्रत्ययः स्यात्, मयट् च । अ(आ)पूपिकम्, अपूपमयम्, अपूपास्तत्पर्व वा ॥ ३ ॥ निन्द्ये पाशप् |७|३|४॥ निन्द्या[र्था]त् स्वार्थे पाशप् स्यात् । छान्दसपाशः ||४|| प्रकृष्टे तमप् ।७।३।५। प्रकृष्टार्थात् तमप् स्यात् । शुक्लतमः, कारकतमः ||५|| द्वयोर्विभज्ये च तरप् ॥७|३|६॥ द्वयोर्मध्ये प्रकृष्टे विभज्ये च प्रकृष्टे वर्त्तमानात् तरप् स्यात् । पटुतरा स्त्री, साङ्काश्यकेभ्यः पाटलिपुत्रका आढचतराः ||६|| २०१ क्वचित् स्वार्थे |७|३|७|| यथालक्ष्यं स्वार्थेऽपि तरप् स्यात् । अभिन्नतरकम्, उच्चैस्तराम् ||७|| किं- त्याद्ये ऽव्ययादसत्त्वे तयोरन्तस्याऽऽम् | ७|३|८|| किमस्त्याद्यन्तादेदन्तादव्ययाच्च परयोस्तमप्-तरपोरन्तस्याऽऽम् स्यात्, न चेत् तौ सत्त्वे द्रव्ये वर्त्तेते । किन्तमाम् किन्तराम् पचतितमाम्, पचतितराम् ; पूर्वाह्णेतरां भुङ्क्ते, पूर्वाह्णेतमाम्, अतितराम्, अतितमाम् । [ अ ] सत्त्व इति किम् ? + + किन्तरं दारु ||८|| ; गुणाङ्गाद् वेष्ठेयंसौ (सू) |७|३|९|| - गुणप्रवृत्तिहेतुकात् तमप्-तरपोर्विषये यथासंख्यमेतौ वा स्याताम् । पटिष्ठः, पटुतमः ; गरीयान्, गुरुतरः ||९|| Page #257 -------------------------------------------------------------------------- ________________ २०२ स्वोपज्ञरहस्यवृत्तिविभूषितं त्यादेश्च प्रशस्ते रूपप् ।७।३।१०॥ त्याद्यन्ताद् नाम्नश्च प्रशस्तार्थाद्रूपप् स्यात् । पचतिरूपम्, दस्युरूपः॥१०॥ अतमबादेरीषदसमाप्ते कल्पब्-देश्यब्-देशीयर् ।॥३॥११॥ किञ्चिदसमाप्तार्थात् त्याद्यन्तात् नाम्नश्च तमबाद्यन्तवर्जादेते स्युः । पचतिकल्पम्, पचतिदेश्यम्, पचतिदेशीयम् ; पटुकल्पा, पटुदेश्या, पटुदेशीया ॥११॥ यावादिभ्यः कः ॥७॥३॥१५॥ स्वार्थे स्यात् । यावकः, मणिकः ।।१२।। एकादाकिन् चासहाये ।।३।२७॥ असहा[या]र्थादेकाद् आकिन् कश्च स्यात् । एकाकी, एककः ।।१३।। प्राग नित्यात् कप् ।७।३।२८॥ नित्यशब्दसङ्कीर्तनात् प्राग् येऽर्थास्तेषु द्योत्येषु कप् अधिकृतो ज्ञेयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्व: अश्वकः ।।१४।। त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक् ।।३।२९॥ त्याद्यन्तस्य, सर्वादेश्च स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात् पूर्वोऽक् स्यात्, प्राग् नित्यात् । कुत्सितमल्पमज्ञातं वा पचति [पचतकि,] सर्वके, विश्वके ।१५।। युष्मदस्मदोऽसोभादिस्यादेः ॥७३॥३०॥ अनयो: स्-ओ-भादिवर्जस्याद्यन्तयो: स्वरेष्वन्त्यात् पूर्वोऽक् स्यात् । त्वयका, मयका । असोभादिस्यादेरिति किम् ? युष्मकासु, युवकयो:, युवकाभ्याम् ।।१६।। अव्ययस्य को न च ।७।३॥३१॥ प्राग् नित्याद् येऽर्थास्तेषु द्योत्येष्वव्ययस्य [स्वरेष्वन्त्य]स्वरात् पूर्वोऽक् स्यात् तद्योगे चास्य को द् । कुत्सिताधुचैः उच्चकैः, एवं धिक् धकिद् ।।१७।। कुत्सिता-ऽल्पा-ऽज्ञाते ।७।३॥३३॥ कुत्सिताद्युपाधिकार्थाद् यथायोगं कबादय: स्युः। [अश्वकः, पचतकि, उच्चकैः ||१८|| अनुकम्पा-तद्युक्तनीत्योः ।७।३।३४॥ Page #258 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २०३ अनुकम्पायां तद्युक्तायां च नीतौ गम्यायां यथायोगं कबादयः स्युः ।] पुत्रक:, स्वपिषकि, पुत्रक ! एहकि, उत्सङ्गके उपविश, कर्दमकेनाऽसि दिग्धकः ।।१९।। वैकाद् द्वयोर्निर्धार्ये डतरः ।।३।५२॥ एकाद् द्वयोः निर्धार्यार्थाद् डतरो वा स्यात् । एकतरः, एकको वा भवतो: कठ: पटुर्गन्ता चैत्रो दण्डी वा ।।२०।। यत्-तत्-किमन्यात् ।७॥३॥५३॥ __ एभ्यो द्वयोरेकस्मिन्निर्धायै ऽर्थे] वर्त्तमानेभ्यो डतर: स्यात् । यतरो भवतो: कठादिस्ततर आगच्छेत्, एवं कतरः, अन्यतर: ।।२१।। बहूनां प्रश्ने डतमश्च वा ।७।३।५४॥ यदादिभ्यो बहूनां मध्ये निर्धार्यार्थेभ्य: प्रश्ने डतमो डतरश्च वा स्यात् । यतमो यतरो वा भवतां कठस्ततमस्ततरो वा यातु, एवं कतमः, कतरः, अन्यतमः, अन्यतरः, पक्षे यको यो वा, सकः स वा भवतां कठ इत्यादि ।।२२।। . वैकात् ।७३।५५॥ एकाद् बहूनां मध्ये निर्धार्यार्थात् डतमो वा स्यात् । एकतमः, एककः, एको वा भवतां कठ: ।।२३।। नित्यं त्र-जिनोऽण् ।७।३।५८॥ ञ-जिनन्तात् स्वार्थे नित्यमण् स्यात् । व्यावक्रोशी, साङ्कोटिनम् ।।२४।। समासान्तः ।।३।६९॥ अतः परं विधास्यमानं समासस्यावयव: स्यात्, ततस्तस्य तत्तत्समाससंज्ञा । सुजम्भे, सुजम्मानौ स्त्रियौ, उपधुरम्, द्विधुरी, सक्त्वचिनी ।।२५।। न किमः क्षेपे ।७।३।७०॥ निन्दार्थात् किम: परं यद् ऋगादिस्तदन्तात् समासात् समासान्तो न स्यात् । किंधू:, किंसखा । क्षेप इति किम् ? केषां राजा किंराजः ।।२६।। पूजास्वतेः प्राक् टात् ।।३।७२॥ पूजार्थस्वतिभ्यां परं यद् ऋगादि तदन्तात् टात् प्राग् यः समासान्त: स न स्यात् । सुधूः, अतिधूरियम् । पूजेति किम् ? अतिराजोऽरि: । प्राक् टादिति किम् ? स्वङ्गुलं काष्ठम् ।।२७।। Page #259 -------------------------------------------------------------------------- ________________ २०४ स्वोपज्ञरहस्यवृत्तिविभूषितं इज् युद्धे ।।३।७४॥ युद्धे य: समास उक्तस्तस्मादिच् समासान्त: स्यात् । केशाकेशि ।।२८।। ऋक्-पू:-पथ्यपोऽत् ।।३।७६॥ ऋगाद्यन्तात् समासाद: समासान्त: स्यात् । अर्धर्चः, त्रिपुरम्, जलपथ:, द्वीपम् ।।२९।। जात-महद्-वृद्धादुक्ष्णः कर्मधारयात् ।।३।९५॥ एभ्य: परो य उक्षा तदन्तात् कर्मधारयादत् स्यात् । जातोक्षः, महोक्षः, वृद्धोक्षः । कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा ॥३०॥ स्त्रियाः पुंसो द्वन्द्वाच्च ।।३।९६॥ स्त्रिया: परो य: पुमान् तदन्तात् द्वन्द्वात् कर्मधारयाच्चाऽत् स्यात् । स्त्रीपुंसौ, स्त्रीपुंसः ॥३१॥ चवर्ग-द-ष-हः समाहारे ।७३॥९८॥ एतदन्ताद् द्वन्द्वात् समाहारार्थादत् स्यात्। वाक्त्वचम्, संपद्विपदम्, वाक्त्विषम्, छत्रोपानहम् । समाहार इति किम् ? प्रावृट-शरभ्याम् ।।३२।। द्विगोरन्नह्नोऽट् ।७।३।९९॥ अन्नन्तादहन्नन्ताच्च समाहारार्थाद् द्विगोरट् स्यात् । पञ्चतक्षी, पश्चतक्षम्, द्व्यहः । द्विगोरिति किम् ? समहा: ।।३३।। द्वि-रायुषः ।७।३।१००॥ आभ्यां परो य आयुस्तदन्तात् समाहारद्विगोरट् स्यात् । व्यायुषम्, त्र्यायुषम् ||३४|| वाऽञ्जलेरलुकः ।।३।१०१॥ द्वित्रिभ्यां परो योऽञ्जलिस्तदन्ताद् द्विगोरट्वा स्यात्, न चे द्विगुस्तद्धितलुगन्तः । व्यञ्जलम्, व्यञ्जलि ; व्यञ्जलमयम्, त्र्यञ्जलिमयम् । अलुक इति किम् ? द्वयञ्जलिर्घटः ॥३५॥ खार्या वा ।७।३।१०२॥ खार्यन्ताद् द्विगोरलुकोऽट् वा स्यात् । द्विखारम्, द्विखारि ; पञ्चखारधनः, Page #260 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पञ्चखारीधनः ||३६|| वाच |७|३|१०३॥ अर्धशब्दात् परा या खारी तदन्तसमासादलुकोsट् वा स्यात् । अर्धखारम्, अर्धखारी ||३७|| नाव: |७|३|१०४॥ अर्धात् परो यो नौस्तदन्तात् समासाद् द्विगोश्चाऽलुकोऽट् वा स्यात् । अर्धनावम्, अर्धनावी, पञ्चनावम् । अलुक इत्येव, द्विनौः ||३८|| गोस्तत्पुरुषात् । ७|३|१०५ ॥ गवन्तात् तत्पुरुषादलुकोट् स्यात् । राजगवी । तत्पुरुषादिति किम् ? चित्रगुः | अलुक इत्येव, पञ्चगुः पटः ||३९|| राजन्-सखेः | ७|३|१०६॥ एतदन्तात् तत्पुरुषादट् स्यात् । पञ्चराजी, राजसखः ||४०|| अह्नः ।७।३।११६॥ अहन्नन्तात् तत्पुरुषादट् स्यात् । परमाहः || ४१ || २०५ संख्यातादह्नश्च वा । ७|३॥११७॥ सङ्ख्यातात् परो योsहा तदन्तात् तत्पुरुषादट् स्यात्, अह्न [श्व] वाह्न [ : ] । सङ्ख्याताह्नः, सङ्ख्याताहः ||४२|| सर्वांश संख्या- sव्ययात् ।७।३।११८।। - सर्वादंशार्थात् संख्यार्थादव्ययाच्च परो योऽहा तदन्तात् तत्पुरुषादट् स्यात्, अह्नश्चाह्नः । सर्वाह्णः, पूर्वाह्नः, द्वयह्नः पटः, अत्यह्नी कथा ||४३|| नञव्ययात् संख्याया डः |७|३|१२३॥ आभ्यां परो यः सङ्ख्चार्थस्तदन्तात् तत्पुरुषाद् ङः स्यात् । अदशाः, निस्त्रिंशः खड्गः ||४४|| संख्या-ऽव्ययादङ्गुलेः ।७|३|१२४॥ आभ्यां परो योऽङ्गुलिस्तदन्तात् तत्पुरुषाद् ङः स्यात् । द्व्यङ्गुलम्, निरङ्गुलम् ॥४५॥ Page #261 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं बहुव्रीहेः काष्ठे टः ।।३।१२५॥ काष्ठार्थादगुल्यन्ताद् बहुव्रीहे: टः स्यात् । व्यङ्गुलं काष्ठम् । काष्ठ इति किम् ? पञ्चाङ्गुलिहस्तः ॥४६।। प्रमाणी-संख्याड्डः ।७।३।१२८॥ प्रमाण्यन्तात् सङ्ख्यार्थाच्च बहुव्रीहेर्ड: स्यात् । स्त्रीप्रमाणा: कुटुम्बिन:, द्वित्रा: ॥४७|| पूरणीभ्यस्तत्प्राधान्येऽप् ।७।३।१३०॥ पूरणप्रत्ययान्ता या स्त्री तदन्ताद् बहुव्रीहेरप् स्यात्, पूरण्याः प्राधान्ये समासार्थत्वे सति । कल्याणीपञ्चमा रात्रयः । तत्प्राधान्य इति किम् ? कल्याणपञ्चमीक: पक्ष: ॥४८॥ । सु-पूत्युत्-सुरभेर्गन्धादिद् गुणे।७३।१४४॥ एभ्य: परो गुणार्थो यो गन्धस्तदन्ताद् बहुव्रीहेरित् स्यात् । सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि द्रव्यम् । गुण इति किम् ? द्रव्ये सुगन्ध आपणिकः ॥४९।। वोपमानात् ।७७३।१४७॥ उपमानात् परोयो गन्धस्तदन्ताबहुव्रीहेरिद्वा स्यात्। उत्पलगन्धि उत्पलगन्धं मुखम् ।।५०॥ पात् पादस्याऽहस्त्यादेः ।७।३।१४८॥ हस्त्यादिवर्जादुपमानात् परस्य पादस्य बहुव्रीहौ पात् स्यात् । व्याघ्रपात् । अहस्त्यादेरिति किम् ? हस्तिपाद:, अश्वपादः ॥५१।। सु-संख्यात् ।।३।१५०॥ सो: संख्यायाश्च परस्य पादस्य बहुव्रीहौ पात् स्यात् । सुपात्, द्विपात् ।।५२।। स्त्रियामूधसो न् ।७।३।१६९॥ स्त्र्यर्थस्योधसो बहुव्रीहौ न् स्यात् । कुण्डोध्नी गौः ॥५३॥ इनः कच् ।७।३।१७०॥ इन्नन्ताद् बहुव्रीहे: स्त्र्यर्थात् कच् स्यात् । बहुदण्डिका सेना ||५४|| ऋनित्यदितः ।७।३।१७१॥ Page #262 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ऋदन्तात्, नित्यं दिदादेशो यस्मात् तदन्ताच्च बहुव्रीहेः कच् स्यात् । बहुकर्तृकः, बहुनदीको देशः । नित्येति किम् ? पृथुश्रीः || ५५ | शेषाद् वा । ७|३|१७५॥ उपयु(यु)क्तात् परस्माद् बहुव्रीहेः कच् वा स्यात् । बहुखट्नकः, बहुखट्दः । शेषादिति किम् ? प्रियपथः ||५६ || न नाम्नि | ७ | ३ | १७६॥ नाम्नि विषये कच् न स्यात् । बहुदेवदत्तो नाम ग्रामः ||५७|| ईयंसोः ।७।३।१७७|| ईयंस्वन्तात् समासात् कच् न स्यात् । बहुश्रेयसी सेना ||५८|| सप्तमस्य तृतीयः ।। २०७ Page #263 -------------------------------------------------------------------------- ________________ २०८ स्वोपज्ञरहस्यवृत्तिविभूषितं [सप्तमाध्याये चतुर्थः पादः ] वृद्धिः स्वरेष्वादेर्च्छिति तद्धिते | ७|४|१ || ञिति णिति च तद्धिते परे प्रकृतेः स्वराणां मध्ये आद्यस्वरस्य वृद्धिः स्यात् । दाक्षिः, भार्गवः । तद्धित इति किम् ? चिकीर्षकः || १ || य्वः पदान्तात् प्रागैदौत् |७|४|५|| पदान्ते वर्तमानाभ्यां यकारवकाराभ्यां प्राक् ञ्णिति तद्धिते यथासङ्खयमैदौतौ स्याताम् | नैयायिकः, सौवश्वः । पदान्तादिति किम् ? यत इमे याताः ||२|| द्वारादेः |७|४|६|| एषां यौ य्वौ तयोः समीपस्य स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ ताभ्यामेव प्रागैदौतौ स्यातां ञ्णिति तद्धिते । दौवारिकः, सौवरो ग्रन्थः || ३|| न ञ- स्वङ्गादेः | ७|४५९॥ ञान्तस्य स्वङ्गादेश्च ञ्णिति तद्धिते य्वः प्रागैदौतौ न स्याताम् । व्यावक्रोशी, स्वाङ्गिः, व्याङ्गिः ||४|| विन्- मन्तोर्णीष्ठेयंसौ लुप् |७|४|३२|| विन्मन्त्वोरेषु परेषु लुप् स्यात् । स्रजयति, स्रजिष्ठः, स्रजीयानू, त्वचयति, त्वचिष्ठः त्वचीयान् ||५|| प्रशस्यस्य श्रः |७|४|३४|| अस्य ण्यादौ श्रः स्यात् । श्रयति, श्रेष्ठः, श्रेयान् ॥६॥ वृद्धस्य च ज्यः | ७|४|३५|| अस्य प्रशस्यस्य च ण्यादौ ज्यः स्यात् । ज्ययति, ज्येष्ठः ||७|| प्रिय स्थिर - स्फिरोरु-गुरु- बहुल- तृप्र-दीर्घ वृद्ध-वृन्दारकस्येमनि च - प्रा-स्था-स्फा-वर-गर - बंह- त्रप - द्राघ - वर्ष - -वृन्दम् |७|४|३८| ; ; प्रियादीनां यथासंभवमिमनि ण्यादौ च यथासंख्यमेते स्युः । प्रेमा, प्रापयति, प्रेष्ठ, प्रेयान् स्थेमा, स्थापयति, [स्थेष्ठ:,] स्थेयान् स्फापयति, वरिमा, गरिमा, बंहिमा, त्रपिमा, द्राघिमा, [वर्षिमा, ] वृन्दिमा ॥८॥ पृथु-मृदु-भृश- कृश- दृढ- परिवृढस्य ऋतो रः | ७|४|३९॥ Page #264 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एषामृत इम्नि ण्यादौ च र: स्यात् । प्रथिमा, प्रथयति, प्रथिष्ठः, प्रथीयान् ; एवं प्रदिमा, भ्रशिमा, क्रशिमा, द्रढिमा, परिवढिमा ।।९।। बहोष्ठेि भूय् ।॥४॥४०॥ भूययति, भूयिष्ठः ॥१०॥ भूलृक् चेवर्णस्य ।७।४।४१॥ बहोरीयंसाविम्नि च भू: स्यात्, लुक् चाऽनयोरिवर्णस्य । भूयान्, भूमा ।।११।। त्रन्त्यस्वरादेः ।७४॥४३॥ तुरन्त्यस्वरादेश्वांशस्येम्नि ण्यादौ च लुक् स्यात् । करयति, करिष्ठः, करीयान् ; पटिमा, [पटयति,] पटिष्ठः, पटीयान् ।।१२।। नैकस्वरस्य ।७।४।४४॥ एकस्वरस्य योऽन्त्यस्वरादिरंश: तस्येम्नि ण्यादौ च लुग् न स्यात् । स्रजयति, स्रजिष्ठः, स्रजीयान् ।।१३।। ईनेऽध्वा-ऽऽत्मनोः ।७४।४८॥ अन्त्यस्वरादेलुंग न स्यात् । अध्वनीन:, अध्वानं येनौ [७/१।१०३]इतीन: | आत्मनीन: ।।१४।। अनोऽटये ये।४॥५१॥ अन्नन्तस्य ट्यवर्जे यादावन्त्यस्वरादेलृग् न स्यात् । सामन्यः । अट्य इति किम् ? राज्यम् ।।१५।। अणि ७४॥५२॥ अन्नन्तस्याऽणि अन्त्यस्वरादेर्लुग् न स्यात् । सौत्वनः ॥१६।। संयोगादिनः ।७।४।५३॥ संयोगात् परो य इन्, तदन्तस्याऽण्यन्त्यस्वरादेलुंग न स्यात् । शाङ्खिनः।।१७|| अनपत्ये ७४॥५५॥ इन्नन्तस्यानपत्यार्थेऽण्यन्त्यस्वरादेर्लुग् न स्यात् । सांराविणम् ।।१८।। उक्ष्णो लुक् ॥४॥५६॥ उक्ष्णोऽनपत्येऽण्यन्त्यस्वरादे क् स्यात् । औक्षं पक्ष(द)म् । अनपत्य इत्येव, Page #265 -------------------------------------------------------------------------- ________________ २१० स्वोपज्ञरहस्यवृत्तिविभूषितं औक्ष्ण: षादिहन्धृतराज्ञोऽणि [२।१।११०] इत्यनोऽस्य लुक् स्यात् ।।१९।। नोऽपदस्य तद्धिते ।७४।६१॥ नन्तस्यापदस्य तद्धिते परेऽन्त्यस्वरादेर्लुक् स्यात् । मैधाव: । अपदस्येति किम् ? मेधाविरूप्यम् ।।२०।। विंशतेस्तेर्डिति ।७।४।६७॥ अस्यापदस्य तेर्डिति तद्धिते लुक् स्यात् । विंशक: पट: ॥२१॥ व अवर्णेवर्णस्य ।७४।६८॥ एतदन्तस्यापदस्य तद्धिते लुक् स्यात् । दाक्षिः, चौडिः, नाभेयः, दौलेयः । अपदस्येति किम् ? ऊर्णायुः ।।२२।। अकद्रू-पाण्ड्वोरुवर्णस्यैये ।।४।६९॥ एतद्व|वर्णान्तस्य अपदस्य एये तद्धिते लुक् स्यात् । जाम्बेय: । कवादिवर्जन किम् ? काद्रवेय:, शुभ्रादिभ्यः [६।१।७३] इत्येयण् । पाण्डवेयः ॥२३॥ अस्वयम्भुवोऽव् ।७४।७०॥ स्वयंभूव|वर्णान्तस्यापदस्य तद्धितेऽव् स्यात् । औपगव: । अस्वयम्भुव इति किम् ? स्वायम्भुवः ।।२४।। भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः ।७।४।७३॥ क्रियायाअवयवक्रियाणांकात्स्न्य॑भृशार्थः,+पौन:पुन्यमाभीक्ष्ण्यम्, क्रियान्तराव्यवधानमविच्छेदः, एषु द्योत्येषु पदं वाक्यं वा तमबादेः प्राग् द्वि: स्यात् । लुनीहि लुनीहीत्येवाऽयं लुनाति, भोजं भोजं याति, प्रपचति प्रपचति ।।२५।। नानावधारणे।७४।७४॥ नानाभूतानामियत्तापरिच्छेदे गम्ये शब्दो द्वि: स्यात् । अस्मात् कार्षापणादिह भवद्भ्यां माषं माषं देहि ।।२६।। आधिक्या-ऽऽनुपूर्ये ।७।४।७५॥ एतद्वृत्ति द्वि: स्यात् । नमो नमः, मूले मूले स्थूला: ।।२७|| सामीप्येऽधोऽध्युपरि ७४।७९॥ एते सामीप्येऽर्थे द्वि: स्युः । अधोऽध:, अध्यधि, उपर्युपरि ग्रामम् ॥२८|| Page #266 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २११ वीप्सायाम् ।७४।८०॥ अस्यां वर्तमानं द्वि: स्यात् । वृक्षं वृक्षं सिञ्चति, ग्रामो ग्रामो रमणीयः ॥२९।। प्लुप् चादावेकस्य स्यादेः ।७४८१॥ एकस्य वीप्सायां व्युक्तस्याद्यस्य स्यादेः पिल्लुप् स्यात् । एकैकस्याः ॥३०॥ द्वन्द्वं वा ।७४।८२॥ वीप्सायां व्युक्तस्य द्वेरादेः स्यादेर्लुप् स्यात्, एश्वाऽम्, उत्तरत्रेतोऽत्वं स्यादेश्चाऽम् वा निपात्यः । द्वन्द्वं द्वौ द्वौ वा तिष्ठतः ॥३१।। लोकज्ञातेऽत्यन्तसाहचर्ये ।७।४।८४॥ अत्र द्योत्ये द्वे: पूर्ववद् द्वन्द्वमिति निपात्यम् । द्वन्द्वं रामलक्ष्मणौ ॥३२।। प्रिय-सुखं चाकृच्छ्रे ।७४/८७॥ ___ एतावक्लेशार्थौ वा द्वि: स्याताम्, आदौ स्यादेर्लुप् च । [प्रियप्रियेण,] प्रियेण वा दत्ते ; सुखसुखेन, सुखेन वाऽधीते ।।३३।। वाक्यस्य परिर्वर्जने ।७४।८८॥ वर्जनाओं वाक्यांश: परिर्वा द्वि: स्यात् । परि परि, परि वा त्रिगर्तेभ्यो वृष्टो मेघः । वाक्यस्येति किम् ? परित्रिगर्तं वृष्टो मेघ: ॥३४।। क्षिया-ऽऽशीः-प्रेषे ।।४।९२॥ क्षिया आचारे भ्रष: । एतद्वृत्तेर्वाक्यस्य स्वरेष्वन्त्य: स्वर: त्याद्यन्तस्य वाक्यान्तराकाङ्कस्यांश: प्लुतो वा स्यात् । स्वयं ह रथेन याति [३ याति वा, उपाध्यायं पदातिं गमयति । सिद्धान्तमध्येषीष्ठा: ३ अध्येषीष्ठा वा, तर्कं च तात ! । कटं च कुरु ३ कुरु वा, ग्रामं च गच्छ] ।।३।। ओमः प्रारम्भे ।४।९६॥ ओमः प्रणामाद्यर्थाभ्याद(दा)नार्थस्य स्वरेष्वन्त्यः स्वर: प्लुतो वा स्यात् । ओ [३] म् ओम् वा ऋषभ[मृषभ]गामिनं प्रणमत ॥३६।। पञ्चम्या निर्दिष्टे परस्य ।७।४।१०४॥ पञ्चम्या निर्दिष्टे यत् कार्यमुक्तं तत् परस्याऽव्यवधे: स्यात् । अतो भिस ऐस् [१।४।२] वृक्षैः, इह मा भूत्, मालाभिरत्र, दृषद्भिः ।।३७|| Page #267 -------------------------------------------------------------------------- ________________ २१२ स्वोपज्ञरहस्यवृत्तिविभूषितं सप्तम्या पूर्वस्य ।७।४।१०५॥ सप्तम्या निर्दिष्टे यत् कार्यमुक्तं तत् पूर्वस्याऽव्यवधे: स्यात् । दध्यत्र । इह न भवति, समिदत्र ।।३८॥ षष्ठयाऽन्त्यस्य ।७४।१०६॥ षष्ठया निर्दिष्टे यदुक्तं तत् षष्ठयुक्तस्य योऽन्त्यस्तस्य स्यात् । अष्टाभिः ।।३९।। अनेकवर्णः सर्वस्य ।७४।१०७॥ अयं विधि: षष्ठयोक्तस्य सर्वस्यैव भवति । तिसृभिः ॥४०॥ प्रत्ययस्य ।७४।१०८॥ प्रत्ययस्थानिनो विधि: सर्वस्य स्यात् । सर्वे ।।४१॥ स्थानीवाऽवर्णविधौ ।७।४।१०९॥ आदेश आदेशिदेशीय: स्यात्, न चेत् स्थानिवर्णाश्रयं कार्यम् । भव्यम्, कस्मै, राजा, प्रकृत्य । अवर्णविधाविति किम् ? द्यौः, क इष्टः, प्रदीव्य ॥४२|| स्वरस्य परे प्राग्विधौ ।७।४।११०॥ स्वरस्यादेश: परे परनिमित्तक: पूर्वस्य विधौ विधेये स्थानीव स्यात् । कथयति, पादिकः, संस्यते । पर इति किम् ? द्विपदिकां दत्ते । प्राग्विधाविति किम् ? नैधेयः ।।४३।। न सन्धि-की-य-क्वि-द्वि-दीर्घा-ऽसद्विधावस्क्लुकि ।।४।१११॥++ सन्धिविधौ [डीविधौ] यविधौ क्विविधौ द्वित्वविधौ दीर्घविधौ संयोगस्यादौ स्कोर्लुक् [२।११८८] इति स्क्लुग्वर्जे चाऽसद्विधौ स्वरस्याऽऽदेश: स्थानीव न स्यात् । सन्धि- वियन्ति, डी- बिम्बम्, य- कण्डूति:, कि- दयू:, द्वि- दद्धयत्र, दीर्घ- शामं शामम्, [असद्विधौ]- यायष्टिः । अस्क्लुकीति किम् ? सुकू:, काष्ठता ॥४४|| लुप्यय्वृल्लेनत् ।७४।११२॥ प्रत्ययस्य लुपि लु[ब्भूतपरनिमित्तकं पूर्वं कार्यं न स्यात्, य्वृत् लम् एनच्च मुक्त्वा । तद्, गर्गाः । लुपीत्युक्ते लुकि स्यादेव, गोमान् । अय्वृल्लेनदिति किम् ? जरीगृहीति, निजागलीति, एनत् पश्य ।।४५।। विशेषणमन्तः ।७।४।११३॥ Page #268 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अभेदेनोक्तोऽवयवो विशेषणं विशेष्यस्य समुदायस्यान्तः स्यात् अतः स्यमोऽम् [ १/४/५७ ] कुण्डम् । इह न स्यात्, तद् ॥४६॥ सप्तम्या आदिः | ७|४|११४॥ सप्तम्यन्तविशेष्यस्य यद् विशेषणं तत् तस्याऽऽदिः स्यात् । इन् ङीस्वरे लुक् [१/४/७९] पथः । इह मा भूत्, पथिषु ||४७ || प्रत्ययः प्रकृत्यादेः ।७|४|११५॥ यस्माद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः, प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं स्यात्, नोनाधिकस्य | मातृभोगीणः || ४८|| परः | ७|४|११८॥ प्रत्ययः प्रकृतेः पर एव स्यात् । अजा, वृक्षः, जुगुप्सते ||४९|| स्पर्द्धे |७|४|११९॥ २१३ तत्र द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रानेकत्र चोपनिपातः स्पर्द्धः, यः सूत्रपाठे परः स विधिः स्यात् । वनानि अत्र शसोडता सश्च नः पुंसि [ १/४/४९ ] इत्यतो नपुंसकस्य शि: [ १/४/५५ ] इत्येव स्यात् ||५० ॥ , आसन्नः |७|४|१२०॥ अत्र यथास्वं स्थाना-ऽर्थ-प्रमाणादिभिरासन्न एव विधि: स्यात् । दण्डाग्रम्, कण्ठ्ययोरतोः कण्ठ्य एव आ दीर्घः स्यात् । वातण्ड्ययुवति:, वा (व) तण्ड्याः पुंवद्भावेऽर्थत आसन्नो वा [तण्ड्यः ] स्यात् । अमुष्मै, मादुवर्णोऽनु [२/१/४७ ] इति मात्रिकस्य मात्रिकः ||५१|| समर्थः पदविधिः | ७|४|१२२॥ समर्थपदाश्रयत्वात् समर्थ:, पदसम्बन्धी विधिः सर्वः पदविधि: समर्थों ज्ञेयः, सामर्थ्यं च व्यपेक्षा एकार्थीभावश्च । पदविधिस्तु समास- नामधातु कृत्तद्धितोपपदविभक्ति- युष्मदस्मदादेश- प्लुतरूपः I धर्मश्रितः, पुत्रीयति, कुम्भकारः, औपगवः, नमो देवेभ्यः, धर्मस्ते स्वम्, धर्मो मे स्वम्, [अङ्ग ! कूज३ इदानीं ज्ञास्यसि जाल्म ! | ] समर्थ इति किम् ? पश्य धर्मं श्रितो मैत्रो गुरुकुलम्, पश्यति पुत्रमिच्छति सुखम् पश्य कुम्भं करोति कटम्, गृहमुपगोरपत्यं तव, इदं नमो देवाः ! शृणुत, ओदनं पच तव मम वा भविष्यति । Page #269 -------------------------------------------------------------------------- ________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अङ्ग ! कूजत्ययमिदानीं ज्ञास्यति जाल्मः । पदोक्तवर्णविधिरसामर्थ्येऽपि स्यात् - तिष्ठतु दध्यशान त्वं शाकेन। एवं समास-नामधातु- कृत्-तद्धितेषु वाक्ये व्यपेक्षा । वृत्तावेकार्थीभावः, शेषेषु पुनर्व्यपेक्षैव सामर्थ्यम् ॥५२॥ २१४ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्रशब्दानुशासनरहस्यवृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः समाप्तः ||७|४||++ ।। सप्तमोऽध्यायः समाप्तः ॥ [ समाप्तम् ] Page #270 -------------------------------------------------------------------------- ________________ आचार्यभगवत्-कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूप्रिणीतं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ( सप्ताध्यायात्मकः सूत्रपाठः) Page #271 -------------------------------------------------------------------------- ________________ Page #272 -------------------------------------------------------------------------- ________________ श्रीसिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शान्तिनाथाय नमः । श्री नेमिनाथाय नमः । श्री शर्केश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री पुण्डरीकस्वामिने नमः । श्रीगौतमस्वामिने नमः । श्री सद्गुरुभ्यो नमः। ॐ श्रीं ह्रीं अर्ह नमः। आचार्यभगवत्-कलिकालसर्वज्ञ-श्री हेमचन्द्रसूरिप्रणीतं श्री सिद्धहेमचन्द्रशब्दानुशासनम् । [सप्ताध्यायात्मकः सूत्रपाठः] [अथ प्रथमाध्याये प्रथमः पादः] (१) अर्ह ।। (२) सिद्धिः स्याद्वादात् (३) लोकात् (४) औदन्ता: स्वराः (५) एक-द्वि-त्रिमात्रा ह्रस्व- दीर्घ-प्लुताः (६) अनवर्णा नामी (७) लदन्ता: समानाः (८) ए-ऐ-ओ-औ सन्ध्यक्षरम् (९) अं-अ: अनुस्वार-विसर्गौ (१०) कादिर्व्यञ्जनम्, (११) अपञ्चमान्तस्थो धुट् (१२) पञ्चको वर्ग: (१३) आद्य-द्वितीय-श-ष-सा अघोषाः (१४) अन्यो घोषवान् (१५) य-र-ल-वा अन्तस्थाः (१६) अं-अ: क-७प-श-ष सा: शिट् (१७) तुल्यस्थाना-ऽऽस्यप्रयत्नः स्व: (१८) स्यौ-जसमौ-शस्-टा भ्याम्-भिस्-डे-भ्याम्भ्यस्-ङसि-भ्याम्-भ्य स्-डसोसाम्-ङ्योस्सुपां त्रयी त्रयी प्रथमादिः Page #273 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१९) स्त्यादिर्विभक्तिः (२०) तदन्तं पदम् (२१) नाम सिदय्व्यञ्जने (२२) नं क्ये (२३) न स्तं मत्वर्थे (२४) मनुर्नभोऽङ्गिरो वति (२५) वृत्त्यन्तोऽसषे (२६) सविशेषणमाख्यातं वाक्यम् (२७) अधातु-विभक्ति-वाक्य . मर्थवन्नाम (२८) शिघुट् (२९) पुं-स्त्रियोः स्यमौ-जस् (३०) स्वरादयोऽव्ययम् (३१) चादयोऽसत्त्वे (३२) अधण्तस्वाद्या शसः (३३) विभक्ति-थमन्तत साद्याभा: (३४) वत्-तस्याम् (३५) क्त्वा-तुमम् (३६) गति: (३७) अप्रयोगीत् (३८) अनन्तः पञ्चम्या: प्रत्ययः (३९) डत्यतु संख्यावत् (४०) बहु-गणं भेदे (४१) क-समासेऽध्यर्द्ध: (४२) अर्द्धपूर्वपद: पूरण: [प्रथमाध्याये द्वितीयः पादः] (१) समानानां तेन दीर्घः (२) ऋलति ह्रस्वो वा (३) लत (ल्ल ऋलभ्यां वा (४) ऋतो वा , तौ च (५) ऋस्तयो: (६) अवर्णस्येवर्णादिनैदोदरल् (७) ऋणे प्र-दशार्ण-वसन- कम्बल-वत्सर-वत्सतर स्याऽऽर् (८) ऋते तृतीयासमासे (९) ऋत्यारुपसर्गस्य (१०) नाम्नि वा (११) लत्याल् वा (१२) ऐदौत् सन्ध्यक्षरैः Page #274 -------------------------------------------------------------------------- ________________ प्रथमाध्याये द्वितीयः पादः (१३) ऊटा (१४) प्रस्यैषैष्योढोढ्यूहे स्वरेण (१५) स्वैर-स्वैर्यक्षौहिण्याम् (१६) अनियोगे लुगेवे (१७) वौष्ठौतौ समासे (१८) ओमाडि (१९) उपसर्गस्यानिणेधेदोति (२०) वा नाम्नि (२१) इवर्णादेरस्वे स्वरे य-व-र- लम् (२२) ह्रस्वोऽपदे वा (२३) एदैतोऽयाय् (२४) ओदौतोऽवाव् (२५) य्यक्ये (२६) ऋतो रस्तद्धिते (२७) एदोत: पदान्तेऽस्य लुक् (२८) गोर्नाम्न्यवोऽक्षे (२९) स्वरे वाऽनक्षे (३०) इन्द्रे (३१) वाऽत्यसन्धिः (३२) प्लुतोऽनितौ (३३) इ ३ वा (३४) ईदूदेद् द्विवचनम् (३५) अदोमु-मी (३६) चादि: स्वरोऽनाङ् (३७) ओदन्तः (३८) सौ नवेतौ (३९) ॐ चोञ् (४०) अवर्गात् स्वरे वोऽसन् (४१) अ-इ-उ-वर्णस्यान्तेऽनु नासिकोऽनीदादेः [प्रथमाध्याये तृतीयः पादः] (१) तृतीयस्य पञ्चमे (६) श-ष-से श-ष-सं वा (२) प्रत्यये च (७) च-ट-ते सद्वितीये (३) ततो हश्चतुर्थः (८) नोऽप्रशानोऽनुस्वारा-ऽनु(४) प्रथमादधुटि शश्छः नासिकौ च पूर्वस्याऽधुट्परे (५) र: कख-पफयोः क-७पौ (९) पुमोऽशिट्यघोषेऽख्यागि र: Page #275 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१०) नृन: पेषु वा (११) द्वि: कान: कानि सः (१२) स्सटि सम: (१३) लुक् (१४) तौ मु-मो व्यञ्जने स्वौ । (१५) म-न-य-व-लपरे हे (१६) सम्राट (१७) ङ्-णो: क-टावन्तौ शिटि नवा (१८) ड्न: स: त्सोऽश्व: (१९) नः शि ञ्च (२०) अतोऽति रोरुः (२१) घोषवति (२२) अवर्ण-भो-भगो ___ ऽघोलुंग-सन्धिः (२३) व्योः (२४) स्वरे वा (२५) अस्पष्टाववर्णात्त्वनुनि वा (२६) रोर्यः (२७) ह्रस्वान्ङ-ण-नो द्वे (२८) अनाङ्-माङो दीर्घाद् वा (३१) दिर्ह-स्वरस्याऽनु नवा (३२) अदीर्घाद् विरामैकव्यञ्जने (३३) अञ्वर्गस्यान्तस्थातः (३४) ततोऽस्याः (३५) शिट: प्रथम-द्वितीयस्य (३६) तत: शिट: (३७) न रात् स्वरे (३८) पुत्रस्याऽऽदिन-पुत्रादि न्याक्रोशे (३९) म्नां धुड्वर्गेऽन्त्योऽपदान्ते (४०) शिड्-हेऽनुस्वारः (४१) रो रे लुग् दीर्घश्वाऽदिदुतः (४२) ढस्तड्ढे (४३) सहि-वहेरोच्चाऽवर्णस्य (४४) उद: स्था-स्तम्भः सः (४५) तदः से: स्वरे पादार्था (४६) एतदश्च व्यञ्जनेऽनग् नसमासे (४७) व्यञ्जनात् पञ्चमा-ऽन्त स्थायाः सरूपे वा (४८) धुटो धुटि स्वे वा (४९) तृतीयस्तृतीय-चतुर्थे (५०) अघोषे प्रथमोऽशिटः (५१) विरामे वा (२९) प्लुताद् वा (३०) स्वरेभ्यः Page #276 -------------------------------------------------------------------------- ________________ प्रथमाध्याये तृतीयः पादः (५२) न सन्धिः (५३) र : पदान्ते विसर्गस्तयोः (५४) ख्यागि (५५) शिट्यघोषातू (५६) व्यत्यये लुगू वा (५७) अरो: सुपि रः (५८) वाऽहर्पत्यादयः (५९) शिट्याद्यस्य द्वितीयो वा (१) अत आः स्यादौ जस्भ्याम्-ये (२) भिस ऐस (३) इदमदसोऽक्येव (४) एद् बहुस्भोसि (५) टा - ङसोरिन - स्यौ (६) ङे ङस्योर्या -ssतौ (७) सर्वादेः स्मै-स्मातौ (८) ङे: स्मिन् स्य वा (६०) तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां योगे च - टवर्गौ (६१) सस्य श - षौ (६२) न शात् (६३) पदान्ताट्टवर्गादनाम्- नगरी - नवते: (६४) षि तवर्गस्य (६५) लि लौ [ प्रथमाध्याये चतुर्थः पादः ] (११) द्वन्द्वे वा (१२) न सर्वादिः (१३) तृतीयान्तात् पूर्वा - ऽवरं योगे (१४) तीयं ङित्कार्ये वा (१५) अवर्णस्याssमः साम् (१६) नवभ्यः पूर्वेभ्य इ-स्मात्स्मिन् वा (१७) आपो ङितां यै-यास् (९) जस इ: (१०) नेमा -ऽर्द्ध-प्रथम-चरमतयाऽया-ऽल्प-कतिपय यासू-याम् (१८) सर्वादेर्डस्पूर्वाः (१९) टौस्येत् (२०) औता ५ Page #277 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (४१) ह्रस्वस्य गुण: (४२) एदापः (४३) नित्यदिद्-द्विस्वराम्बार्थस्य ह्रस्व: (२१) इदुतोऽस्त्रेरीदूत् (२२) जस्येदोत् (२३) ङित्यदिति (२४) ट: पुंसि ना (२५) डिडौं (२६) केवलसखिपतेरौ (२७) न ना डिदेत् (२८) स्त्रिया डितां वा दै दास्-दास्-दाम् (२९) स्त्रीदूतः (३०) वेयुवोऽस्त्रिया: (३१) आमो नाम् वा (३२) ह्रस्वा-ऽऽपश्च (३३) संख्यानां र्णाम् (३४) त्रेस्त्रयः (३५) एदोद्भ्यां ङसि-डसो र: (३६) खि-ति-खी-तीय उर् (३७) ऋतो डुर् (३८) तृ-स्वसृ-नप्त-नेष्ट-त्वष्ट- क्षत्तृ-होते-पोतृ-प्रशास्त्रो घुटयार् (३९) अझै च (४०) मातुर्मात: पुत्रेऽहें सिनाऽऽमन्त्र्ये (४४) अदेत: स्यमोर्लुक् (४५) दीर्घड्याब्-व्यञ्जनात् से: (४६) समानादमोऽत: (४७) दी? नाम्यतिसृ चतसृ-श्रः (४८) नुर्वा (४९) शसोऽता सश्च नः पुंसि (५०) संख्या-साय-वेरह्नस्या ऽहन् ङौ वा (५१) निय आम् (५२) वाष्टन आ: स्यादौ (५३) अष्ट औ जस्-शसो: (५४) डति-ष्ण: संख्याया लुप् (५५) नपुंसकस्य शि: (५६) औरी (५७) अत: स्यमोऽम् (५८) पञ्चतोऽन्यादेरनेकतरस्य (५९) अनतो लुप् (६०) जरसो वा Page #278 -------------------------------------------------------------------------- ________________ प्रथमाध्याये चतुर्थः पादः (६१) नामिनो लुग् वा (७८) थो न्थ् (६२) वाऽन्य त: पुमांष्टादौ स्वरे (७९) इन् ङी-स्वरे लुक् (६३) दध्यस्थिसक्थ्यक्ष्णोऽन्त- (८०) वोशनसो नश्चामन्त्र्ये सौ स्याऽन् (८१) उतोऽनडुच्चतुरो वः (६४) अनामस्वरे नोऽन्तः (८२) वा: शेषे (६५) स्वराच्छौ (८३) सख्युरितोऽशावैत् (६६) धुटां प्राक् (८४) ऋदुशनस्-पुरुदंशो-ऽने(६७) लो वा हसश्च सेर्डाः (६८) घुटि (८५) नि दीर्घः (६९) अचः (८६) स्महतो: (७०) ऋदुदितः (८७) इन्-हन्-पूषा-ऽर्यम्णः (७१) युज्रोऽसमासे शि-स्योः (७२) अनडुह: सौ (८८) अप: (७३) पुंसो: पुमन्स् (८९) नि वा (७४) ओत औ (९०) अभ्वादेरत्वस: सौ (७५) आ अम्-शसोऽता (९१) क्रुशस्तुनस्तृच् पुंसि (७६) पथिन्-मथिनृभुक्ष: सौ (९२) टादौ स्वरे वा (७७) ए: (९३) स्त्रियाम् Page #279 -------------------------------------------------------------------------- ________________ ሪ (१) त्रि- चतुरस्तिसृ - चतसृ स्यादौ (२) ऋतो रः स्वरेऽनि श्रीसिद्धहेमचन्द्रशब्दानुशासने [ द्वितीयाध्याये प्रथमः पादः ] (३) जराया जरस् वा (४) अपोऽद् भे (५) आ रायो व्यञ्जने (६) युष्मदस्मदोः (७) टाङचोसि य: (८) शेषे लुक् (९) मोर्चा (१०) मन्तस्य युवा - ssवौ द्वयोः (११) त्व - मौ प्रत्ययोत्तरपदे चैकस्मिन् (१२) त्वमहं सिना प्राकू चाऽक: (१३) यूयं वयं जसा (१४) तुभ्यं मह्यं ङया (१५) तव मम ङसा (१६) अमौ मः (१७) शसो नः (१८) अभ्यम् भ्यसः (१९) ङसेश्चाऽद् (२०) आम आकम् (२१) पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे (२२) द्वित्वे वाम् - नौ (२३) डे-ङसा ते मे (२४) अमा त्वा मा (२५) असदिवाऽऽमन्त्र्यं पूर्वम् (२६) जस्विशेष्यं वाssमन्त्र्ये (२७) नान्यत् (२८) पादाद्योः (२९) चा - sह-ह-वैवयोगे (३०) दृश्यर्थैश्विन्तायाम् (३१) नित्यमन्वादेशे (३२) सपूर्वात् प्रथमान्ताद् वा (३३) त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते (३४) इदमः (३५) अद् व्यञ्जने (३६) अनकू (३७) टौस्यन: (३८) अयमियं पुंस्त्रियो: सौ (३९) दो मः स्यादौ (४०) किम: कस्तसादौ च Page #280 -------------------------------------------------------------------------- ________________ द्वितीयाध्याये प्रथमः पादः (४१) आ द्वेरः (६३) भ्वादेर्नामिनो दी? (४२) त: सौ सः ऊर्व्यञ्जने (४३) अदसो द: सेस्तु डौ (६४) पदान्ते (४४) असुको वाऽकि (६५) न यि तद्धिते (४५) मोऽवर्णस्य (६६) कुरुच्छुरः (४६) वाऽद्रौ (६७) मो नो म्वोश्च (४७) मादुवर्णोऽनु (६८) संस्-ध्वंस्-क्कस्सनडुहो दः (४८) प्रागिनात् (६९) ऋत्विज्-दिश्-दृश्(४९) बहुष्वेरी स्पृश्-स्रज्-दधूषुष्णिहो गः (५०) धातोरिवर्णोवर्णस्येयुत् स्वरे (७०) नशो वा प्रत्यये (७१) युजञ्च-क्रुञ्चो नो ङ: (५१) इणः (७२) सो रुः (५२) संयोगात् (७३) सजुषः (५३) भ्रू-श्नो: (७४) अह्नः (५४) स्त्रिया: (७५) रो लुप्यरि (५५) वाऽम्-शसि (७६) धुटस्तृतीय: (५६) योऽनेकस्वरस्य (७७) ग-ड-द-बाश्चतुर्थान्त(५७) स्यादौ वः स्यैकस्वरस्याऽऽदेश्चतुर्थः (५८) क्विब्वृत्तेरसुधियस्तो स्ध्वोश्च प्रत्यये (५९) दृन्-पुन-वर्षा-कारैर्भुवः (७८) धागस्त-थोश्च (६०) ण-षमसत् परे स्यादिविधौ (७९) अधश्चतुर्थात् तथोर्धः (८०) र्नाम्यन्तात् परोक्षाद्यतन्या(६१) क्तादेशोऽषि शिषो धो ढः (६२) ष-ढो: कस्सि (८१) हान्तस्थाञीड्भ्यां वा Page #281 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (८२) हो धुट्-पदान्ते (८३) भ्वादेर्दादेर्घः (८४) मुह-द्रुह-ष्णुह-ष्णिहो वा (८५) नहाहोर्ध-तौ (८६) च-ज: क-गम् (८७) यज-सृज-मृज-राज भ्राज-भ्रस्ज-व्रश्च-परि- व्राजः शः षः (८८) संयोगस्यादौ स्कोर्लुक् (८९) पदस्य (९०) रात् सः (९१) नाम्नी नोऽनह्नः (९२) नाऽऽमन्त्रये (९३) क्लीबे वा (९४) मावर्णान्तोपान्तापञ्चम वर्गान् मतोर्मो वः (९५) नाम्नि (९६) चर्मण्वत्यष्ठीवच्चक्रीवत् कक्षीवद्-रुमण्वत् (९७) उदन्वानब्धौ च (९८) राजन्वान् सुराज्ञि (९९) नोर्म्यादिभ्यः (१००) मास-निशा-ऽऽसनस्य शसादौ लुग्वा (१०१) दन्त-पाद-नासिका हृदया-ऽसृग्-यूषोदकदोर्यकृच्छकृतो दत्पन्नस्-हृदसन्-यूषनुदन् दोषन्-यकन्-शकन् वा (१०२) य-स्वरे पाद: पदणि क्य-घुटि (१०३) उदच उदीच (१०४) अच्च् प्राग् दीर्घश्च (१०५) क्वसुष् मतौ च (१०६) श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्वरे व उः (१०७) लुगातोऽनापः (१०८) अनोऽस्य (१०९) ई-डौ वा (११०) षादि-हन्-धृतराज्ञोऽणि (१११) न व-मन्तसंयोगात् (११२) हनो हो घ्न् (११३) लुगस्यादेत्यपदे (११४) डित्यन्त्यस्वरादेः (११५) अवर्णादश्नोऽन्तो वाऽतुरीड्योः (११६) श्य-शवः (११७) दिव औ: सौ Page #282 -------------------------------------------------------------------------- ________________ द्वितीयाध्याये प्रथमः पादः (११८) उ: पदान्तेऽनूत् [द्वितीयाध्याये द्वितीयः पादः] (१) क्रियाहेतु: कारकम् (२) स्वतन्त्रः कर्ता (३) कर्तुळप्यं कर्म (४) वाऽकर्मणामणिकर्ता णौ (५) गति-बोधा-ऽऽहारार्थ- शब्दकर्म-नित्याकर्मणामनी- खाद्यदि-हा- शब्दाय क्रन्दाम् (६) भक्षेहिँसायाम् (७) वहेः प्रवेयः (८) ह-क्रोर्नवा (९) दृश्यभिवदोरात्मने (१०) नाथ: (११) स्मृत्यर्थ-दयेश: (१२) कृगः प्रतियत्ने (१३)रुजार्थस्याऽज्वरि सन्तापेर्भावे कर्त्तरि (१४)जास-नाट-क्राथ-पिषो हिंसायाम् (१५) नि-प्रेभ्यो नः (१६) विनिमेय-द्यूतपणं __पणि-व्यवह्रोः (१७) उपसर्गाद् दिवः (१८) न (१९) करणं च (२०) अधे: शीङ्-स्था-ऽऽस आधारः (२१) उपान्वध्याङ्वस: . (२२) वाऽभिनिविश: (२३) कालाध्व-भाव-देशं वाऽकर्म चाऽकर्मणाम् (२४) साधकतमं करणम् (२५) कर्माभिप्रेयः संप्रदानम् (२६) स्पृहेाप्यं वा (२७) क्रुध्-द्रुहेा -ऽसूयार्थैर्य प्रति कोप: (२८) नोपसर्गात् क्रुद्-द्रुहा (२९) अपायेऽवधिरपादानम् (३०) क्रियाश्रयस्याऽऽधारोऽधि करणम् Page #283 -------------------------------------------------------------------------- ________________ १२ श्रीसिद्धहेमचन्द्रशब्दानुशासने (३१) नाम्नः प्रथमैक-द्वि-बहौ (५०) व्याप्ये द्विद्रोणादिभ्यो (३२) आमन्त्र्ये वीप्सायाम् (३३) गौणात् समया-निकषा- (५१) समो ज्ञोऽस्मृतौ वा __ हा-धिगन्तरा-ऽन्तरेणा- (५२) दाम: संप्रदानेऽधर्म्य ऽति-येन-तेनैर्द्वितीया आत्मने च (३४) द्वित्वेऽधोऽध्युपरिभिः (५३) चतुर्थी (३५) सर्वोभया-ऽभि- (५४) तादर्थ्य __ परिणा तसा (५५) रुचि-कृप्यर्थ-धारिभिः (३६) लक्षण-वीप्स्येत्थम्भू प्रेय-विकारोत्तमणेषु तेष्वभिना (५६) प्रत्याङ: श्रुवार्थिनि (३७) भागिनि च प्रति-पर्यनुभिः (५७) प्रत्यनोर्गुणाऽऽख्यातरि (३८) हेतु-सहार्थेऽनुना (५८) यद्वीक्ष्ये राधीक्षी (३९) उत्कृष्टेऽनूपेन (५९) उत्पातेन ज्ञाप्ये (४०) कर्मणि (६०) श्लाघ-गु-स्था-शपा (४१) क्रियाविशेषणात् प्रयोज्ये (४२) काला-ऽध्वनोाप्तौ (६१) तुमोऽर्थे भाववचनात् (४३) सिद्धौ तृतीया (६२) गम्यस्याऽऽप्ये (४४) हेतु-कर्तृ-करणेत्थम्भू- (६३) गतेर्नवाऽनाप्ते तलक्षणे (६४) मन्यस्याऽनावादि(४५) सहार्थे भ्योऽतिकुत्सने (४६) यद्भेदैस्तद्वदाख्या (६५) हित-सुखाभ्याम् (४७) कृताद्यैः (६६) तद्-भद्रा-ऽऽयुष्य(४८) काले भान्नवाऽऽधारे क्षेमा-ऽर्थार्थेनाऽऽशिषि (४९) प्रसितोत्सुका-ऽवबद्धैः (६७) परिक्रयणे Page #284 -------------------------------------------------------------------------- ________________ प्रथमाध्याये द्वितीयः पादः गोले (६८) शक्तार्थ-वषड्-नम:- (८७) द्विहेतोरस्त्र्यणकस्य वा स्वस्ति-स्वाहा-स्वधाभिः (८८) कृत्यस्य वा (६९) पञ्चम्यपादाने (८९) नोभयोर्हेतोः (७०) आङाऽवधौ (९०) तृनुदन्ता-ऽव्यय(७१) पर्यपाभ्यां वज्र्ये कस्वाना-ऽतृश्-शत(७२) यतः प्रतिनिधि-प्रतिदाने ङि-णकच्-खलर्थस्य प्रतिना (९१) क्तयोरसदाधारे (७३) आख्यातर्युपयोगे (९२) वा क्लीबे (७४) गम्ययप: कर्मा-ऽऽधारे (९३) अकमेरुकस्य (७५) प्रभृत्यन्यार्थ-दिक्शब्द- (९४) एष्यदृणेनः बहिरारादितरैः (९५) सप्तम्यधिकरणे (७६) ऋणाद्धेतो: (९६) नवा सुजथै : काले (७७) गुणादस्त्रियां नवा (९७) कुशला-ऽऽयुक्तेना(७८) आरादर्थैः ऽऽसेवायाम् । (७९) स्तोका-ऽल्प-कृच्छ्र- (९८) स्वामीश्वराधिपति कतिपयादसत्त्वे करणे दायाद-साक्षि-प्रतिभू-प्रसूतैः (८०) अज्ञाने ज्ञ: षष्ठी (९९) व्याप्ये क्तेनः (८१) शेषे (१००) तद्युक्ते हेतौ (८२) रि-रिष्टात्-स्तादस्ता- (१०१) अप्रत्यादावसाधुना दसतसाता (१०२) साधुना (८३) कर्मणि कृतः (१०३) निपुणेन चाऽर्चायाम् (८४) द्विषो वाऽतृशः (१०४) स्वेशेऽधिना (८५) वैकत्र द्वयोः (१०५) उपेनाऽधिकिनि (८६) कर्तरि (१०६) यद्भावो भावलक्षणम् Page #285 -------------------------------------------------------------------------- ________________ १४ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१०७) गते गम्येऽध्वनोऽन्तेनै- (११६) तुल्याथै स्तृतीया-षष्ठ्यौ कार्थ्यं वा (११७) द्वितीया-षष्ठयावे(१०८) षष्ठी वाऽनादरे नेनाऽनञ्चेः (१०९) सप्तमी चाऽविभागे (११८) हेत्व१स्तृतीयाद्याः निर्धारणे (११९) सर्वादे: सर्वाः (११०) क्रियामध्येऽध्व-काले (१२०) असत्त्वारादर्थात् टापञ्चमी च ङसि-यम् (१११) अधिकेन भूयसस्ते (१२१) जात्याख्यायां नवैकोऽ(११२) तृतीयाऽल्पीयसः संख्यो बहुवत् (११३) पृथग-नाना पञ्चमी च (१२२) अविशेषणे द्वौ चाऽस्मदः (११४) ऋते द्वितीया च (१२३) फल्गुनी-प्रोष्ठपदस्य भे (११५) विना ते तृतीया च (१२४) गुरावेकश्च [द्वितीयाध्याये तृतीयः पादः] (१) नमस्- पुरसो गते: (८) नामिनस्तयोः ष: ___ क-ख-प-फि र: स: (९) निर्बहिराविष्प्रादुश्चतुराम् (२) तिरसो वा (१०) सुचो वा (3) पंस: (११) वेसुसोऽपेक्षायाम् (2) शिरो-ऽधसः पदे समासैक्ये (१२) नैकार्थेऽ क्रिये (.) अत: कृ-कमि-कंस-कुम्भ- (१३) समासेऽसमस्तस्य कुशा-कर्णी-पात्रेऽनव्ययस्य (१४) भ्रातुष्पुत्र-कस्कादय: (६) प्रत्यये (१५) नाम्यन्तस्था-कवर्गात् (७) रो: काम्ये पदान्तः कृतस्य सः शिड् Page #286 -------------------------------------------------------------------------- ________________ द्वितीयाध्याये तृतीयः पादः नान्तरेऽपि (३४) ह्रस्वान्नाम्नस्ति (१६) समासेऽग्ने: स्तुतः (३५) निसस्तपेऽनासेवायाम् (१७) ज्योतिरायुर्थ्यां च स्तोमस्य (३६) घस्-वस: (१८) मातृ-पितु: स्वसुः (३७) णिस्तोरेवाऽस्वद-स्विद(१९) अलुपि वा सह: षणि (२०) नि-नद्या: स्नाते: कौशले (३८) सञ्जेर्वा (२१) प्रते: स्नातस्य सूत्रे (३९) उपसर्गात् सुग्-सुव-सो(२२) स्नानस्य नाग्नि स्तु-स्तुभोऽट्यप्यद्वित्वे (२३) वे: स्त्रः (४०) स्था-सेनि-सेध-सिच(२४) अभिनिष्टान: सञ्जां द्वित्वेऽपि (२५) गवि-युधे: स्थिरस्य (४१) अङप्रतिस्तब्ध-निस्तब्धे (२६) एत्यक: स्तम्भः (२७) भादितो वा (४२) अवाच्चाऽऽश्रयोर्जा-ऽविदरे (२८) वि-कु-शमि-परे: स्थलस्य (४३) व्यवात् स्वनोऽशने (२९) कपेर्गोत्रे (४४) सदोऽप्रते: परोक्षायां (३०) गो-ऽम्बा-ऽऽम्ब-सव्या- - त्वादेः ऽप-द्वि-त्रि-भूम्यग्नि- (४५) स्वञ्जश्च शेकु-शकु-क्वगु- (४६) परि-नि-वे: सेव: मञ्जि-पुञ्जि-बर्हिः-परमे- (४७) सय-सितस्य दिवे: स्थस्य (४८) असो-ङसिवू-सह(३१) निर्दुस्सो: सेध-सन्धि स्सटाम् साम्नाम् (४९) स्तु-स्वजश्चाऽटि नवा (३२) प्रष्ठोऽग्रगे (५०) निरभ्यनोश्च स्यन्दस्या(३३) भीरुष्ठानादयः ऽप्राणिनि Page #287 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (५१) वे: स्कन्दोऽक्तयोः (६९) पानस्य भावकरणे (५२) परे: (७०) देशे (५३) निर्नेः स्फुर-स्फुलो: (७१) ग्रामा-ऽग्रान्नियः (५४) वे: (७२) वाह्याद् वाहनस्य (५५) स्कम्नः (७३) अतोऽह्नस्य (५६) निर्-दुः-सु-वे: सम-सूते: (७४) चतुस्त्रेयिनस्य वयसि (५७) अव: स्वपः (७५) वोत्तरपदान्तन(५८) प्रादुरुपसर्गाद्यस्वरेऽस्ते: स्यादेरयुव-पक्का-ऽह्नः (५९) न स्स: (७६) कवर्गकस्वरवति (६०) सिचो यडि (७७) अदुरुपसर्गान्तरो (६१) गतौ सेधः ण-हिनु-मीनाऽऽने: (६२) सुग: स्य-सनि (७८) नश: श: (६३) र-पृवर्णान्नो ण एकपदे- (७९) नेमा-दा-पत-पदऽनन्त्यस्याऽल-च-ट नद-गद-वपी-वहीतवर्ग-श-सान्तरे शमू-चिग-याति-वाति(६४) पूर्वपदस्थान्नाम्न्यगः द्राति-प्साति-स्यति(६५) नसस्य हन्ति-देग्धौ (६६) निष्प्रा-ऽग्रे-ऽन्त:- (८०) अक-खाद्यषान्ते पाठे वा खदिर-कार्या-ऽऽम्र- (८१) द्वित्वेऽप्यन्तेऽप्यनिते: , शरेक्षु-प्लक्ष-पीयुक्षाभ्यो परेस्तु वा वनस्य (८२) हनः (६७) द्वि-त्रिस्वरौषधि-वृक्षेभ्यो (८३) व-मि वा नवाऽनिरिकादिभ्यः (८४) निंस-निक्ष-निन्दः कृति (६८) गिरिनद्यादीनाम् Page #288 -------------------------------------------------------------------------- ________________ द्वितीयाध्याये तृतीयः पादः (८५) स्वरात् (९६) क्षुभ्नादीनाम् (८६) नाम्यादेरेव ने (९७) पाठे धात्वादेो नः (८७) व्यञ्जनादे म्युपान्त्याद्वा (९८) ष: सोऽष्टयै-ष्ठिव-वष्कः (८८) णे (९९) ऋ-र ल-लं (८९) निर्विष्णः कृपोऽकृपीटादिषु (९०) न ख्या-पूग्-भू-भा- (१००) उपसर्गस्याऽयौ कम-गम-प्याय-वेपो णेश्च (१०१) ग्रो यङि (९१) देशेऽन्तरोऽयन-हन: (१०२) नवा स्वरे (९२) षात् पदे (१०३) परे_-ऽङ्क-योगे (९३) पदेऽन्तरेऽनाङ्यतद्धिते (१०४) ऋफिडादीनां डश्च ल: (९४) हनो घि (१०५) जपादीनां पो वः (९५) नृतेर्यडि [द्वितीयाध्याये चतुर्थः पादः] (१) स्त्रियां नृतोऽस्वस्रादेर्डी (१०) दाम्नः (२) अधातूदृदितः (११) अनो वा (३) अञ्च: (१२) नानि (४) ण-स्वरा-ऽघोषाद् वनो रश्च (१३) नोपान्त्यवत: (५) वा बहुव्रीहे: (१४) मनः (६) वा पादः (१५) ताभ्यां वाऽऽप् डित् (७) ऊनः (१६) अजादेः (८) अशिशो: (१७) ऋचि पाद: पात्पदे (९) संख्यादेायनाद् वयसि (१८) आत् Page #289 -------------------------------------------------------------------------- ________________ १८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१९) गौरादिभ्यो मुख्यान्डी (३२) इतोऽक्त्यर्थात् (२०) अणनेयेकण्-नञ्- (३३) पद्धतेः स्नञ्-टिताम् (३४) शक्तेः शस्त्रे (२१) वयस्यनन्त्ये (३५) स्वरादुतो गुणादखरो: (२२) द्विगो: समाहारात् (३६) श्येतैत-हरित-भरत(२३) परिमाणात् तद्धित रोहिताद् वर्णात् तो नश्च लुक्यबिस्ता-ऽऽचित- (३७) नः पलिता-ऽसितात् * कम्बल्यात् (३८) असह-न-विद्यमान(२४) काण्डात् प्रमाणादक्षेत्रे पूर्वपदात् स्वाङ्गादक्रोडा(२५) पुरुषाद् वा दिभ्यः (२६) रेवत-रोहिणाद् भे । (३९) नासिकोदरौष्ठ-जङ्घा(२७) नीलात् प्राण्यौषध्यो: दन्त-कर्ण-शृङ्गा-ऽङ्ग(२८) क्ताच नाम्नि वा गात्र-कण्ठात् (२९) केवल-मामक-भागधेय- (४०) नख-मुखादनाम्नि पापा-ऽपर-समाना-ऽऽ (४१) पुच्छात् र्यकृत-सुमङ्गल- भेषजात् (४२) कबर-मणि-विष-शरादे: (३०) भाज-गोण-नाग-स्थल- (४३) पक्षाच्चोपमादेः कुण्ड-काल-कुश-कामु- (४४) क्रीतात् करणादे: क-कट-कबरात् पक्का- (४५) क्तादल्पे ऽऽवपन-स्थूला-ऽकृत्रि- (४६) स्वाङ्गादेरकृत-मितमा-ऽमत्र-कृष्णा -ऽऽय- जात-प्रतिपन्नाद् बहुव्रीहे: सी-रिरंसु-श्रोणि- (४७) अनाच्छादजात्यादेर्नवा केशपाशे (४८) पत्युर्न: (३१) नवा शोणादेः (४९) सादेः Page #290 -------------------------------------------------------------------------- ________________ द्वितीयाध्याये चतुर्थः पादः (५०) सपत्न्यादौ दोष-लिप्युरु-महत्त्वे (५१) ऊढायाम् (६६) आर्य-क्षत्रियाद् वा (५२) पाणिगृहीतीति (६७) यो डायन् च वा (५३) पतिवन्यन्तर्वत्न्यौ भार्या- (६८) लोहितादिशकलान्तात् गर्भिण्यो: (६९) षा-ऽवटाद् वा (५४) जातेरयान्त (७०) कौरव्य-माण्डूका-ऽऽसुरे: नित्यस्त्री-शूद्रात् (७१) इञ इतः (५५) पाक-कर्ण-पर्ण- (७२) नुर्जातेः वालान्तात् (७३) उतोऽप्राणिनश्वाऽयु. (५६) असत्-काण्ड-प्रान्त रज्ज्वादिभ्य ऊङ् शतैकाञ्चः पुष्पात् (७४) बाह्वन्त-कद्रु(५७) असम्-भस्त्रा-ऽजिनैक कमण्डलो नि शण-पिण्डात् फलात् (७५) उपमान-सहित-संहित(५८) अनञो मूलात् सह-शफ-वाम(५९) धवाद् योगादपालकान्तात् लक्ष्मणायूरो: (६०) पूतक्रतु-वृषाकप्यग्नि- (७६) नारी-सखी-पशू-श्वश्रू कुसित-कुसिदादै च . (७७) यूनस्ति: (६१) मनोरौ च वा (७८) अनार्षे वृद्धेऽणिञो (६२) वरुणेन्द-रुद्र-भव-शर्व- बहुस्वर-गुरूपान्त्यस्याऽ मृडादान् चान्तः न्तस्य ष्यः (६३) मातुला-ऽऽचार्यो- (७९) कुलाख्यानाम् पाध्यायाद् वा (८०) क्रौड्यादीनाम् (६४) सूर्याद् देवतायां वा (८१) भोज-सूतयोः क्षत्रिया(६५) यव-यवना-ऽरण्य-हिमाद् युक्त्योः Page #291 -------------------------------------------------------------------------- ________________ २० श्रीसिद्धहेमचन्द्रशब्दानुशासने (८२) दैवयज्ञि-शौचिवृक्षिसात्यमुग्रि-काण्ठेविद्धेर्वा (८३) ष्या पुत्र- पत्योः केवलयोरिच् तत्पुरुषे (८४) बन्धौ बहुव्रीहौ (८५) मात - मातृ - मातृके वा (८६) अस्य ङ्यां लुक् (८७) मत्स्यस्य यः (८८) व्यञ्जनात् तद्धितस्य (८९) सूर्या - ssगस्त्ययोरीये च (९०) तिष्य - पुष्ययोर्भाणि (९१) आपत्यस्य क्य- च्व्योः (९२) तद्धितयस्वरेऽनाति (९३) बिल्वकीयादेरीयस्य (९४) न राजन्य - मनुष्ययोरके (९५) ङयादेर्गौणस्याकिपस्तद्धितलुक्यगोणी-सूच्योः (९६) गोश्वान्ते ह्रस्वोऽनंशिसमा सेयोबहुव्रीहौ (९७) क्लीबे (९८) वेदूतोऽनव्यय - य्वृदीच्ङीयुवः पदे (९९) ङयापो बहुलं नाम्नि (१००) त्वे (१०१) भ्रुवोऽच कुंस- कुटयो: (१०२) मालेषीकेष्टकस्याऽन्तेऽपि भारि तूल- चिते (१०३) गोण्या मेये (१०४) ङ्यादीदूत: के (१०५) न कचि (१०६) नवाऽऽपः (१०७) इच्चाऽपुंसोऽनित्क्याप्परे (१०८) स्व- ज्ञा - ऽज-भस्त्रा ऽधातुत्ययकात् (१०९) द्वयेष - सूत पुत्रवृन्दारस्य (११०) वौ वर्त्तिका (१११) अस्याऽयत्-तत्क्षिपकादीनाम् (११२) नरिका - मामिका (११३) तारका-वर्णका sष्टका ज्योतिस् - तान्तवपितृदेवत्ये Page #292 -------------------------------------------------------------------------- ________________ तृतीयाध्याये प्रथमः पादः तृतीयाध्याये प्रथमः पादः] (१) धातो: पूजार्थस्वति- (१८) नाम नाम्नैकार्थ्ये समासो गतार्थाधिपर्यतिक्रमार्था बहुलम् तिवर्जः प्रादिरुपसर्गः प्राक् च (१९) सुज्-वार्थे संख्या संख्येये (२) ऊर्याद्यनुकरण-च्चि-डाचश्च संख्यया बहुव्रीहिः ___गतिः (२०) आसन्ना-ऽदूरा-ऽधिका(३) कारिका स्थित्यादौ ऽध्य -ऽर्द्धादिपूरणं (४) भूषा-ऽऽदर-क्षेपेऽलं द्वितीयाद्यन्यार्थे सद-ऽसत् (२१) अव्ययम् (५) अग्रहा-ऽनुपदेशेऽन्तरदः (२२) एकार्थं चाऽनेकं च (६) कणे-मनस् तृप्तौ (२३) उष्ट्रमुखादयः (७) पुरोऽस्तमव्ययम् (२४) सहस्तेन (८) गत्यर्थ-वदोऽच्छ: (२५) दिशो रूढयाऽन्तराले (९) तिरोऽन्तौं (२६) तत्राऽऽदाय मिथस्तेन (१०) कृगो नवा प्रहृत्येति सरूपेण युद्धेऽ(११) मध्ये-पदे-निवचने व्ययीभावः मनस्युरस्यनत्याधाने (२७) नदीभिर्नाग्नि (१२) उपाजेऽन्वाजे (२८) सङ्ख्या समाहारे (१३) स्वाम्येऽधिः (२९) वंश्येन पूर्वार्थे (१४) साक्षादादिश्च्व्यर्थे । (३०) पारे-मध्ये-ऽग्रे-ऽन्तः (१५) नित्यं हस्ते-पाणावुद्वाहे षष्ठया वा (१६) प्राध्वं बन्धे (३१) यावदियत्त्वे (१७) जीविकोपनिषदौपम्ये (३२) पर्यपा-ऽऽङ्-बहिरच् Page #293 -------------------------------------------------------------------------- ________________ २२ श्रीसिद्धहेमचन्द्रशब्दानुशासने पञ्चम्या गत-क्रान्त-क्रुष्ट-ग्लान(३३) लक्षणेनाऽभि क्रान्ताद्यर्थाः प्रथमाद्यन्तैः प्रत्याभिमुख्ये (४८) अव्ययं प्रवृद्धादिभिः (३४) दैर्येऽनुः (४९) डस्युक्तं कृता (३५) समीपे (५०) तृतीयोक्तं वा (३६) तिष्ठग्वित्यादयः (५१) नन् (३७) नित्यं प्रतिनाऽल्पे (५२) पूर्वा-ऽपरा-ऽधरोत्त(३८) सङ्ख्या -ऽक्ष-शलाकं रमभिन्नांशिना परिणा द्यूतेऽन्यथावृत्तौ (५३) सायाह्लादयः (३९) विभक्ति-समीप-समृद्धि- (५४) समेंऽशेऽर्द्धं नवा व्यूद्धयर्थाभावा-ऽत्यया- (५५) जरत्यादिभिः ऽसंप्रति-पश्चात्-क्रम- (५६) द्वि-त्रि-चतुष्पूरणाख्याति-युगपत्-सदृक् ऽग्रादयः सम्पत्-साकल्या- (५७) कालो द्विगौ च मेयैः ऽन्तेऽव्ययम् (५८) स्वयं-सामी क्तेन (४०) योग्यता-वीप्सा- (५९) द्वितीया खट्वा क्षेपे ऽर्थानतिवृत्ति-सादृश्ये (६०) काल: (४१) यथाऽथा (६१) व्याप्ती (४२) गति-क्वन्यस्तत्पुरुषः (६२) श्रितादिभिः (४३) दुर्निन्दा-कृच्छ्रे (६३) प्राप्ता-ऽऽपन्नौ तयाऽच्च (४४) सुः पूजायाम् (६४) ईषद् गुणवचनैः (४५) अतिरतिक्रमे च (६५) तृतीया तत्कृतैः (४६) आङल्पे (६६) चतस्रार्द्धम् (४७) प्रात्यव-परि-निरादयो (६७) ऊनार्थपूर्वाद्यैः Page #294 -------------------------------------------------------------------------- ________________ तृतीयाध्याये प्रथमः पादः (६८) कारकं कृता (९०) काकाद्यैः क्षेपे (६९) नविंशत्यादिनैकोऽच्चान्तः (९१) पात्रेसमितेत्यादयः (७०) चतुर्थी प्रकृत्या . (९२) क्तेन (७१) हितादिभिः (९३) तत्राहोरात्रांशम् (७२) तदर्थार्थेन (९४) नाम्नि (७३) पञ्चमी भयाद्यैः (९५) कृद्येनाऽऽवश्यके (७४) क्तेनाऽसत्त्वे (९६) विशेषणं विशेष्येणैकार्थं (७५) पर:शतादिः कर्मधारयश्च (७६) षष्ठययत्नाच्छेषे (९७) पूर्वकालैक-सर्व-जरत्(७७) कृति पुराण-नव-केवलम् (७८) याजकादिभिः (९८) दिगधिकं संज्ञा(७९) पत्ति-रथौ गणकेन तद्धितोत्तरपदे (८०) सर्वपश्चादादयः (९९) संख्या समाहारे च (८१) अकेन क्रीडा-ऽऽजीवे द्विगुश्वाऽनाम्न्ययम् (८२) न कर्त्तरि (१००) निन्द्यं कुत्सनैरपापाद्यैः (८३) कर्मजा तृचा च . (१०१) उपमानं सामान्यैः (८४) तृतीयायाम् (१०२) उपमेयं व्याघ्राद्यैः (८५) तृप्तार्थ-पूरणा-ऽव्यया- __ साम्यानुक्तौ ऽतृश्-शत्रानशा (१०३) पूर्वा-ऽपर-प्रथम-चरम(८६) ज्ञानेच्छा-ऽर्चार्था जघन्य-समान-मध्यऽऽधारक्तेन मध्यम-वीरम् (८७) अस्वस्थगुणैः (१०४) श्रेण्यादि कृताद्यैश्च्व्यर्थे (८८) सप्तमी शौण्डाद्यैः (१०५) क्तं नञादिभिन्नैः (८९) सिंहाद्यैः पूजायाम् (१०६) सेड् नाऽनिटा Page #295 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१०७) सन्महत्परमोत्तमोत्कृष्टं (१२३) श्वशुर: श्वश्रूभ्यां वा पूजायाम् (१२४) वृद्धो यूना तन्मात्रभेदे (१०८) वृन्दारक-नाग-कुञ्जरैः (१२५) स्त्रीपुंवच्च (१०९) कतर-कतमौ जातिप्रश्ने (१२६) पुरुष: स्त्रिया (११०) किं क्षेपे (१२७) ग्राम्याशिशुद्विशफसंघे (१११) पोटा-युवति-स्तोक स्त्री प्राय: कतिपय-गृष्टि-धेनु- (१२८) क्लीबमन्येनैकं च वा वशा- वेहद्-बष्कयणी- __(१२९) पुष्यार्थाद् भे पुनर्वसुः प्रवक्तृ- श्रोत्रिया- (१३०) विरोधिनामद्रव्याणां नवा ऽध्यायक-धूर्त्त द्वन्द्वः स्वैः प्रशंसारूढैर्जाति: (१३१) अश्ववडव-पूर्वापरा(११२) चतुष्पाद् गर्भिण्या ऽधरोत्तराः (११३) युवा खलति-पलित- (१३२) पशु-व्यञ्जनानाम् जरद्-वलिनैः . (१३३) तरु-तृण-धान्य-मृग(११४) कृत्य-तुल्याख्यमजात्या __ पक्षिणां बहुत्वे (११५) कुमार: श्रमणादिना (१३४) सेनाङ्ग-क्षुद्रजन्तूनाम् (११६) मयूरव्यंसकेत्यादयः (१३५) फलस्य जातौ (११७) चार्थे द्वन्द्वः सहोक्तौ (१३६) अप्राणि-पश्वादेः (११८) समानामर्थेनैकः शेषः (१३७) प्राणि-तूर्याङ्गाणाम् (११९) स्यादावसंख्येयः (१३८) चरणस्य स्थेणो(१२०) त्यदादिः ऽद्यतन्यामनुवादे (१२१) भ्रातृ-पुत्रा: स्वसृ- (१३९) अक्लीबेऽध्वर्युक्रतो: ___दुहितृभिः (१४०) निकटपाठस्य (१२२) पिता मात्रा वा Page #296 -------------------------------------------------------------------------- ________________ तृतीयाध्याये प्रथमः पादः २५ (१४१) नित्यवैरस्य (१५३) आहिताग्यादिषु (१४२) नदी-देश-पुरां विलिङ्गा- (१५४) प्रहरणात् नाम् (१५५) न सप्तमीन्द्वादिभ्यश्च (१४३) पात्र्यशूद्रस्य (१५६) गड्वादिभ्यः (१४४) गवाश्वादिः (१५७) प्रियः (१४५) न दधिपयआदिः (१५८) कडारादय: कर्मधारये (१४६) संख्याने (१५९) धर्मार्थादिषु द्वन्द्वे (१४७) वाऽन्तिके (१६०) लघ्वक्षरा-ऽसखीदुत्(१४८) प्रथमोक्तं प्राक् स्वराद्यदल्पस्वरा(१४९) राजदन्तादिषु ऽय॑मेकम् (१५०) विशेषण-सर्वादि-संख्यं (१६१) मास-वर्ण-भ्रात्रऽनुपूर्वम् बहुव्रीहौ (१६२) भर्तुतुल्यस्वरम् (१५१) क्ताः (१६३) संख्या समासे (१५२) जाति-काल-सुखादेर्नवा [तृतीयाध्याये द्वितीयः पादः] (१) परस्परा-ऽन्योन्येतरेतरस्याम् (६) अनतो लुप् स्यादेर्वाऽपुंसि (७) अव्ययस्य (२) अमव्ययीभावस्याऽतोऽ- (८) ऐकायें पञ्चम्या: (९) न नाम्येकस्वरात् (३) वा तृतीयाया: खित्युत्तरपदेऽम: (४) सप्तम्या वा (१०) असत्त्वे डसे: (५) ऋद्धं-नदी-वंश्यस्य (११) ब्राह्मणाच्छंसी Page #297 -------------------------------------------------------------------------- ________________ २६ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१२) ओजो-ऽञ्जः-सहो- (३०) षष्ठ्या : क्षेपे ऽम्भस्-तमस्-तपसष्टः (३१) पुत्रे वा (१३) पुंजनुषोऽनुजा-ऽन्धे (३२) पश्यद्-वाग्-दिशो हर(१४) आत्मनः पूरणे युक्ति-दण्डे (१५) मनसश्चाऽऽज्ञायिनि (३३) अदसोऽकञायनणो: (१६) नाम्नि (३४) देवानांप्रियः (१७) परा-ऽऽत्मभ्यां डे: (३५) शेप-पुच्छ-लाङ्गुलेषु (१८) अद्-व्यञ्जनात् सप्तम्या नाम्नि शुनः बहुलम् (३६) वाचस्पति-वास्तोष्पति(१९) प्राक्कारस्य व्यञ्जने दिवस्पति-दिवोदासम् (२०) तत्पुरुषे कृति (३७) ऋतां विद्या-योनिसम्बन्धे (२१) मध्या-ऽन्ताद् गुरौ. (३८) स्वसृ-पत्यो (२२) अमूर्द्ध-मस्तकात् स्वाङ्गाद (३९) आ द्वन्द्वे (४०) पुत्रे (२३) बन्धे घञि नवा (४१) वेदसहश्रुताऽवायु(२४) कालात् तन-तर-तम देवतानाम् काले (४२) ई षोम-वरुणेऽग्नेः (२५) शय-वासि-वासेष्वकालात् (४३) इवृद्धिमत्यविष्णौ (२६) वर्ष-क्षर-वरा-ऽप्-सर:- (४४) दिवो द्यावा शरोरो-मनसो जे (४५) दिवस-दिवः पृथिव्यां वा (२७) धु-प्रावृड्-वर्षा-शरत्- (४६) उषासोषसः कालात् (४७) मातरपितरं वा (२८) अपो य-योनि-मति-चरे (४८) वर्चस्कादिष्ववस्करादय: (२९) नेन्-सिद्ध-स्थे (४९) परत: स्त्री पुंवत् कामे Page #298 -------------------------------------------------------------------------- ________________ तृतीयाध्याये द्वितीयः पादः निहिते स्त्र्येकार्थेऽनूङ् (६८) महत: कर-घास(५०) क्यङ्-मानि-पित्तद्धिते विशिष्टे डा: (५१) जातिश्च णि-तद्धितय-स्वरे (६९) स्त्रियाम् (५२) एयेऽग्नायी (७०) जातीयैकार्थेऽच्चे: (५३) नाऽप्-प्रियाऽऽदौ (७१) न पुंवनिषेधे (५४) तद्धिताऽककोपान्त्य- (७२) इच्यस्वरे दीर्घ आच्च पूरण्याख्याः (७३) हविष्यष्टन: कपाले (५५) तद्धितः स्वरवृद्धिहेतुररक्त- (७४) गवि युक्ते विकारे (७५) नाग्नि (५६) स्वाङ्गान्डीर्जातिश्चा- (७६) कोटर-मिश्रक-सिध्रकऽमानिनि पुरग-सारिकस्य वणे (५७) पुंवत् कर्मधारये (७७) अञ्जनादीनां गिरौ (५८) रिति (७८) अनजिरादिबहुस्वर(५९) त्व-ते गुणः शरादीनां मतौ (६०) च्वौ क्वचित् (७९) ऋषौ विश्वस्य मित्रे (६१) सर्वादयोऽस्यादौ (८०) नरे (६२) मृगक्षीरादिषु वा (८१) वसु-राटो: (६३) ऋदुदित् तर-तम-रूप- (८२) वलच्यपित्रादेः कल्प-ब्रुव-चेलड्-गोत्र- (८३) चिते: कचि मत-हते वा ह्रस्वश्च (८४) स्वामिचिह्नस्याऽविष्टा(६४) ङ्यः ऽष्ट-पञ्च-भिन्न-च्छिन्न(६५) भोगवद्-गौरिमतो म्नि च्छिद्र-स्रुव-स्वस्तिकस्य (६६) नवैकस्वराणाम् (६७) ऊङः (८५) गति-कारकस्य नहि कर्णे Page #299 -------------------------------------------------------------------------- ________________ २८ श्रीसिद्धहेमचन्द्रशब्दानुशासने वृति-वृषि-व्यधि-रुचि- (१०२) केशे वा सहि-तनौ कौ (१०३) शीर्षः स्वरे तद्धिते (८६) घञ्युपसर्गस्य बहुलम् (१०४) उदकस्योद: पेषं(८७) नामिन: काशे धि-वास-वाहने (८८) दस्ति (१०५) वैकव्यञ्जने पूर्ये । (८९) अपील्वादेर्वहे (१०६) मन्थौदन-सक्तु-बिन्दु(९०) शुनः वज्र-भार-हार-वीवध(९१) एकादश-षोडश-षोडत् गाहे वा षोढा-षड्ढा (१०७) नाम्न्युत्तरपदस्य च (९२) द्वित्र्यष्टानां द्वा-त्रयो-ऽष्टाः (१०८) ते लुग्वा प्राक् शतादनशीति- (१०९) व्यन्तरनवर्णोपसर्गादप बहुव्रीहौ ईप् (९३) चत्वारिंशदादौ वा (११०) अनोर्देशे उप (९४) हृदयस्य हल्लास-लेखा- (१११) खित्यनव्यया-ऽरुषो ऽण्-ये मोऽन्तो ह्रस्वश्च (९५) पद: पादस्याऽऽज्याति- (११२) सत्या-ऽगदा-ऽस्तो: गोपहते कारे (९६) हिम-हति-काषि-ये पद् (११३) लोकम्पृण-मध्यन्दिना(९७) ऋचः शसि ___ऽनभ्याशमित्यम् (९८) शब्द-निष्क-घोष- (११४) भ्राष्ट्रा-ऽग्नेरिन्धे मिश्रे वा (११५) अगिलाद् गिल(९९) नस् नासिकायास्त: क्षुद्रे गिलगिलयोः (१००) येऽवणे (११६) भद्रोष्णात् करणे (१०१) शिरस: शीर्षन् (११७) नवाऽखित्कृदन्ते रात्रे: Page #300 -------------------------------------------------------------------------- ________________ तृतीयाध्याये द्वितीयः पादः (१३९) समस्तत-हिते वा (१४०) तुमश्च मन: कामे (१४१) मांसस्याऽनड्-घञि पचि नवा (१४२) दिक्शब्दात् तीरस्य तार: (१४३) सहस्य सोऽन्यार्थे (१४४) नाम्नि (१४५) अदृश्या-ऽधिके (१४६) अकालेऽव्ययीभावे (१४७) ग्रन्थान्ते (१४८) नाऽऽशिष्यगो-वत्स (११८) धेनोभव्यायाम् (११९) अषष्ठीतृतीयादन्याद् दोऽर्थे । (१२०) आशीराशा-ऽऽस्थिता- ऽऽस्थोत्सुकोति-रागे (१२१) ईय-कारके (१२२) सर्वादि-विश्वग् देवाड्डद्रिः क्वयञ्चौ (१२३) सह-सम: सध्रि-समि (१२४) तिरसस्तिर्यति (१२५) नत्रत् (१२६) त्यादौ क्षेपे (१२७) नगोऽप्राणिनि वा (१२८) नखादयः (१२९) अन् स्वरे (१३०) को: कत् तत्पुरुषे (१३१) रथ-वदे (१३२) तृणे जातौ (१३३) कत्त्रिः (१३४) काऽक्ष-पथो: (१३५) पुरुषे वा (१३६) अल्पे (१३७) का-कवौ वोष्णे (१३८) कृत्येऽवश्यमो लुक् हले (१४९) समानस्य धर्मादिषु (१५०) सब्रह्मचारी (१५१) दृक्-दृश-दृक्षे (१५२) अन्य-त्यदादेराः . (१५३) इदं-किमीत्-की (१५४) अनञः क्त्वो यप् (१५५) पृषोदरादयः (१५६) वाऽवाऽप्योस्तनि-क्री धाग्-नहोर्व-पी Page #301 -------------------------------------------------------------------------- ________________ ३० श्री सिद्धहेमचन्द्रशब्दानुशासने [ तृतीयाध्याये तृतीयः पादः ] (१) वृद्धिराऽऽरैदौत् (२) गुणोऽरेदोत् (३) क्रियार्थो धातुः (४) न प्रादिरप्रत्ययः (५) अवौ दा-धौ दा (६) वर्तमाना - तिव् तस् अन्ति, सिव् थस् थ, मिव् वस् मस् ; ते आते अन्ते, से आथे ध्वे, ए व महे (७) सप्तमी - यात् याताम् युस्, यासू यातम् यात, याम् याव याम ; ईतईयाताम् ईरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईहि महि (८) पञ्चमी - तुव् ताम् अन्तु, हि तम् त, आनि आवव् आमव् ; ताम् आताम् अन्ताम् ऐव् स्व आथाम् ध्वम्, आवहैव् आमहैव् (९) ह्यस्तनी - दिव् ताम् अन्, सिव् तम् त, अम्व् व म ; त आताम् अन्त थास् " आथाम् ध्वम्, इ वहि महि (१०) एताः शित: (११) अद्यतनी - दि ताम् अन्, सि तम् त, अम् वम ; त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि (१२) परोक्षा - णव अतुस् उस्, थव् अथुस् अ णव् व म; ए आते इरे, से आवे, ए व महे (१३) आशी:- क्यात् क्यास्ताम् क्यासुस्, क्यासू क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म ; सीष्ट सीयास्ताम् सीरन्, सीष्ठासू सीया स्थाम् सीध्वम्, सीय सीवहि सीमहि (१४) श्वस्तनी - ता तारौ तारस् तासि तास्थस् तास्थ तास्मि तास्वस् तास्मस् ; तातारौ तारस्, तासे तासाथे ताध्वे, ताहे , , Page #302 -------------------------------------------------------------------------- ________________ तास्वहे तास्महे (१५) भविष्यन्ती - स्यति स्यतस् स्यन्ति स्यसि स्यथस् तृतीयाध्याये तृतीयः पादः t स्यथ स्यामि स्यावस् स्यामस् ; स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे स्स्यावहे स्यामहे (१६) क्रियातिपत्तिः - स्यत् स्यताम् स्यन्, स्यस् स्यतम् स्यत, स्यम् स्याव स्याम ; स्तस्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि (२१) तत् साप्या-sनाप्यात् कर्म-भावे, कृत्य क्तखलर्थाश्च (२२) इङितः कर्त्तरि (२३) क्रियाव्यतिहारेऽगतिहिंसा - शब्दार्थ - हसो हृवहश्चाऽनन्योन्यार्थे (२४) निविश: (२५) उपसर्गादस्योहो वा (२६) उत्- स्वराद् युजेरयज्ञतत्पात्रे (३२) समस्तृतीयया (३३) क्रीडोऽकूजने (१७) त्रीणि त्रीण्यन्ययुष्मदस्मदि (३४) अन्वाङ् - परे: (१८) एक - द्वि- बहुषु (१९) नवाऽऽद्यानि शतृ-क्वसू च परस्मैपदम् (३५) शप उपलम्भने ( ३६ ) आशिषि नाथः (३७) भुनजोऽत्राणे (२०) पराणि काना - ssनशौ (३८) हगो गतताच्छील्ये चाऽऽत्मनेपदम् (३९) पूजा ऽऽचार्यक भृत्युत्क्षेप-ज्ञान-विगणन व्यये नियः (४०) कर्तृस्थामूर्त्ताऽऽप्यात् (४१) शदेः शिति (२७) परि-व्यवात् क्रियः (२८) परा-वेर्जे: (२९) समः क्ष्णोः (३०) अपस्किर: (३१) उदश्वर: साप्यात् ३१ Page #303 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (४२) म्रियतेरद्यतन्याशिषि च (४३) क्यषो नवा (४४) धुभ्योऽद्यतन्याम् (४५) वृद्भ्य: स्य-सनो: (४६) कृपः श्वस्तन्याम् (४७) क्रमोऽनुपसर्गात् (४८) वृत्ति-सर्ग-तायने (४९) परोपात् (५०) वे: स्वार्थे (५१) प्रोपादारम्भे (५२) आङो ज्योतिरुद्गमे (५३) दागोऽस्वास्यप्रसार विकासे (५४) नु-प्रच्छः (५५) गमेः क्षान्तौ (५६) ह्वः स्पर्द्ध (५७) सं-नि-वे: (५८) उपात् (५९) यम: स्वीकारे (६०) देवार्चा-मैत्री-सङ्गम पथिकर्तृक-मन्त्रकरणे स्थ: (६१) वा लिप्सायाम् (६२) उदोऽनूवेहे (६३) सं-वि-प्रा-ऽवात् (६४) ज्ञीप्सा-स्थेये (६५) प्रतिज्ञायाम् (६६) समो गिरः (६७) अवात् (६८) निह्नवे ज्ञः (६९) सं-प्रतेरस्मृतौ (७०) अननो: सनः (७१) श्रुवोऽनाङ्-प्रते: (७२) स्मृ-दृशः (७३) शको जिज्ञासायाम् (७४) प्राग्वत् (७५) आम: कृगः (७६) गन्धना-ऽवक्षेप-सेवा साहस-प्रतियत्न-प्रकथनो पयोगे (७७) अधे: प्रसहने (७८) दीप्ति-ज्ञान-यत्न-विम त्युपसंभाषोपमन्त्रणे वदः (७९) व्यक्तवाचां सहोक्तौ (८०) विवादे वा (८१) अनो: कर्मण्यसति (८२) ज्ञः (८३) उपात् स्थः Page #304 -------------------------------------------------------------------------- ________________ (८४) समो गमृच्छि - प्रच्छिवित्-स्वरत्यर्त्ति-दृशः (८५) वे: कृगः शब्दे चाऽनाशे (८६) आङो यम - हनः स्वेऽङ्गे च तृतीयाध्याये तृतीयः पादः 5- श्रु (८७) व्युदस्तपः (८८) अणिकर्मणिक्कर्तृकाण्णिगोऽस्मृतौ (८९) प्रलम्भे गृधि - वञ्चे: (९०) लीङ् - लिनोऽर्चा ऽभिभवे चाssच्चाकर्त्तर्यपि - (९१) स्मिङ: प्रयोक्तुः स्वार्थे (९२) बिभेतेर्भीषु च (९३) मिथ्याकृगोऽभ्यासे (९४) परिमुहा - ssयमा-ssयसपा-टूधे-वद-वस-दमा - (१) गुपौ - धूप विच्छि-पणिपनेरायः (२) कमेर्णिङ् ऽद-रुच-नृतः फलवति (९५) ई-गित: (९६) ज्ञोऽनुपसर्गात् (९७) वदोऽपात् (९८) समुदाङो यमेरग्रन्थे (९९) पदान्तरगम्ये वा (१००) शेषात् परस्मै (१०१) परानोः कृगः (१०२) प्रत्यभ्यतेः क्षिपः ३३ (१०३) प्राद् वह: (१०४) परेर्मृषश्च (१०५) व्याङ् परे रमः (१०६) वोपात् (१०७) अणिगि प्राणिकर्तृकानाप्याण्णिगः [ तृतीयाध्याये चतुर्थः पादः ] (१०८) चल्याहारार्थेङ्-बुधयुध-प्रु- द्रु- स्रु-नश-जनः (३) ऋतेर्डीय: (४) अशवि ते वा (५) गुप् - तिजो गर्हा - क्षान्तौ सन् Page #305 -------------------------------------------------------------------------- ________________ ३४ श्रीसिद्धहेमचन्द्रशब्दानुशासने (६) कित: संशय - प्रतीकारे (७) शान्- दान् मान्बधान्निशाना- ऽऽर्जवविचार - वैरूप्ये दीर्घश्चेतः (८) धातोः कण्ड्वादेर्यक् (९) व्यञ्जनादेरेकस्वराद् भृशाssभीक्ष्ण्ये यङ् वा (१०) अटयर्त्ति - सूत्रि - मूत्रिसूच्यशूर्णोः (११) गत्यर्थात् कुटिले (१२) गृ-लुप-सद-चर-जपजभ-दश-दहो ग (१३) न गृणा - शुभ-रुचः (१४) बहुलं लुप् (१५) अचि (१६) नोतः (१७) चुरादिभ्यो णिच् (१८) युजादेर्नवा ( १९ ) भूङः प्राप्तौ णिङ् (२०) प्रयोक्तृव्यापारे णिग् (२१) तुमहदिच्छायां सन्नतत्सनः (२२) द्वितीयायाः काम्य: (२३) अमाव्ययात् क्यन् च (२४) आधाराच्चोपमानादाचारे (२५) कर्तुः क्किपू, गल्भ - क्लीबहोडात्तुङ (२६) क्यङ् (२७) सो वा लुक् च (२८) ओजोऽप्सरसः (२९)च्व्यर्थे भृशादेः स्तोः (३०) डाच् - लोहितादिभ्यः षित् (३१) कष्ट कक्ष - कृच्छ्र-सत्रगहनाय पापेक्रमणे (३२) रोमन्थाद् व्याप्यादुच्चर्वणे (३३) फेनोष्म- बाष्पधूमादुद्वमने (३४) सुखादेरनुभवे (३५) शब्दादेः कृतौ वा (३६) तपस: क्यन् (३७) नमो - वरिवश्चित्रङोऽर्चासेवा - ssश्वर्ये (३८) अङ्गानिरसने णिङ् (३९) पुच्छादुत्-परि-व्यसने (४०) भाण्डात् समाचितौ (४१) चीवरात् परिधा - ऽर्जने (४२) णिज्बहुलं नाम्नः कृगादिषु (४३) व्रताद् भुजि - तन्निवृत्त्योः Page #306 -------------------------------------------------------------------------- ________________ तृतीयाध्याये चतुर्थः पादः (४४) सत्या-ऽर्थ-वेदस्या: (६१) सर्त्यर्तेर्वा (४५) श्वेताश्वा-ऽश्वतर- (६२) ह्वा-लिप्-सिचः गालोडिता-ऽऽह्वरकस्या- (६३) वाऽऽत्मने ऽश्व-तरेत-कलुक् (६४) लदिद्-धुतादि-पुष्यादेः (४६) धातोरनेकस्वरादाम् परो परस्मै क्षायाः कृभ्वस्ति चानु (६५) ऋदिवि-स्तम्भू-मुचूतदन्तम् म्लुचू-ग्रुचू-ग्लुचू(४७) दया-ऽया-ऽऽस्-कास: ग्लुञ्चू-ज्रो वा (४८) गुरुनाम्यादेरनृच्छ्रपर्णोः (६६) जिच् ते पदस्तलुक् च (४९) जाग्रुष-समिन्धेर्नवा (६७) दीप-जन-बुधि-पूरि(५०) भी-ही-भृ-होस्तिब्वत् ताय-प्यायो वा (५१) वेत्ते: कित् (६८) भाव-कर्मणोः (५२) पञ्चम्याः कृग् (६९) स्वर-ग्रह-दृश-हन्भ्य: (५३) सिजद्यतन्याम् स्य-सिजाशी:-श्वस्तन्यां (५४) स्पृश-मृश-कृष-तृप-दृपो निट् वा वा (७०) क्य: शिति (५५) ह-शिटो नाम्युपान्त्याद- (७१) कर्त्तर्यनद्भ्यः शव् दृशोऽनिट: सक् (७२) दिवादेः श्य: (५६) श्लिषः (७३) भ्रास-भ्लास-भ्रम-क्रम(५७) नाऽसत्त्वाश्लेषे क्लम-त्रसि-त्रुटि-लषि(५८) णि-श्रि-द्रु-सु-कमः यसि-संयसेर्वा कर्तरि ङः (७४) कुषि-रओप्प्ये वा परस्मै (५९) ट्धे-श्वेर्वा (६०) शास्त्यसू-वक्ति-ख्यातेरङ् (७५) स्वादेः अनुः Page #307 -------------------------------------------------------------------------- ________________ ३६ श्री सिद्धहेमचन्द्रशब्दानुशासने (७६) वाऽक्षः (७७) तक्षः स्वार्थे वा (७८) स्तम्भू-स्तुम्भू-स्कम्भूस्कुम्भू-स्को: श्नाच (७९) क्रचादेः (८०) व्यञ्जनाच्छ्नाहेरानः (८१) तुदादे: श: (८२) रुधां स्वराच्छनो नलुक् च (८३) कृग्-तनादेरुः (८४) सृजः श्राद्धे ञि-क्या ssत्मने तथा (८५) तपेस्तप: कर्मकात् (८६) एकधातौ कर्मक्रिययैकाकर्मक्रिये (८७) पचि-दहे: (८८) न कर्मणा ञिच् (८९) रुधः (९०) स्वर - दुहो वा (९१) तपः कर्त्रनुतापे च (९२) णि-स्नु - श्रूयात्मनेपदाकर्मकात् (९३) भूषार्थ - सन्- किरादिभ्यश्च ञि-क्यौ (९४) करणक्रियया कचित् - Page #308 -------------------------------------------------------------------------- ________________ चतुर्थाध्याये प्रथमः पादः [ चतुर्थाध्याये प्रथमः पादः ] ( १ ) द्विर्धातुः परोक्षा - ङे, प्राक् तु (१९) अव्याप्यस्य मुचेर्मोग्वा स्वरे स्वरविधेः (२०) मि-मी-मा- दामित् स्वरस्य (२) आद्योंश एकस्वरः (३) सन्-यङश्च (४) स्वरादेर्द्वितीयः (५) न ब-द-नं संयोगादि: (६) अयि र: (७) नाम्नोद्वितीयाद् यथेष्टम् (८) अन्यस्य (९) कण्ड्वादेस्तृतीयः (१०) पुनरेकेषाम् (११) यि: सन वेर्ण्यः (१२) हवः शिति (१३) चराचर - चलाचल पतापत-वदावद घनाघन-पाटूपटं वा (१४) चिक्लिद-चक्नसम् (१५) दाश्वत् साहृत् - मीढ्वत् (१६) ज्ञप्यापो ज्ञीपीप्, न च द्विः सि सनि (१७) ऋध ई (१८) दम्भोधिप्-धीप् ३७ (२१) रभ-लभ-शक-पतपदामिः (२२) राधेर्वधे (२३) अवित्परोक्षा-सेट्थवोरे: (२४) अनादेशादेरकव्यञ्जन मध्येऽतः (२५) तू त्रप-फल- भजाम् (२६) जृ - भ्रम - वम - त्रस फण- स्यम-स्वन-राज भ्राज-भ्रास-भ्लासो वा (२७) वा श्रन्थ-ग्रन्थो लुक् च (२८) दम्भः (२९) थे वा (३०) न शस - दद-वादि-गुणिनः (३१) हौ दः (३२) देर्दिगि: परोक्षायाम् (३३) ङे पिब: पीप्यू (३४) अडे हि - हनो हो घः पूर्वात् (३५) जेर्गि: सन्-परोक्षयोः Page #309 -------------------------------------------------------------------------- ________________ ३८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (३६) चे किर्वा (५७) निजां शित्येत् (३७) पूर्वस्याऽस्वे स्वरे योरियुत् (५८) पृ-भृ-मा-हाङामिः (३८) ऋतोऽत् (५९) सन्यस्य (३९) ह्रस्वः (६०) ओर्जा-ऽन्तस्था(४०) ग-होर्जः पवर्गेऽवर्णे (४१) द्युतेरिः (६१) श्रु-सु-द्रु-पु-प्लु-च्योर्वा (४२) द्वितीय-तुर्ययो: पूर्वी (६२) स्वपो णावु: (४३) तिर्वा ष्ठिव: (६३) असमानलोपे सन्वल्लघुनि (४४) व्यञ्जनस्याऽनादेर्लुक् (४५) अघोषे शिट: (६४) लघोर्दीर्घोऽस्वरादेः (४६) क-डश्च-ञ् (६५) स्मृ-दृ-त्वर-प्रथ-म्रद(४७) न कवतेर्यङ: स्तृ-स्पशेर: (४८) आ-गुणावन्यादेः (६६) वा वेष्ट-चेष्टः (४९) न हाको लुपि (६७) ई च गण: (५०) वञ्च-स्रंस-ध्वंस-भ्रंश- (६८) अस्याऽऽदेरा: परोक्षायाम् कस-पत-पद-स्कन्दोऽ (६९) अनातो नश्वान्त न्तो नी ___ऋदाद्यशौ-संयोगस्य (५१) मुरतोऽनुनासिकस्य (७०) भू-स्वपोरदुतौ (५२) जप-जभ-देह-दश- (७१) ज्या-व्ये-व्यधिभञ्ज-पशः व्यचि-व्यथेरिः (५३) चर-फलाम् (७२) यजादि-वश्-वचः (५४) ति चोपान्त्याऽतोनोदुः सस्वरान्तस्था य्वृत् (५५) क्रमतां री (७३) न वयो य् (५६) रि-रौ च लुपि (७४) वेरय: Page #310 -------------------------------------------------------------------------- ________________ (७५) अविति वा (७६) ज्यश्च यपि (७७) व्य: (७८) संपरेव (७९) यजादि-वचे: किति (८०) स्वपेर्यङ् ङे च (८१) ज्या - व्यधः क्ङिति (८२) व्यचोऽनसि (८३) वशेरयङि चतुर्थाध्याये प्रथमः पादः (८४) ग्रह - व्रस्च - भ्रस्ज-प्रच्छः (८५) व्ये- स्यमोर्यङि (८६) चाय: की (८७) द्वित्वे ह्नः (८८) णौ ङ - सनि (८९) इवेर्वा (९०) वा परोक्षा-यङि (९१) प्याय: पी (९२) क्तयोरनुपसर्गस्य (९३) आङोऽन्धूधसोः (९४) स्फाय: स्फी वा (९५ ) प्रसमः स्त्यः स्ती (९६) प्रात् तच मो वा ( ९७ ) इय: शी द्रवमूर्त्ति-स्पर्शे नश्चाऽस्पर्शे (९८) प्रतेः (९९) वाऽभ्यवाभ्याम् (१००) श्रः शतं हविः - क्षीरे (१०१) श्रपेः प्रयोक्त्रैक्ये (१०२) य्वृत् सकृत् (१०३) दीर्घमवोऽन्त्यम (१०४) स्वर-हन-गमोः सनि धुटि (१०५) तनो वा (१०६) क्रमः क्त्वि वा (१०७) अहनू - पञ्चमस्य - क्ङिति (१०८) अनुनासिके च च्छ्र-व: शूटू ( १०९) मव्यवि - श्रिविज्वर-त्वरेरुपान्त्येन (११०) रालुक् (१११) क्तेऽनिटश्च - जो: क-गौ घिति (११२) न्यङ्कद्ग-मेघादयः ( ११३) न वञ्चेर्गतौ (११४) यजेर्यज्ञाङ्गे (११५) घ्यण्यावश्यके (११६) नि-प्राद् युज: शक्ये ३९ Page #311 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (११७) भुजो भक्ष्ये (११८) त्यज-यज-प्रवचः (११९) वचोऽशब्दनाम्नि (१२०) भुज-न्युजं पाणि-रोगे (१२१) वीरुन्-न्यग्रोधौ [चतुर्थाध्याये द्वितीयः पादः] (१) आत् सन्ध्यक्षरस्य (१९) वो विधूनने जः (२) न शिति (२०) पा-शा-छा-सा-वे-व्या(३) व्यस्थव्-णवि हो यः (४) स्फुर-स्फुलोर्घनि (२१) अर्ति-री-व्ली-ह्री(५) वाऽपगुरो णमि क्नूयि-क्ष्माय्यातां पु: (६) दीङ: सनि वा (२२) स्फाय स्फाव् (७) यबक्ङिति (२३) शदिरगतौ शात् (८) मिग-मीगोऽखलचलि (२४) घटादेह्रस्वो दीर्घस्तु वा (९) लीङ्-लिनोर्वा जि-णम्परे (१०) णौ क्री-जीङ: (२५) कगे-वनू-जनै-जृष्(११) सिध्यतेरज्ञाने कस्-रञ्जः (१२) चि-स्फुरोर्नवा (२६) अमोऽकम्यमि-चमः (१३) वियः प्रजने (२७) पर्यपात् स्खदः (१४) रुहः पः (२८) शमोऽदर्शने (१५) लियो नोऽन्त: स्नेहद्रवे . (२९) यमोऽपरिवेषणे णिचि च (१६) लो ल: (३०) मारण-तोषण-निशाने (१७) पाते: (१८) धूग्-प्रीगोन: (३१) चहण: शाठ्ये ज्ञश्च Page #312 -------------------------------------------------------------------------- ________________ (३२) ज्वल-ह्वल-झल-ग्लास्ना-वनू-वम-नमोऽनुपसर्गस्य वा (३३) छदेरिस् - मन् त्रटू-कौ (३४) एकोपसर्गस्य च घे चतुर्थाध्याये द्वितीयः पादः (३५) उपान्त्यस्याऽसमान लोपि-शास्वृदितो ङे (३६) भ्राज-भास - भाष-दीपपीड - जीव-मील - कणरण-वण-भण-श्रण -- -लुट - लुप-लपां नवा हेठ(३७) ऋदृवर्णस्य (३८) जिघ्रतेरि: (३९) तिष्ठते: (४०) ऊद् दुषो णौ (४१) चित्ते वा (४२) गोहः स्वरे (४३) भुवो वः परोक्षा -ऽद्यतन्योः (४४) गम-हन-जन-खन-घसः स्वरेऽनङ क्ङिति लुक् (४५) नो व्यञ्जनस्याऽनुदितः (४६) अञ्चोऽनर्चायाम् (४७) लङ्गि कम्प्योरुपतापाऽङ्गविकृत्योः (४८) भञ्जे वा (४९) दंश - सञ्जः शवि (५०) अकट्- घिनोश्च रञ्जेः (५१) णौ मृगरमणे (५२) घञि भाव - करणे (५३) स्यदो जवे (५४) दशना -ऽवोदैधौद्मप्रश्रथ - हिमश्रथम् (५५) यमि-रमि- नमि-गमिहनि मनि वनति - तना देर्धुटि क्ङिति (५६) यपि (५७) वा मः (५८) गमां कौ (५९) न तिकि दीर्घश्च (६०) आ: खनि - सनि-जन : (६१) सनि (६२) ये नवा (६३) तन: क्ये (६४) तौ सनस्तिकि ४१ (६५) वन्याङ् पञ्चमस्य (६६) अपाच्चायश्चिः क्तौ (६७) ह्लादो ह्लद् क्तयोश्च (६८) ॠ - ल्वादेरेषां तो नोऽप्रः Page #313 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (६९) रदादमूर्च्छ-मद: क्तयोर्दस्य (७०) सूयत्याद्योदितः (७१) व्यञ्जनान्तस्थाऽऽ तो ऽख्या-ध्य: (७२) पू-दिव्यञ्चे शा ऽद्यूता-ऽनपादाने (७३) सेासे कर्मकर्त्तरि (७४) क्षेः क्षी चाऽध्यार्थे (७५) वाऽऽक्रोश-दैन्ये (७६) ऋ-ही-घ्रा-ध्रा- त्रोन्द- नुद-विन्तेर्वा (७७) दु-गोरू च (७८) ?-शुषि-पचो म-क-वम् (७९) निर्वाणमवाते (८०) अनुपसर्गाः क्षीबोल्लाघ- कृश-परिकृश फुल्लोत्फुल्ल- संफुल्लाः (८१) भित्तं शकलम् (८२) वित्तं धन-प्रतीतम् (८३) हु-धुटो हेधिः (८४) शासस्-हन: शाध्येधि (८६) असंयोगादो: (८७) वम्यविति वा (८८) कृगो यि च (८९) अत: शित्युत् (९०) इना-ऽस्त्योर्लुक् (९१) वा द्विषातोऽन: पुस् (९२) सिज्-विदोऽभुवः (९३) द्वयुक्त-जक्षपञ्चत: (९४) अन्तो नो लुक् (९५) शौ वा (९६) इनश्चाऽऽत: (९७) एषामी व्यञ्जनेऽदः (९८) इर्दरिद्रः (९९) भियो नवा (१००) हाक: (१०१) आ च हौ (१०२) यि लुक् (१०३) ओत: श्ये (१०४) जा ज्ञा-जनोऽत्यादौ (१०५) प्वादेह्रस्वः (१०६) गमिषद्यमश्छः (१०७) वेगे सर्तेर्धाव (१०८) श्रौति-कृवु-धिवु-पा घ्रा-ध्मा-स्था-ना जहि (८५) अतः प्रत्ययाल्लुक् Page #314 -------------------------------------------------------------------------- ________________ चतुर्थाध्याये द्वितीयः पादः दाम्-दृश्यर्त्ति-शद- सदः शृ-कृ-धि-पिबजिघ्र-धम-तिष्ठ-मनयच्छ-पश्यर्छ-शीय सीदम् (१०९) क्रमो दीर्घः परस्मै (११०) ष्ठिवू-क्लम्वाऽऽचमः (१११) शम्सप्तकस्य श्ये (११२) ष्ठिव्-सिवोऽनटि वा (११३) म-व्यस्याः (११४) अनतोऽन्तोऽदात्मने (११५) शीङो रत् (११६) वेत्तेर्नवा (११७) तिवां णव: परस्मै (११८) ब्रूग: पञ्चानां पञ्चाऽऽहश्च (११९) आशिषि तु-ह्योस्तातङ् (१२०) आतो णव औः (१२१) आतामाते-आथामाथे आदिः (१२२) यः सप्तम्या: (१२३) याम्-युसोरियमियुसौ [चतुर्थाध्याये तृतीयः पादः] (१) नामिनो गुणोऽङिति (२) उ-श्नोः (३) पुस्-पौ (४) लघोरुपान्त्यस्य (५) मिद: श्ये (६) जागुः किति (७) ऋवर्ण-दृशोऽडि (८) स्कृच्छृतोऽकि परोक्षायाम् (९) संयोगादर्तेः (१०) क्य-यङाऽऽशीर्ये (११) न वृद्धिश्चाऽविति क्डिल्लोपे (१२) भवते: सिज्लुपि (१३) सूतेः पञ्चम्याम् (१४) द्वयुक्तोपान्त्यस्य शिति स्वरे (१५) ह्विणोरप्विति व्-यौ (१६) इको वा (१७) कुटादेर्डिद्वंदर्णित् (१८) विजेरिट (१९) वोर्णो: Page #315 -------------------------------------------------------------------------- ________________ ४४ श्रीसिद्धहेमचन्द्रशब्दानुशासने (२०) शिदवित् (३६) ऋवर्णात् (२१) इन्ध्यसंयोगात् परोक्षा (३७) गमो वा किद्वत् (३८) हन: सिच् (२२) स्वञ्जनवा (३९) यमः सूचने (२३) ज-नशो न्युपान्त्ये तादिः (४०) वा स्वीकृतौ क्त्वा (४१) इश्च स्था-द: (२४) ऋत्-तृष-मृष-कृश- (४२) मृजोऽस्य वृद्धिः वञ्च-लुञ्च-थ-फ: सेट् (४३) ऋत: स्वरे वा (२५) वौ व्यञ्जनाऽऽदेः सन् (४४) सिचि परस्मै चाऽय-वः समानस्याऽङिति (२६) उति शवर्हाऽन्यः क्तौ (४५) व्यञ्जनानामनिटि भावाऽऽरम्भे (४६) वोण्णुग: सेटि (२७) न-डीङ्-शीङ्-पूङ्- (४७) व्यञ्जनादेोपान्त्यस्याऽत: धृषि-क्ष्विदि-स्विदि-मिदः (४८) वद-व्रज-ल: (२८) मृषः क्षान्तौ (४९) न श्वि-जागृ-शस(२९) क्त्वा क्षण-म्येदित: (३०) स्कन्द-स्यन्दः (५०) णिति (३१) क्षुध-क्लिश-कुष-गुध-मृड- (५१) नामिनोऽकलि-हले: मृद-वद-वस: (५२) जागुर्जि-णवि (३२) रुद-विद-मुष-ग्रह- (५३) आत ऐ: कृनौ स्वप-प्रच्छः सन् च (५४) न जन-बधः (३३) नामिनोऽनिट (५५) मोऽकमि-यमि-रमि(३४) उपान्त्ये नमि-गमि-वमा-ऽऽचमः (३५) सिजाशिषावात्मने (५६) विश्रमे Page #316 -------------------------------------------------------------------------- ________________ चतुर्थाध्याये तृतीयः पादः (५७) उद्यमोपरमौ ___णका-ऽनटि (५८) णिद्वाऽन्त्यो णव (७८) व्यञ्जनाद् दे: सश्च दः (५९) उत और्विति व्यञ्जनेऽद्वेः (७९) से: स्-द-धां च रुर्वा (६०) वोर्णो: (८०) योऽशिति (६१) न दि-स्योः (८१) क्यो वा (६२) तृहः श्नादीत् (८२) अत: (६३) ब्रूतः परादिः (८३) णेरनिटि (६४) यङ्-तु-रु-स्तोर्बहुलम् (८४) सेटक्तयो: (६५) स: सिजस्तेर्दि-स्योः (८५) आमन्ताऽऽल्वाऽऽय्ये(६६) पिबैति-दा-भू-स्थः नावय सिचो लुप् परस्मै न चेट (८६) लघोर्यपि (६७) ट्धे-घ्रा-शा-छा-सो वा (८७) वाऽऽप्नो: (६८) तन्भ्यो वा त-थासि न्- (८८) मेडो वा मित् णोश्च (८९) क्षेः क्षी (६९) सनस्तत्रा वा (९०) क्षय्य-जय्यौ शक्ती (७०) धुड्-ह्रस्वाल्लुगनिटस्त-थोः (९१) क्रय्य: क्रयार्थे (७१) इट ईति (९२) सस्त: सि (७२) सो धि वा (९३) दीय् दीङ: डिति स्वरे (७३) अस्ते: सि हस्त्वेति (९४) इडेत्-पुसि चाऽऽतो लुक् (७४) दुह-दिह-लिह-गुहो (९५) संयोगाऽऽदेर्वाऽऽशिष्ये: दन्त्यात्मने वा सक: (९६) गा-पा-स्था-सा-दा(७५) स्वरेऽत: मा-हाकः (७६) दरिद्रोऽद्यतन्यां वा (९७) ई व्यञ्जनेऽयपि (७७) अशित्यस्सन्-णकज् (९८) घ्रा-धमोर्यङि • Page #317 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (९९) हनो घ्नी वधे (१००) णिति घात् (१०१) जि-णवि घन् (१०२) नशेर्नेश् वाऽङि (१०३) श्वयत्यसू-वच-पत: श्वा-ऽऽस्थ-वोच-पप्तम् (१०४) शीङ ए: शिति (१०५) क्ङिति यि शय् (१०६) उपसर्गादूहो ह्रस्व: (१०७) आशिषीण: (१०८) दीर्घश्वि-यङ्-यक्- क्येषु च (१०९) ऋतो री (११०) रि: श-क्या-ऽऽशीर्ये (१११) ईश्च्चाववर्णस्या ऽनव्ययस्य (११२) क्यनि (११३) क्षुत्-तृड्-गर्धेऽश नायोदन्य-धनायम् (११४) वृषाऽश्वान् मैथुने स्सोऽन्तः (११५) अस् च लौल्ये [चतुर्थाध्याये चतुर्थः पादः] (१) अस्ति-ब्रुवोर्भू-वचावशिति (२) अघञ्क्यबलच्यजेर्वी (३) त्रने वा (४) चक्षो वाचि क्शांग्-ख्यांग (५) नवा परोक्षायाम् (६) भृज्जो भर्ख (७) प्राद् दागस्त्त आरम्भेक्ते (८).नि-वि-स्वन्ववात् (९) स्वरादुपसर्गाद् दस्ति कित्यधः (१०) दत् (११) दो-सो-मा-स्थ इ: (१२) छा-शोर्वा (१३) शो व्रते (१४) हाको हि: क्त्वि (१५) धागः (१६) यपि चाऽदो जग्ध् (१७) घस्ल सनद्यतनी घञचलि (१८) परोक्षायां नवा Page #318 -------------------------------------------------------------------------- ________________ चतुर्थाध्याये चतुर्थः पादः (१९) वेर्वय् (२०) ऋः शृ-दृ-प्रः (२१) हनो वध आशिष्यञौ (२२) अद्यतन्यां वा त्वात्मने (२३) इणिकोर्गा (२४) णावज्ञाने गमुः (२५) सनीङश्व (२६) गा परोक्षायाम् (२७) णौ सन् - ङे वा (२८) वाऽद्यतनी - क्रियातिपत्त्योर्गीङ् (२९) अड् धातोरादिर्ह्यस्तन्यां चाऽमाङा (३०) एत्यस्तेर्वृद्धिः (३१) स्वरादेस्तासु (३२) स्ताद्यशितोऽत्रोणादेरिट् (३३) तेर्ग्रहादिभ्यः (३४) गृह्णोऽपरोक्षायां दीर्घः (३५) वृतो नवाऽनाशी: सिच्परस्मै च (३६) इट् सिजाशिषोरात्मने (३७) संयोगाद् ऋतः (३८) धूगौदितः (३९) निष्कुष: (४०) क्तयो: ( ४१ ) - ब्रश्च: क्त्वः (४२) ऊदितो वा (४३) क्षुध-वसस्तेषाम् (४४) लुभ्यञ्चेर्विमोहार्चे (४५) पूङ् - क्लिशिभ्यो नवा (४६) सह - लुभेच्छ - रुषरिषस्तादेः (४७) इवृध - भ्रस्ज- दम्भ- श्रियूर्णु-भर-ज्ञपि-सनितनि-पति-वृद्-दरिद्रः ४७ सनः (४८) क्र- स्मि-पूङअशौ-कृ-गृ दृ-धृ प्रच्छः (४९) हनृत: स्यस्य (५०) कृत- चृत नृत-च्छूदतृदोऽसिचः सादेर्वा (५१) गमोऽनात्मने (५२) स्नो: (५३) क्रमः (५४) तुः (५५) न वृद्भ्यः (५६) एकस्वरादनुस्वारेतः (५७) ॠवर्ण - श्रूयूणुग: कित: Page #319 -------------------------------------------------------------------------- ________________ ४८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (५८) उवर्णात् (५९) ग्रह-गुहश्च सन: (६०) स्वार्थे (६१) डीय-श्व्यैदित: क्तयो: (६२) वेटोऽपत: (६३) सं-नि-वेरर्दः (६४) अविदूरेऽभेः (६५) वर्तेर्वृत्तं ग्रन्थे (६६) धृष-शस: प्रगल्भे (६७) कष: कृच्छ्र-गहने (६८) घुषेरविशब्दे (६९) बलि-स्थूले दृढः (७०) क्षुब्ध-विरिब्ध-स्वान्त ध्वान्त-लग्न-म्लिष्टफाण्ट-बाढ-परिवृढं मन्थ-स्वर-मनस्तमस्-सक्ता-ऽस्पष्टा ऽनायास-भृश-प्रभौ (७१)आदितः (७२) नवा भावा-ऽऽरम्भे (७३) शकः कर्मणि (७४) णौ दान्त-शान्त-पूर्ण- दस्त-स्पष्ट-च्छन्न-ज्ञप्तम् (७५) श्वस-जप-वम-रुष-त्वर संघुषा-ऽऽस्वना-ऽम: (७६) हृषे: केश-लोम-विस्मय प्रतिघाते (७७) अपचित: (७८) सृजि-दृशि-स्कृ-स्वरा ऽत्वतस्तृनित्यानिटस्थवः (७९) ऋतः (८०) ऋ-वृ-व्ये-ऽद इट् (८१) स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु स्रोर्व्यञ्जनादे: परोक्षायाः (८२) घसेकस्वराऽऽत: कसो: (८३) गम-हन-विद्ल-विश दृशो वा (८४) सिचोऽञ्जः (८५) धूग्-सु-स्तो: परस्मै (८६) यमि-रमि-नम्यातः सोऽन्तश्च (८७) ईशीड: से-ध्वे-स्व-ध्वमो: (८८) रुत्पञ्चकाच्छिदयः (८९) दि-स्योरीट् (९०) अदश्वाऽट् (९१) संपरे: कृग: स्सट् (९२) उपाद् भूषा-समवाय प्रतियत्न-विकार Page #320 -------------------------------------------------------------------------- ________________ वाक्याध्याहारे (९३) किरो लवने (९४) प्रतेश्च वधे (९५) अपाच्चतुष्पात् पक्षि- शुनि हृष्टा ऽन्ना-ऽऽश्रयार्थे (९६) वौ विष्किरो वा (९७) प्रात् तुम्पतेर्गवि (९८) उदित: स्वरान्नोऽन्तः (९९) मुचादि - तृफ-टफ - गुफ- शुभोभः शे (१००) जभः स्वरे चतुर्थाध्याये चतुर्थः पादः (१०१) रध इटि तु परोक्षायामेव (१०२) रभोऽपरोक्षा-शवि (१०३) लभः (१०४) आङो यि (१०५) उपात् स्तुतौ (१०६) ञि - ख्णमोर्वा ४९ (१०७) उपसर्गात् खल्घञोश्व (१०८) सु-दुर्भ्यः (१०९) नशो धुटि (११०) मस्जे: स: ( १११) अ: सृजि-दृशोऽकिति (११२) स्पृशादि-सृपो वा (११३) ह्रस्वस्य तः पित्कृति ( ११४) अतो म आने ( ११५) आसीनः ( ११६ ) ऋतां क्ङितीर् (११७) ओष्ठयादुर् (११८) इसासः शासोऽङ्व्यञ्जने (११९) क्वौ (१२०) आङः (१२१) खो: प्वय्व्यञ्जने लुक् (१२२) कृतः कीर्त्तिः Page #321 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने [पञ्चमाध्याये प्रथमः पादः] (१) आ तुमोऽत्यादिः कृत् (२) बहुलम् (३) कतरि (४) व्याप्ये घुर-केलिम कृष्टपच्यम् (५) संगतेऽजर्यम् (६) रुच्या-ऽव्यथ्य-वास्तव्यम् (७) भव्य-गेय-जन्य-रम्या ऽऽपात्या-ऽऽप्लाव्यं नवा (८) प्रवचनीयादय: (९) श्लिष-शीङ्-स्था-ऽऽस वस-जन-रुह-जृ भजे: क्तः (१०) आरम्भे (११) गत्यर्था-ऽकर्मक पिब-भुजे: (१२) अद्यर्थाच्चाऽऽधारे (१३) क्त्वा-तुमम् भावे (१४) भीमादयोऽपादाने (१५) संप्रदानाच्चान्यत्रोणादयः (१६) असरूपोऽपवादे वोत्सर्गः (१७) ऋवर्ण-व्यञ्जनाद् घ्यण (१८) पाणि-समवाभ्यां सृज: (१९) उवर्णादावश्यके (२०) आसु-यु-वपि-रपि-लपि त्रपि-डिपि-दभि चम्यानमः (२१) वाऽऽधारेऽमावस्या (२२) संचाय्य-कुण्डपाय्य राजसूयं क्रतौ (२३) प्रणाय्यो निष्कामा-ऽसंमते (२४) धाय्या-पाय्य-सान्नाय्य निकाय्यमृङ्-मान-हवि निवासे (२५) परिचाय्योपचाय्या-ऽऽ नाय्य-समूह्य-चित्यमग्नौ (२६) याज्या दानर्चि (२७) तव्या-ऽनीयौ (२८) य एच्चाऽऽत: (२९) शकि-तकि-चति-यति शसि-सहि-यजि-भजि पवर्गात् (३०) यम-मद-गदोऽनुपसर्गात् प्राक् क्ते: Page #322 -------------------------------------------------------------------------- ________________ (३१) चरेराङस्त्वगुरौ (३२) वर्योपसर्या - sवद्यपण्यमुपेयर्तुमती - गर्ह्यविक्रेये पञ्चमाध्याये प्रथमः पादः (३३) स्वामि-वैश्येऽर्यः (३४) वां करणे (३५) नाम्नो वदः क्यप् च (३६) हत्या - भूयं भावे (३७) अग्निचित्या (३८) खेय- मृषोद्ये ( ३९ ) कुप्य - भिद्योध्य- सिध्य तिष्य- पुष्य-युग्याऽऽज्य-सूर्यं नाम्नि - (४०) दृ-वृग् - स्तु जुषेति-शास: (४१) ऋदुपान्त्यादकृपि - चूदृच: (४२) कृ वृषि - मृजि - शंसिगुहि-दुहि जपो वा (४३) जि - विपू-न्यो हलि-मुञ्जकल्के (४४) पदा - sस्वैरि - बाह्या - पक्ष्ये ग्रहः (४५) भृगोऽसंज्ञायाम् (४६) समो वा (४७) ते कृत्याः (४८) णक-तृचौ (४९) अच् (५०) लिहादिभ्यः (५१) ब्रुवः (५२) नन्द्यादिभ्योऽनः (५३) ग्रहादिभ्यो णिन (५४) नाम्युपान्त्य - प्री-कृगृ-ज्ञः कः (५५) गेहे ग्रहः (५६) उपसर्गादातो डोऽश्यः (५७) व्याघ्रा - ss प्राणि-नसोः (५८) घ्राध्मा-पा- ट्धे-दृशः शः (५९) साहि - साति-वेद्युदेजि - धारि - पारिचेतेरनुपसर्गात् (६०) लिम्प - विन्दः (६१) नि-गवादेर्नाम्नि (६२) वा ज्वलादि-दु-नीभू-ग्रहाऽऽस्रोर्णः (६३) अवह-सा-संस्रो: (६४) तन्-व्यधीण्-श्वसातः (६५) नृत् खन्- रञ्जः शिल्पिन्यकट् ५१ Page #323 -------------------------------------------------------------------------- ________________ ५२ (६६) गस्थकः (६७) टनण् (६८) ह: काल - व्रीह्यो : (६९) प्रु- सृ-ल्वोऽक: साधौ ( ७० ) आशिष्यकन (७१) तिक्कृतौ नाम्नि (७२) कर्मणोऽण् (७३) शीलि - कामि श्रीसिद्धहेमचन्द्रशब्दानुशासने भक्ष्याचरीक्षि- क्षमो णः (७४) गायोऽनुपसर्गाट्टक् (७५) सुरा - सीधोः पिब: (७६) आतो डोsह्वा-वा-मः (७७) समः ख्यः (७८) दश्चाऽऽङः (७९) प्राज्ज्ञश्च (८०) आशिषि हनः (८१) क्लेशादिभ्योऽपात् (८२) कुमार - शीर्षाणिन् (८३) अचित्ते टक (८४) जाया - पतेश्चिह्नवति (८५) ब्रह्मादिभ्यः (८६) हस्ति-बाहु-कपाटाच्छक्तौ (८७) नगरादगजे (८८) राजघः (८९) पाणिघ - ताडघौ शिल्पिनि (९०) कुक्ष्यात्मोदराद् भृग: खि: (९१) अर्होऽच् (९२) धनु- र्दण्ड- त्सरु-लाङ्गलाऽङ्कुशष्र्ष्टि-यष्टि-शक्तितोमर-घटाद् ग्रहः (९३) सूत्राद् धारण (९४) आयुधादिभ्यो धृगोऽदण्डादेः (९५) हृगो वयोऽनुद्यमे (९६) आङः शीले (९७) दृति - नाथात् पशावि: (९८) रज:-फले-मलाद् ग्रहः (९९) देव-वातादापः (१००) शकृत् स्तम्बाद् वत्सव्रीहौ कृगः (१०१) किम् - यत् तद्- बहोरः (१०२) सङ्ख्या -ऽह - दिवाविभा - निशा प्रभाभाश्चित्र-कर्त्राद्यन्ता ऽनन्त- कार - बाह्वरु धनु- र्नान्दी-लिपिलिवि-बलि-भक्ति-क्षेत्र जङ्घा-क्षपा-क्षणदा Page #324 -------------------------------------------------------------------------- ________________ पञ्चमाध्याये प्रथमः पादः ५३ ६३ रजनि-दोषा-दिन दिवसाट्टः (१०३) हेतु-तच्छीला-ऽनुकूले- ऽशब्द-श्लोक-कलहगाथा-वैर-चाटुसूत्र मन्त्र-पदात् (१०४) भृतौ कर्मणः (१०५) क्षेम-प्रिय-मद्र-भद्रात् खा-ऽण (१०६) मेघर्त्ति-भया-ऽभयात् खः (१०७) प्रिय-वशाद् वदः । (१०८) द्विषन्तप-परन्तपौ (१०९) परिमाणार्थ-मित नखात् पचः (११०) कूला-ऽभ्र-करीषात् कष: (१११) सर्वात् सहश्च (११२) भृ-वृ-जि-तृ-तप-दमेश्च नाम्नि (११३) धारेर्धर्च (११४) पुरन्दर-भगन्दरौ (११५) वाचंयमो व्रते (११६) मन्याण्णिन् (११७) कर्तुः खश् (११८) एजे: (११९) शुनी-स्तन-मुञ्ज-कूला ऽऽस्य-पुष्पाद्धेः (१२०) नाडी-घटी-खरी मुष्टि-नासिका-वाताद् ध्मश्च (१२१) पाणि-करात् (१२२) कूलादुद्रुजोद्वहः (१२३) वहा-ऽभ्राल्लिहः (१२४) बहु-विध्वरुस्तिलात् तुदः (१२५) ललाट-वात-शर्धात् तपा-ऽज-हाक: (१२६) असूर्योग्राद् दृश: - (१२७) इरम्मदः (१२८) नग्न-पलित-प्रिया-ऽन्ध स्थूल-सुभगा-ऽऽढ्यतदन्ताच्च्व्यर्थेऽच्चेर्भुवः खिष्णु-खुकञ् (१२९) कृगः खनट करणे (१३०) भावे चाऽऽशिताद् भुवः खः (१३१) नाम्नो गमः खड्-डौ च , विहायसस्तु विहः Page #325 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१३२) सुग-दुर्गमाधारे (१३३) निर्गो देशे (१३४) शमो नाम्न्यः (१३५) पार्धादिभ्यः शीङः (१३६) ऊर्ध्वादिभ्यः कर्तुः (१३७) आधारात् (१३८) चरेष्टः (१३९) भिक्षा-सेना-ऽऽदायात् (१४०) पुरो-ऽग्रतो-ऽग्रे: सर्तेः (१४१) पूर्वात् कर्तुः (१४२) स्था-पा-स्ना-त्र: क: (१४३) शोकापनुद-तुन्दपरि __ मृज-स्तम्बेरम-कर्णेजपं प्रिया-ऽलस-हस्ति-सूचके (१४४) मूलविभुजादयः (१४५) दुहेर्डेघः (१४६) भजो विण् (१४७) मन्-वन्-कनिप्-विच् कचित् (१४८) विप् (१४९) स्पृशोऽनुदकात् (१५०) अदोऽनन्नात् (१५१) क्रव्यात्-क्रव्यादावाम पक्वादौ (१५२) त्यदाद्यन्य-समानादु पमानाद् व्याप्ये दृशः टक्-सको च (१५३) कर्तुर्णिन् (१५४) अजाते: शीले (१५५) साधौ (१५६) ब्रह्मणो वदः (१५७) व्रता-ऽऽभीक्ष्ण्ये (१५८) करणाद् यजो भूते (१५९) निन्द्ये व्याप्यादिन् विक्रियः (१६०) हनो णिन् (१६१) ब्रह्म-भ्रूण-वृत्रात् क्विप् (१६२) कृगः सु-पुण्य-पाप कर्म-मन्त्र-पदात् (१६३) सोमात् सुगः (१६४) अग्नेश्वे: (१६५) कर्मण्यग्न्यर्थे (१६६) दृशः क्वनिप् (१६७) सह-राजभ्यां कृग्-युधेः (१६८) अनोर्जनेर्ड: (१६९) सप्तम्या: (१७०) अजाते: पञ्चम्या: (१७१) क्वचित् Page #326 -------------------------------------------------------------------------- ________________ पञ्चमाध्याये प्रथमः पादः (१७२) सु-यजोङ्खनिप् (१७३) जृषोऽतृ: (१) श्रु-सद - वस्भ्यः परोक्षा वा (२) तत्र क्वसु - कानौ तद्वत् (३) वेयिवदनाश्वदनूचानम् (४) अद्यतनी (५) विशेषाविवक्षा- व्यामिश्रे (६) रात्रौ वसोऽन्त्ययामा स्वप्तर्यद्य (७) अनद्यतने ह्यस्तनी (८) ख्याते दृश्ये (९) अयदि स्मृत्यर्थे भविष्यन्ती (१०) वाऽऽकाङ्क्षायाम् (११) कृतास्मरणा-ऽतिनिह्नवे परोक्षा (१२) परोक्षे (१३) ह-शश्वद्-युगान्त: प्रच्छ्ये ह्यस्तनी च (१४) अविवक्षिते (१५) वाऽद्यतनी पुरादौ (१६) स्मे च वर्त्तमाना (१७४) क्तक्तवतू [ पञ्चमाध्यायेद्वितीयः पादः ] (१७) ननौ पृष्टोक्तौ सद्वत् (१८) नन्वोर्वा (१९) सति (२०) शत्रानशावेष्यति तु सस्यौ (२१) तौ माझ्याक्रोशेषु (२२) वा वेत्तेः क्वसुः ५५ (२३) पूङ् - यजः शानः (२४) वयः - शक्ति - शीले (२५) धारीङोऽकृच्छ्रेऽतृश् (२६) सुग्-द्विषार्हः सत्रि - शत्रुस्तुत्ये (२७) तृन् शील- धर्म - साधुषु (२८) भ्राज्यलङ्कृग्-निराकृग्भू-सहि-रुचि-वृतिवृधि-चरि-प्रजना -ऽपत्रप • इष्णुः (२९) उदः पचि - पति-पदि मदे: (३०) भू-जे: ष्णुक् Page #327 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (३१) स्था-ग्ला-म्ला-पचि- (४६) द्रम-क्रमो यङः परिमृजि-क्षेः नुः (४७) यजि-जपि-दंशि(३२) त्रसि-गृधि-धृषि-क्षिपः वदादूकः (४८) जागु: (३३) सन्-भिक्षा-ऽऽशंसेरु: (४९) शमष्टकाद् घिनण (३४) विन्द्विच्छू (५०) युज-भुज-भज-त्यज(३५) शृ-वन्देरारुः रञ्ज-द्विष-दुष-द्रुह-दुहा(३६) दा-ट्धे-सि-शद-सदो रुः ऽभ्याहनः (३७) शीङ्-श्रद्धा-निद्रा-तन्द्रा- (५१) आङ: क्रीड-मुषः दयि-पति-गृहि-स्पृहेरालुः (५२) प्राच यम-यस: (३८) ङौ सासहि-वावहि- (५३) मथ-लप: चाचलि-पापति (५४) वेश्च द्रोः (३९) सत्रि-चक्रि-दधि-जज्ञि- (५५) वि-परि-प्रात् सर्ते: (५६) समः पृचैप्-ज्वरेः (४०) शृ-कम-गम-हन-वृष- (५७) सं-वे: सृजः भू-स्थ उकण (५८) सं-परि-व्यनु-प्राद् वदः (४१) लष-पत-पदः (५९) वेर्विच-कत्थ-सम्भ(४२) भूषा-क्रोधार्थ-जु-सृ कष-कस-लस-हनः गृधि-ज्वल-शुचश्चाऽन: (६०) व्यपा-ऽभेर्लष: (४३) चाल-शब्दार्थादकर्मकात् (६१) सम्-प्राद् वसात् (४४) इ-डितो व्यञ्जनाऽ- (६२) समत्यपा-ऽभि-व्यभेश्चर: ऽद्यन्तात् (६३) समनु-व्यवाद् रुधः (४५) न णिङ्-य-सूद-दीप- (६४) वेर्दहः दीक्ष: (६५) परेदेवि-मुहश्च नेमिः Page #328 -------------------------------------------------------------------------- ________________ पञ्चमाध्याये द्वितीयः पादः (८१) स्थेश-भास-पिस कसो वरः (८२) यायावर: (६६) क्षिप-रटः (६७) वादेश्व णक: (६८) निन्द-हिंस-क्लिश-खाद- विनाशि-व्याभाषा ऽसूया-ऽनेकस्वरात् (६९) उपसर्गाद् देव-देवि क्रुश: (८३) दिद्युद्-ददृद्-जगज्जुहू वाक्-प्राट्-धी-श्री-द्रू खू-ज्वायतस्तू-कटपू परिव्राड्-भ्राजादयः किपः (८४) शं-सं-स्वयं-वि-प्राद् भुवो (७०) वृङ्-भिक्षि-लुण्टि जल्पि-कुट्टाट्टाकः (७१) प्रात् सू-जोरिन् (७२) जीण-दृ-क्षि-विश्रि परिभू-वमा-ऽभ्यमा-ऽव्यथ: (७३) सृ-घस्यदो मरक् (७४) भञ्जि-भासि-मिदो घुरः (७५) वेत्ति-च्छिद-भिद: कित् (७६) भियो रु-रुक-लुकम् (७७) सृ-जीण-नशष्ट्वरप् (७८) गत्वरः (७९) सम्यजस-हिंस-दीप- कम्प-कम-नमो र: (८०) तृषि-धृषि-स्वपो नजिङ् (८५) पुव इत्रो दैवते (८६) ऋषि-नाम्नो: करणे (८७) लू-धू-सू-खन-चर सहा-ऽर्ते: (८८) नी-दाव्-शसू-यु-युज स्तु-तुद-सि-सिच-मिह पत-पा-नहस्त्रट् (८९) हल-क्रोडास्ये पुवः (९०) दंशेस्त्रः (९१) धात्री (९२) ज्ञानेच्छा-ऽर्चार्थ जीच्छील्यादिभ्यः क्तः (९३) उणादय: Page #329 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने [पञ्चमाध्याये तृतीयः पादः]] वा (१) वय॑ति गम्यादिः (२) वा हेतुसिद्धौ क्तः (३) कषोऽनिट: (४) भविष्यन्ती (५) अनद्यतने श्वस्तनी (६) परिदेवने (७) पुरा-यावतोवर्त्तमाना (८) कदा-कोर्नवा (९) किंवृत्ते लिप्सायाम् (१०) लिप्स्यसिद्धौ (११) पञ्चम्यर्थहेतौ (१२) सप्तमी चोर्ध्वमौहूर्त्तिके (१३) क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती (१४) कर्मणोऽण (१५) भाववचना: (१६) पद-रुज-विश-स्पृशो घन् (१७) सर्तेः स्थिर-व्याधि-बल मत्स्ये (१८) भावा-ऽकों: (१९) इङोऽपादाने तु टिद् (२०) श्रो वायु-वर्ण-निवृत्ते (२१) निरभे: पू-ल्व: (२२) रोरुपसर्गात् (२३) भू-श्र्यदोऽल् (२४) न्यादो नवा (२५) सं-नि-व्युपाद् यमः (२६) नेर्नद-गद-पठ-स्वन ___क्वणः (२७) वैणे कण: (२८) युवर्ण-वृ-दृ-वश-रण गमृद्-ग्रहः (२९) वर्षादयः क्लीबे (३०) समुदोऽज: पशौ (३१) सृ-ग्लहः प्रजना-ऽक्षे (३२) पणेर्माने (३३) संमद-प्रमदौ हर्षे (३४) हनोऽन्तर्घना-ऽन्तर्घणौ देशे (३५) प्रघण-प्रघाणौ गृहांशे (३६) निघोद्ध-सङ्घोद्धना ऽपघनोपघ्नं निमित Page #330 -------------------------------------------------------------------------- ________________ पञ्चमाध्याये तृतीयः पादः प्रशस्त-गणा-ऽत्या- धाना-ऽङ्गा-ऽऽसन्नम् (३७) मूर्त्ति-निचिता-ऽभ्रे घनः (३८) व्ययो-द्रो: करणे (३९) स्तम्बाद् घनश्च (४०) परेघः (४१) ह्वः समाह्वया-ऽऽह्वयौ द्यूत-नाम्नो: (४२) न्यभ्युप-वेश्चिोत् (४३) आङो युद्धे (४४) आहावो निपानम् (४५) भावेऽनुपसर्गात् (४६) हनो वा वध् च (४७) व्यध-जप-मद्भयः (४८) नवा कण-यम-हस स्वनः (४९) आङो रु-प्लो: (५०) वर्षविघ्नेऽवाद् ग्रहः (५१) प्राद् रश्मि-तुलासूत्रे (५२) वृगो वस्त्रे (५३) उदः श्रे: (५४) यु-पू-द्रोर्घञ् (५५) ग्रहः (५६) न्यवाच्छापे (५७) प्राल्लिप्सायाम् (५८) समो मुष्टौ (५९) यु-दु-द्रो: (६०) नियश्चाऽनुपसर्गाद् वा (६१) वोदः (६२) अवात (६३) परे ते (६४) भुवोऽवज्ञाने वा (६५) यज्ञे ग्रहः (६६) संस्तो: (६७) प्रात् सु-द्रु-स्तो: (६८) अयज्ञे स्त्र: (६९) वेरशब्दे प्रथने (७०) छन्दोनाम्नि (७१) क्षु-श्रोः (७२) न्युदो ग्रः (७३) किरो धान्ये (७४) नेवुः (७५) इणोऽभ्रेषे (७६) परे: क्रमे (७७) व्युपात् शीङ: (७८) हस्तप्राप्ये चेरस्तेये (७९) चिति-देहा-ऽऽवा सोपसमाधाने कश्चाऽऽदेः Page #331 -------------------------------------------------------------------------- ________________ ६० (८०) सचेऽनूर्ध्वे (८१) माने (८२) स्थादिभ्यः कः (८३) ट्वितोऽथुः (८४) वितस्त्रिमक् तत्कृतम् (८५) यजि - स्वपि - रक्षियति प्रच्छो नः (८६) विच्छो नङ् (८७) उपसर्गाद् द: कि : (८८) व्याप्यादाधारे (८९) अन्तर्द्धिः (९०) अभिव्याप्तौ भावेऽन ञिन् (९१) स्त्रियां क्ति: श्रीसिद्धहेमचन्द्रशब्दानुशासने (९२) श्रवादिभ्यः (९३) समिणासुगः (९४) साति- हेति - यूति - जूति - ज्ञप्ति - कीर्त्तिः (९५) गा-पा-पचो भावे (९६) स्थो वा (९७) आस्यटि - व्रज् - यजः क्यप् (९८) भृगो नाम्नि (९९) समज - निपनिषद शीङ्-सुग्-विदि-चरि मनीणः (१००) कृग: श च वा (१०१) मृगयेच्छा-याच्ञा तृष्णा - कृपा - भा-श्रद्धाऽन्तर्द्धा (१०२) परेः सृ-चरेर्यः (१०३) वाऽटाट्यात् (१०४) जागुरश्च (१०५) शंसि - प्रत्ययात् (१०६) केटो गुरोर्व्यञ्जनात् (१०७) षितोऽङ् (१०८) भिदादयः (१०९ ) भीषि - भूषि - चिन्तिपूजि - कथि कुम्बिचर्चि- स्पृहि-तोलिदोलिभ्यः - (११०) उपसर्गादातः ( १११) णि - वेत्त्यास- श्रन्थघट्ट-वन्देरनः (११२) इषोऽनिच्छायाम् (११३) पर्यधेर्वा (११४) क्रुत्संपदादिभ्यः क्किप् (११५) भ्यादिभ्यो वा Page #332 -------------------------------------------------------------------------- ________________ पञ्चमाध्याये तृतीयः पादः ६१ व्यज-खला-ऽऽपणनिगम-बक-भग-कषा ऽऽकष-निकषम् (१३२) व्यञ्जनाद् घञ् (११६) व्यतिहारेऽनीहादिभ्यो ञः (११७) नञोऽनि: शापे (१:८) ग्ला-हा-ज्य: (११९) प्रश्ना-ऽऽख्याने वेञ् (१२०) पर्यायाऽर्हर्णोत्पत्तौ च णक: (१२१) नाम्नि पुंसि च (१२२) भावे (१२३) क्लीबे क्त: (१२४) अनट (१२५) यत्कर्मस्पर्शात् करृङ्ग- सुखं तत: (१२६) रम्यादिभ्य: कतरि (१२७) कारणम् (१२८) भुजि-पत्यादिभ्यः ___कर्मा-ऽपादाने (१२९) करणा-ऽऽधारे (१३०) पुन्नाम्नि घः (१३१) गोचर-संचर-वह-व्रज- (१३३) अवात् तृ-स्तृभ्याम् (१३४) न्याया-ऽऽवाया-ऽध्या योद्याव-संहारा-ऽवहारा ऽऽधार-दार-जारम् (१३५) उदकोऽतोये (१३६) आनायो जालम् (१३७) खनो ड-डरेके-कवक __घं च (१३८) इ-कि-श्तिव् स्वरूपा-ऽर्थे (१३९) दुः-स्वीषत: कृच्छ्रा-ऽकृच्छ्रार्थे खल् (१४०) व्यर्थे काप्याद् भू-कृगः (१४१) शासू-युधि-दृशि धृषि-मृषा-ऽऽतोऽन: Page #333 -------------------------------------------------------------------------- ________________ ६२ श्रीसिद्धहेमचन्द्रशब्दानुशासने [पञ्चमाध्याये चतुर्थः पादः] (१) सत्सामीप्ये सद्वद् वा (२) भूतवच्चाऽऽशंस्ये वा (३) क्षिप्रा-ऽऽशंसार्थयो भविष्यन्ती-सप्तम्यौ (४) सम्भावने सिद्धवत् (५) नाऽनद्यतन: प्रबन्धा ऽऽसत्त्योः (६) एष्यत्यवधौ देशस्या___ऽर्वाग्भागे (७) कालस्याऽनहोरात्राणाम् (८) परे वा (९) सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्ति: (१०) भूते (११) वोतात् प्राक् (१२) क्षेपेऽपि-जात्वोर्वर्त्तमाना (१३) कथमि सप्तमी च वा (१४) किंवृत्ते सप्तमी __ भविष्यन्त्यौ (१५) अश्रद्धा-ऽमर्षेऽन्यत्रापि (१६) किङ्किला-ऽस्त्यर्थयो भविष्यन्ती (१७) जातु-यद्-यदा-यदौ सप्तमी (१८) क्षेपे च यच्च यत्रे (१९) चित्रे (२०) शेषे भविष्यन्त्ययदौ (२१) सप्तम्युता-ऽप्योर्बाढे (२२) सम्भावनेऽलमर्थे तदर्थानुक्तौ (२३) अयदि श्रद्धाधातौ नवा (२४) सतीच्छाऽर्थात् (२५) वय॑ति हेतु-फले (२६) कामोक्तावकच्चिति (२७) इच्छार्थे सप्तमी-पञ्चम्यौ (२८) विधि-निमन्त्रणा-ऽऽ मन्त्रणा-ऽधीष्ट-सम्प्रश्न प्रार्थने (२९) प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ (३०) सप्तमी चोर्ध्वमौहूर्त्तिके (३१) स्मे पञ्चमी (३२) अधीष्टौ (३३) काल-वेला-समये Page #334 -------------------------------------------------------------------------- ________________ पञ्चमाध्याये चतुर्थः पादः (५१) यथा-तथादीष्ोत्तरे (५२) शापे व्याप्यात् (५३) स्वाद्वाद् अदीर्घात् (५४) विद्-दृग्भ्य: कात्स्न्र्ये णम् । (५५) यावतो विन्द-जीव: (५६) चर्मोदरात् पूरेः (५७) वृष्टिमान ऊलुक् चास्य वा तुम्वाऽवसरे (३४) सप्तमी यदि (३५) शक्तार्हे कृत्याश्च (३६) णिन् चाऽऽवश्यका ____ऽऽधमर्ये (३७) अर्हे तृच् (३८) आशिष्याशी:-पञ्चम्यौ (३९) माङयद्यतनी (४०) सस्मे ह्यस्तनी च (४१) धातोः सम्बन्धे प्रत्ययाः (४२) भृशा-ऽऽभीक्ष्ण्ये हि-स्वौ यथाविधि त-ध्वमौ च तद्युष्मदि (४३) प्रचये नवा सामान्यार्थस्य (४४) निषेधेऽलं-खल्वो: क्त्वा (४५) पराऽवरे (४६) निमील्यादि मेडस्तुल्यकर्तृके (४७) प्राक्काले (४८) ख्णम् चाभीक्ष्ण्ये (४९) पूर्वा-ऽग्रे-प्रथमे (५०) अन्यथैवं-कथमित्थमः कृगोऽनर्थकात् (५८) चेलार्थात् क्नोपे: (५९) गात्र-पुरुषात् स्न: (६०) शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव (६१) कृग्-ग्रहोऽकृत-जीवात् (६२) निमूलात् कषः (६३) हनश्च समूलात् (६४) करणेभ्यः (६५) स्व-स्नेहनार्थात् पुष पिषः (६६) हस्तार्थाद् ग्रह-वर्ति वृतः (६७) बन्धेर्नाम्नि (६८) आधारात् (६९) कर्तुर्जीव-पुरुषान्नश्-वहः Page #335 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (७०) ऊर्ध्वात् पू:-शुषः (७१) व्याप्याच्चेवात् (७२) उपात् किरो लवने (७३) दंशेस्तृतीयया (७४) हिंसार्थादेकाऽऽप्यात् (७५) उपपीड-रुध कर्षस्तत्सप्तम्या (७६) प्रमाण-समासत्त्योः (७७) पञ्चम्या त्वरायाम् (७८) द्वितीयया (७९) स्वाङ्गेनाऽध्रुवेण (८०) परिक्लेश्येन (८१) विश-पत-पद-स्कन्दो वीप्सा-ऽऽभीक्ष्ण्ये (८२) कालेन तृष्यस्व: क्रियाऽन्तरे (८३) नाम्ना ग्रहा-ऽऽदिशः (८४) कृगोऽव्ययेनाऽनिष्टोक्तौ _ क्त्वा-णमौ (८५) तिर्यचाऽपवर्गे (८६) स्वाङ्गतच्छ्यर्थे नाना विना-धार्थेन भुवश्च (८७) तूष्णीमा (८८) आनुलोम्येऽन्वचा (८९) इच्छार्थे कर्मण: सप्तमी (९०) शक-धृष-ज्ञा-रभ-लभ सहा-ऽर्ह-ग्ला-घटाऽस्ति-समर्थार्थे च तुम् Page #336 -------------------------------------------------------------------------- ________________ षष्ठाध्याये प्रथमः पादः [षष्ठाध्याये प्रथमः पादः] (१) तद्धितोऽणादिः (१८) पृथिव्या ञा-ऽञ् (२) पौत्रादि वृद्धम् (१९) उत्सादेरञ् (३) वंश्य-ज्यायोभ्रात्रो- (२०) बष्कयादसमासे र्जीवति प्रपौत्राद्यस्त्री युवा (२१) देवाद् यञ् च (४) सपिण्डे वय:-स्थानाधिके __(२२) अ: स्थान: जीवद् वा (२३) लोम्नोऽपत्येषु (५) युव-वृद्धं कुत्सा-ऽर्चे वा (२४) द्विगोरनपत्ये य(६) संज्ञा दुर्वा स्वरादेर्लुबद्विः (७) त्यदादिः (२५) प्राग् वत: स्त्री(८) वृद्धिर्यस्य स्वरेष्वादिः पुंसात् नञ्-स्नञ् (९) एदोद् देश एवेयादौ (२६) त्वे वा (१०) प्राग्देशे (२७) गो: स्वरे य: (११) वा-ऽऽद्यात् (२८) डसोऽपत्ये (१२) गोत्रोत्तरपदाद् गोत्रादिवा- (२९) आद्यात् ऽजिह्वाकात्य-हरितकात्यात् (३०) वृद्धाद् यूनि (१३) प्राग् जितादण् (३१) अत इञ् (१४) धनादेः पत्युः (३२) बाह्वादिभ्यो गोत्रे (१५) अनिदम्यणपवादे च (३३) वर्मणोऽचक्रात् दित्यदित्यादित्य-यम- (३४) अजादिभ्यो धेनो: पत्युत्तर- पदाळ्य: (३५) ब्राह्मणाद्वा (१६) बहिषष्टीकण च (३६) भूयस्-सम्भूयो-ऽम्भो(१७) कल्यग्नेरेयण ऽमितौजस: स्लुक् च Page #337 -------------------------------------------------------------------------- ________________ ६६ (३७) शालङ्क्यौदिषाडि - वावलि (३८) व्यास-वरुट-सुधातृनिषाद- बिम्ब- चण्डाला दन्त्यस्य चाऽकू (३९) पुनर्भू - पुत्र- दुहितृननान्दुरनन्तरेऽञ् श्रीसिद्धहेमचन्द्रशब्दानुशासने (४०) परस्त्रियाः परशुश्चासावर्ण्य (४१) विदादेर्बुद्धे (४२) गर्गादेर्यत्र (४३) मधु - ब्रभ्रोर्ब्राह्मणकौशिके (४४) कपि - बोधादाङ्गिरसे (४५) वतण्डात् (४६) स्त्रियां लुप् (४७) कुञ्जादेर्भायन्यः (४८) स्त्रीबहुष्वायनञ् (४९) अश्वादेः (५०) शप - भरद्वाजादात्रेये (५१) भर्गात त्रैगर्त्ते (५२) आत्रेयाद् भारद्वाजे (५३) नडादिभ्य आयनण् (५४) यञिञः (५५) हरितादेरञ: (५६) क्रोष्ट - शलङ्कोर्लुक् च (५७) दर्भ - कृष्णा-ऽग्निशर्म रण-शरद्वच्छुनकादाग्रायण-ब्राह्मण-वार्षगण्यवाशिष्ठ - भार्गव - वात्स्ये (५८) जीवन्त पर्वताद् वा (५९) द्रोणाद वा (६०) शिवादेरण (६१) ऋषि - वृष्ण्यन्धककुरुभ्यः (६२) कन्या त्रिवेण्याः कनीनत्रिवणं च (६३) शुङ्गाभ्यां भारद्वाजे (६४) विकर्ण च्छगलाद् - वात्स्या-ऽऽत्रेये (६५) णश्च विश्रवसो विश्लुक् च वा (६६) सङ्ख्या-संभद्रान्मातुर्मातुर्च (६७) अदोर्नदी - मानुषीनाम्नः (६८) पीला - साल्वा मण्डूकाद् वा (६९) दितेयण वा - Page #338 -------------------------------------------------------------------------- ________________ षष्ठाध्याये प्रथमः पादः (७०) ड्याप्-त्यूङः (७१) द्विस्वरादनद्याः (७२) इतोऽनिञः (७३) शुभ्रादिभ्यः (७४) श्याम-लक्षणाद् वाशिष्ठे (७५) विकर्ण-कुषीतकात् काश्यपे (७६) भ्रुवो ध्रुव च (७७) कल्याण्यादेरिन् चाऽन्तस्य (७८) कुलटाया वा (७९) चटकाण्णैरः , स्त्रियां तु लुप् (८०) क्षुद्राभ्य एरण वा (८१) गोधाया दुष्टे णारश्च (८२) जण्ट-पण्टात् (८३) चतुष्पाद्य एयञ्। (८४) गृष्टयादेः (८५) वाडवेयो वृषे (८६) रेवत्यादेरिकण् (८७) वृद्धस्त्रिया: क्षेपे णश्च (८८) भ्रातुर्व्यः (८९) ईय: स्वसुश्च (९०) मातृ-पित्रादेयणीयणौ (९१) श्वशुराद् यः (९२) जातौ राज्ञः (९३) क्षत्रादिय: (९४) मनोर्या-ऽणौ षश्चान्त: (९५) माणवः कुत्सायाम् (९६) कुलादीन: (९७) यैयकञावसमासे वा (९८) दुष्कुलादेयण वा (९९) महाकुलाद् वाऽजीनौ (१००) कुर्वादेर्य: (१०१) सम्राज: क्षत्रिये (१०२) सेनान्त-कारु लक्ष्मणादिञ् च (१०३) सुयाम्न: सौवीरेष्वाय निञ् (१०४) पाण्टाहति-मिमताण्णश्च (१०५) भागवित्ति-तार्णविन्दवा-ऽऽकशापेयान्निन्दाया मिकण् वा (१०६) सौयामायनि-यामुन्दा यनि-वाायणेरीयश्च वा (१०७) तिकादेरायनिन् (१०८) दगु-कोशल-कार च्छाग-वृषाद् यादिः Page #339 -------------------------------------------------------------------------- ________________ ६८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१०९) द्विस्वरादण: (११०) अवृद्धाद् दोर्नवा (१११) पुत्रान्तात् (११२) चर्मि - वर्मि -गारेट कार्कट्य-काक-लङ्कावाकिनाच्च कश्चान्तो ऽन्त्यस्वरात् (११३) अदोरायनिः प्रायः (११४) राष्ट्र - क्षत्रियात् सरूपाद् राजा - sपत्ये द्रिरञ् (११५) गान्धारि - साल्वेया भ्याम् ( ११६) पुरु - मगध-कलिङ्गसूरमस- द्विस्वरादण् (११७) साल्वांश- प्रत्यग्रथकलकूटाऽश्मकादिञ् (११८) दु-नादि - कुर्वित् कोशला-ऽजादाञ्ञ्यः (११९) पाण्डोयणू (१२०) शकादिभ्यो द्रेर्लुप् (१२१) कुन्त्यवन्तेः स्त्रियाम् (१२२) कुरो (१२३) द्रेरञणोऽप्राच्यभर्गादेः (१२४) बहुष्वस्त्रियाम् (१२५) यस्कादेर्गोत्रे (१२६) यञञोश्यापर्णान्तगोपवनादेः (१२७) कौण्डिन्या - ssगस्त्ययोः कुण्डिना sगस्ती च (१२८) भृग्वङ्गिरस्- कुत्सवशिष्ठ गोतमा -s: (१२९) प्राग्भरते बहुस्वरादिञः (१३०) वोपकादेः (१३१) तिककितवादी द्वन्द्वे (१३२) द्रयादेस्तथा (१३३) वाऽन्येन (१३४) द्वयेकेषु षष्ठयास्तत्पुरुषे यत्रादेर्वा ( १३५) न प्राजितीये स्वरे (१३६) गर्ग - भार्गविका (१३७) यूनि लुप् (१३८) वायनणायनिञोः (१३९) द्रीञो वा (१४०) ञिदार्षादणिञोः (१४१) अब्राह्मणात् (१४२) पैलाssदे: (१४३) प्राच्येञोऽतौल्वल्यादेः Page #340 -------------------------------------------------------------------------- ________________ षष्ठाध्याये द्वितीयः पादः [षष्ठाध्याये द्वितीयः पादः] (१) रागाट्टो रक्ते (२) लाक्षा-रोचनादिकण् (३) शकल-कर्दमाद् वा (४) नील-पीतादकम् (५) उदितगुरोर्भाद् युक्तेऽब्दे (६) चन्द्रयुक्तात् काले , लुप् त्वप्रयुक्ते (७) द्वन्द्वादीयः (८) श्रवणा-ऽश्वत्थानाम्न्यः (९) षष्ठया: समूहे (१०) भिक्षाऽऽदेः (११) क्षुद्रकमालवात् सेनानाम्नि (१२) गोत्रोक्ष-वत्सोष्ट्र-वृद्धा- ऽजोरभ्र-मनुष्य-राज राजन्य-राजपुत्रादकञ् (१३) केदाराण्ण्यश्च (१४) कवचि-हस्त्यचित्ताच्चेकण (१५) धेनोरनञः (१६) ब्राह्मण-माणव वाडवाद् यः (१७) गणिकाया ण्यः (१८) केशाद् वा (१९) वाऽश्वादीयः (२०) पर्धा ड्वण (२१) ईनोऽह्नः क्रतौ (२२) पृष्ठाद् यः (२३) चरणाद् धर्मवत् (२४) गो-रथ-वातात् त्रल् कट्यलूलम् (२५) पाशादेश्च ल्यः (२६) श्वादिभ्योऽञ् (२७) खलादिभ्यो लिन् (२८) ग्राम-जन-बन्धु-गज सहायात् तल् (२९) पुरुषात् कृत-हित-वध विकारे चैयञ् (३०) विकारे (३१) प्राण्यौषधि-वृक्षेभ्योऽवयवे (३२) तालाद् धनुषि (३३) त्रपु-जतो: षोन्तश्च (३४) शम्या ल: (३५) पयो-द्रोर्यः (३६) उष्ट्रादकञ् Page #341 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने म . (३७) उमोर्णाद् वा (३८) एण्या एयञ् (३९) कौशेयम् (४०) परशव्याद् यलुक् च (४१) कंसीयाय: (४२) हेमार्थान्माने (४३) द्रोर्वयः (४४) मानात् क्रीतवत् (४५) हेमादिभ्योऽञ् (४६) अभक्ष्या-ऽऽच्छादने वा मयट् (४७) शर-दर्भ-कूदी-तृण सोम-वल्वजात् (४८) एकस्वरात् (४९) दोरप्राणिनः (५०) गो: पुरीषे (५१) व्रीहे: पुरोडाशे (५२) तिल-यवादनाम्नि (५३) पिष्टात् (५४) नाम्नि क: (५५) ह्योगोदोहादीनञ् हियङ्गुश्चास्य (५६) अपो यञ् वा (५७) लुब् बहुलं पुष्प-मूले (५८) फले (५९) प्लक्षादेरण् (६०) जम्ब्बा वा (६१) न द्विरद्रुवय-गोमय-फलात् (६२) पितृ-मातुर्व्य-डुलं भ्रातरि (६३) पित्रोर्डामहट् (६४) अवेर्दुग्धे.सोढ-दूस मरीसम् (६५) राष्ट्रेऽनङ्गादिभ्यः (६६) राजन्यादिभ्योऽकञ् (६७) वसातेर्वा (६८) भौरिक्यैषुकार्यादेर्विध भक्तम् (६९) निवासा-ऽदूरभव इति देशे नाम्नि (७०) तदत्राऽस्ति (७१) तेन निर्वृत्ते च (७२) नद्यां मतुः (७३) मध्वादे: (७४) नड-कुमुद-वेतस महिषाड्डित् (७५) नड-शादाद् वलः (७६) शिखाया: (७७) शिरीषादिक-कणौ Page #342 -------------------------------------------------------------------------- ________________ षष्ठाध्याये द्वितीयः पादः ७१ (७८) शर्कराया इकणीया-ऽण् च (७९) रोऽश्मादे: (८०) प्रेक्षादेरिन् (८१) तृणादे: सल् (८२) काशादेरिल: (८३) अरीहणादेरकण (८४) सुपन्थ्यादेयं: (८५) सुतङ्गमादेरिञ् (८६) बलादेर्यः (८७) अहरादिभ्योऽञ् (८८) सख्यादेरेयण (८९) पन्थ्यादेरायनण (९०) कर्णादेरायनिञ् (९१) उत्करादेरीयः (९२) नडादे: कीयः (९३) कृशाश्वादेरीयण (९४) ऋश्यादेः कः (९५) वराहादेः कण् (९६) कुमुदादेरिक: (९७) अश्वत्थादेरिकण् (९८) साऽस्य पौर्णमासी (९९) आग्रहायण्यश्वत्थादिकण् (१००) चैत्री-कार्तिकी- फाल्गुनी-श्रवणाद् वा (१०१) देवता (१०२) पैङ्गाक्षीपुत्रादेरीय: (१०३) शुक्रादियः (१०४) शतरुद्रात् तौ (१०५) अपोनपादपानपा तस्तृ चाऽऽतः (१०६) महेन्द्राद् वा (१०७) क-सोमाट्टयण (१०८) द्यावापृथिवी-शुनासीरा ऽग्नीषोम-मरुत्वद्वास्तोष्पति-गृहमेधा दीय-यौ (१०९) वाय्वतु-पित्रुषसो य: (११०) महाराज-प्रोष्ठपदादिकण् (१११) कालाद् भववत् (११२) आदे: छन्दस: प्रगाथे (११३) योद्धृ-प्रयोजनाद् युद्धे (११४) भावघञोऽस्यां णः (११५) श्यैनम्पाता-तैलम्पाता (११६) प्रहरणात् क्रीडायां ण: (११७) तद् वेत्त्यधीते (११८) न्यायादेरिकण (११९) पद-कल्प-लक्षणान्त क्रत्वाख्याना-ऽऽख्यायि Page #343 -------------------------------------------------------------------------- ________________ ७२ श्रीसिद्धहेमचन्द्रशब्दानुशासने कात् (१३१) तेन च्छन्ने रथे (१२०) अकल्पात् सूत्रात् (१३२) पाण्डुकम्बलादिन् (१२१) अधर्म-क्षत्र-त्रि-संसर्गा- (१३३) दृष्टे साम्नि नाम्नि ऽङ्गाद् विद्याया: (१३४) गोत्रादङ्कवत् (१२२) याज्ञिकौक्त्थिक- (१३५) वामदेवाद् यः ___ लौकायितिकम् (१३६) डिद् वाऽण् (१२३) अनुब्राह्मणादिन् (१३७) वा जाते द्विः (१२४) शत-षष्टे: पथ इकट् (१३८) तत्रोद्धृते पात्रेभ्यः (१२५) पदोत्तरपदेभ्य इक: (१३९) स्थण्डिलाच्छेते व्रती (१२६) पद-क्रम-शिक्षा- (१४०) संस्कृते भक्ष्ये मीमांसा-साम्नोऽक: (१४१) शूलोखाद् यः (१२७) स-सर्वपूर्वात् लुप् (१४२) क्षीरादेयण (१२८) सङ्ख्याकात् सूत्रे (१४३) दध्न इकण (१२९) प्रोक्तात् (१४४) वोदश्वितः (१३०) वेदेन्ब्राह्मणमत्रैव (१४५) कचित् [षष्ठाध्याये तृतीयः पादः] (१) शेषे (२) नद्यादेरेयण (३) राष्ट्रादिय: (४) दूरादेत्यः (५) उत्तरादाहन (६) पारावारादीन: (७) व्यस्त-व्यत्यस्तात् (८) धु-प्रागपागुदक्-प्रतीचो यः (९) ग्रामादीनञ् च (१०) कत्र्यादेश्चैयकञ् Page #344 -------------------------------------------------------------------------- ________________ षष्ठाध्याये तृतीयः पादः (११) कुण्ड्यादिभ्यो यलुक् च (३०) भवतोरिकणीयसौ. (१२) कुल-कुक्षि (३१) पर-जन-राज्ञोऽकीय: ग्रीवाच्छ्वाऽस्यलङ्कारे (३२) दोरीय: (१३) दक्षिणा-पश्चात्- (३३) उष्णादिभ्यः कालात् पुरसस्त्यण (३४) व्यादिभ्यो णिकेकणौ (१४) वह्ल्यूर्दि-पर्दि- (३५) काश्यादेः कापिश्याष्टायनण (३६) वाहीकेषु ग्रामात् (१५) रङ्को: प्राणिनि वा (३७) वोशीनरेषु (१६) केहाऽमा-त्र-तसस्त्यच् (३८) वृजि-मद्राद् देशात् कः (१७) नेवुवे (३९) उवर्णादिकण् (१८) निसो गते (४०) दोरेव प्राचः (१९) ऐषमो-ह्यस्-श्वसो वा (४१) ईतोऽकञ् (२०) कन्थाया इकण् (४२) रोपान्त्यात् (२१) वर्णावकञ् (४३) प्रस्थ-पुर-वहान्त(२२) रूप्योत्तरपदा-ऽरण्याण्ण: योपान्त्य-धन्वार्थात् (२३) दिक्पूर्वादनाम्नः (४४) राष्ट्रेभ्यः (२४) मद्राद (४५) बहुविषयेभ्यः (२५) उदग्ग्रामाद् यकृल्लोम्नः (४६) धूमादे: (२६) गौष्ठी-तैकी-नैकेती- (४७) सौवीरेषु कूलात् गोमती-शूरसेन-वाहीक- __ (४८) समुद्रान्नृ-नावोः रोमक-पटचरात् (४९) नगरात् कुत्सा-दाक्ष्ये (२७) शकलादेर्यञः (५०) कच्छा-ऽग्नि-वक्त्र(२८) वृद्धेञः वत्तॊत्तरपदात् (२९) न द्विस्वरात् प्राग-भरतात् (५१) अरण्यात् पथि-न्याया Page #345 -------------------------------------------------------------------------- ________________ ७४ श्रीसिद्धहेमचन्द्रशब्दानुशासने ऽध्यायेभ-नर-विहारे (७१) दिक्पूर्वात् तौ (५२) गोमये वा (७२) ग्राम-राष्ट्रांशादणिकणौ (५३) कुरु-युगन्धराद् वा (७३) परा-ऽवरा(५४) साल्वाद् गो-यवाग्वपत्तौ ऽधमोत्तमादेर्यः (५५) कच्छादेर्नु-नृस्थे (७४) अमोऽन्ता-ऽवो-ऽधसः (५६) कोपान्त्याच्चाऽण् (७५) पश्चादाद्यन्ता-ऽग्रादिमः (५७) गत्तॊत्तरपदादीयः (७६) मध्यान्म: (५८) कटपूर्वात् प्राच: (७७) मध्य उत्कर्षा-ऽपकर्षयोर: (५९) क-खोपान्त्य-कन्था- (७८) अध्यात्मादिभ्य इकण पलद-नगर-ग्राम- (७९) समानपूर्व-लोकोत्तरपदात् ह्रदोत्तरपदाद् दोः (८०) वर्षा-कालेभ्यः (६०) पर्वतात् (८१) शरदः श्राद्धे कर्मणि (६१) अनरे वा (८२) नवा रोगा-ऽऽतपे (६२) पर्ण-कृकणाद् भारद्वाजात् (८३) निशा-प्रदोषात् (६३) गहादिभ्यः (८४) श्वसस्तादिः (६४) पृथीवीमध्यान्मध्यमश्वास्य __ (८५) चिर-परुत्-परारेस्त्न: (६५) निवासाच्चरणेऽण् (८६) पुरो नः (६६) वेणुकादिभ्य ईयण (८७) पूर्वाह्ला-ऽपराह्णात् तनट (६७) वा युष्मदस्मदोऽञीनञौ (८८) सायं-चिरं-प्रारू युष्माका-ऽस्माकं चास्यै- प्रगे-ऽव्ययात् कत्वे तु तवक-ममकम् (८९) भर्तु-सन्ध्यादेरण (६८) द्वीपादनुसमुद्र ण्य: (९०) संवत्सरात् फल-पर्वणोः (६९) अर्धाद् यः (९१) हेमन्ताद् वा , तलुक् च (७०) सपूर्वादिकण् (९२) प्रावृष एण्यः Page #346 -------------------------------------------------------------------------- ________________ (९३) स्थामा - जिनान्ताल्लुप् (९४) तत्र कृत- लब्ध- क्रीतसभ्भूते (९५) कुशले (९६) पथोऽक: (९७) कोऽस्मादे: (९८) जाते षष्ठाध्याये तृतीयः पादः (९९) प्रावृष इक: (१००) नाम्नि शरदोऽकञ् (१०१) सिन्ध्वपकरात् का- sणौ (१०२) पूर्वाह्णा-ऽपराह्णाssर्द्रा-मूल-प्रदोषा ऽवस्करादकः (१०३) पथ: पन्थ च (१०४) अश्च वाऽमावास्यायाः ( १०५) श्रविष्ठा - ऽषाढादीयण् च (१०६) फल्गुन्याष्टः (१०७) बहुला - ऽनुराधा (१०८) चित्रा - रेवती - पुष्यार्थ- पुनर्वसु-हस्तविशाखा-स्वातेर्लुप् रोहिण्याः स्त्रियाम् (१०९) बहुलमन्येभ्यः (११०) स्थानान्त- गोशाल खरशालात् (१११) वत्सशालाद्वा (११२) सोदर्य - समानोदर्यौ (११३) कालाद देये ऋणे (११४) कलाप्यश्वत्थ-यवबुसोमाव्यासैषमसोऽकः (११५) ग्रीष्मा - ऽवरसमादकञ् (११६) संवत्सरा-ऽऽग्रहायण्या ७५ इकणू च (११७) साधु-पुष्यत् पच्यमाने (११८) उप्ते (११९) आश्वयुज्या अकञ् (१२०) ग्रीष्म - वसन्ताद् वा (१२१) व्याहरति मृगे (१२२) जयिनि च (१२३) भवे (१२४) दिगादिदेहांशाद यः (१२५) नाम्न्युदकात् (१२६) मध्याद् दिनण् या मोsन्तश्च (१२७) जिह्वामूला -ऽङ्गुलेचेयः (१२८) वर्गान्तात् (१२९) ईन -यौ चाशब्दे (१३०) दृति - कुक्षि - कलशि Page #347 -------------------------------------------------------------------------- ________________ ७६ वस्त्यहेरेयण् (१९३१) आस्तेयम् (१३२) ग्रीवातोऽण् च (१३३) चतुर्मासान्नाम्नि (१३४) यज्ञे ञ्यः (१३५) गम्भीर-पञ्चजनबहिर्देवात् श्रीसिद्धहेमचन्द्रशब्दानुशासने (१३६) परिमुखादेरव्ययीभावात् (१३७) अन्त: पूर्वादिकण् (१३८) पर्यनोर्ग्रामात् (१३९) उपाज्जानु-नीविकर्णात् प्रा (१४०) रूढावन्त:पुरादिकः (१४१) कर्ण - ललाटात् कल् (१४२) तस्य व्याख्याने च ग्रन्थात् (१४३) प्रायो बहुस्वरादिकण् (१४४) ऋगृद्-द्विस्वर-यागेभ्यः (१४५) ऋषेरध्याये (१४६) पुरोडाश-पौरोडाशा दिकटौ (१४७) छन्दसो यः ( १४८) शिक्षादेश्वाण (१४९) तत आगते (१५०) विद्या - योनिसम्बन्धादकञ् (१५१) पितुर्यो वा (१५२) ऋत इकणू (१५३) आयस्थानात् (१५४) शुण्डिकादेरण् (१५५) गोत्रादङ्कवत् (१५६) नृ-हेतुभ्यो रूप्यमटी वा ( १५७) प्रभवति (१५८) वैडूर्य: (१५९) त्यदादेर्मयट् (१६०) तस्येदम् (१६१) हल - सीरादिकण् (१६२) समिध आधाने टेन्यण् (१६३) विवाहे द्वन्द्वादकल् (१६४) अदेवासुरादिभ्यो वैरे (१६५) नटान्नृत्ते ञ्यः (१६६) छन्दोगौक्त्थिक याज्ञिक - बह्वचाच्च धर्माssम्नाय संघे (१६७) आथर्वणिकादणि कलुक् च (१६८) चरणादकञ् Page #348 -------------------------------------------------------------------------- ________________ षष्ठाध्याये तृतीयः पादः ७७ (१६९) गोत्राददण्डमाणव-शिष्ये (१८९) शिलालि-पाराश(१७०) रैवतिकादेरीय: निट-भिक्षुसूत्रे (१७१) कौपिजल (१९०) कृशाश्व-कर्मन्दादिन् हास्तिपदादण् (१९१) उपज्ञाते (१७२) सङ्घ-घोषा-ऽङ्क- (१९२) कृते लक्षणेऽञ्-यभित्रः (१९३) नाम्नि मक्षिकादिभ्यः (१७३) शाकलादकञ्च (१९४) कुलालादेरकञ् (१७४) गृहेऽग्नीधो रण धश्च (१९५) सर्वचर्मण ईनेनौ (१७५) रथात् साऽऽदेश्च वोठ्ङ्गे (१९६) उरसो या-ऽणौ (१७६) यः (१९७) छन्दस्य: (१७७) पत्रपूर्वादऽञ् (१९८) अमोऽधिकृत्य ग्रन्थे (१७८) वाहनात् (१९९) ज्योतिषम् (१७९) वाह्य-पथ्युपकरणे (२००) शिशुक्रन्दादिभ्य ईयः (१८०) वहेस्तुरिश्वादिः (२०१) द्वन्द्वात् प्राय: (१८१) तेन प्रोक्ते (२०२) अभिनिष्क्रामति द्वारे (१८२) मौदादिभ्यः (२०३) गच्छति पथि दूते (१८३) कठादिभ्यो वेदे लुप् (२०४) भजति (१८४) तित्तिरि-वरतन्तु- (२०५) महाराजादिकण खण्डिकोखादीयण (२०६) अचित्ताददेशकालात् (१८५) छगलिनो णेयिन् (२०७) वासुदेवा-ऽर्जुनादकः (१८६) शौनकादिभ्यो णिन् (२०८) गोत्र-क्षत्रियेभ्योऽकञ् (१८७) पुराणे कल्पे प्रायः (१८८) काश्यप-कौशिकाद् (२०९) सरूपाद् द्रेः सर्वं राष्ट्रवत् वेदवच्च (२१०) टस्तुल्यदिशि Page #349 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (२११) तसिः (२१२) यश्चोरस: (२१३) सेर्निवासादस्य (२१४) आभिजनात् (२१५) शण्डिकादेर्य: (२१६) सिन्ध्वादेरञ् (२१७) सलातुरादीयण (२१८) तूदी-वर्मत्या एयण (२१९) गिरेरीयोऽस्त्राजीवे [षष्ठाध्याये चतुर्थः पादः] (१) इकण् (२) तेन जित-जयद् दीव्यत्-खनत्सु (३) संस्कृते (४) कुलत्थ-कोपान्त्यादण् (५) संसृष्टे (६) लवणादः (७) चूर्ण-मुद्गाभ्यामिनणौ (८) व्यञ्जनेभ्य उपसिक्ते (९) तरति (१०) नौ-द्विस्वरादिकः (११) चरति (१२) पदेरिकट (१३) पदिकः (१४) श्वगणाद् वा (१५) वेतनादेर्जीवति (१६) व्यस्ताच क्रय विक्रयादिक: (१७) वस्नात् (१८) आयुधादीयश्च (१९) वातादीनञ् (२०) निर्वृत्तेऽक्षयूतादेः (२१) भावादिमः (२२) याचिता-ऽपमित्यात् कण् (२३) हरत्युत्सङ्गादेः (२४) भस्त्रादेरिकट (२५) विवध-वीवधाद् वा (२६) कुटिलिकाया अण् (२७) ओजस्-सहो-ऽम्भसो वर्तते (२८) तं प्रत्यनोर्लोमेप-कूलात् (२९) परेर्मुख-पार्थात् Page #350 -------------------------------------------------------------------------- ________________ ७९ पष्ठाध्याये चतुर्थः पादः (३०) रक्षदुञ्छतो: (५०) षष्ठ्या धर्ये (३१) पक्षि-मत्स्य-मृगार्थाद् . (५१) ऋनरादेरण घ्नति (५२) विभाजयितृ(३२) परिपन्थात् तिष्ठति च विशसितुर्णीड्लुक् च (३३) परिपथात् (५३) अवक्रये (३४) अवृद्धेर्गृह्णति गये (५४) तदस्य पण्यम् (३५) कुसीदादिकट (५५) किशरादेरिकट (३६) दशैकादशादिकश्च (५६) शलालुनो वा (३७) अर्थ-पद-पदोत्तर-पद- (५७) शिल्पम् ललाम-प्रतिकण्ठात् (५८) मड्डुक-झर्झराद् वाऽण् (३८) परदारादिभ्यो गच्छति (५९) शीलम् (३९) प्रतिपथादिकश्च (६०) अस्थाच्छत्राऽऽदेरञ् (४०) माथोत्तरपद (६१) तूष्णीकः पदव्याक्रन्दाद् धावति (६२) प्रहरणम् (४१) पश्चात्यनुपदात् (६३) परश्वधाद् वाऽण (४२) सुस्नातादिभ्यः पृच्छति (६४) शक्ति-यष्टेष्टीकण (४३) प्रभूतादिभ्यो ब्रुवति (६५) वेष्टयादिभ्यः (४४) माशब्द इत्यादिभ्यः (६६) नास्तिका-ऽऽस्तिक(४५) शाब्दिक-दादरिक दैष्टिकम् लालाटिक-कौक्कुटिकम् (६७) वृत्तोऽपपाठोऽनुयोगे (४६) समूहार्थात् समवेते (६८) बहुस्वरपूर्वादिकः (४७) पर्षदो ण्य: (६९) भक्ष्यं हितमस्मै (४८) सेनाया वा (७०) नियुक्तं दीयते (४९) धर्मा-ऽधर्माच्चरति (७१) श्राणा-मांसौदनादिको - Page #351 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने वा . (९०) शङ्कत्तर-कान्तारा-ऽज(७२) भक्तौदनाद्वाऽणिकट वारि-स्थल-जङ्गलादेस्ते(७३) नवयज्ञादयोऽस्मिन् नाऽऽहृते च वर्तन्ते (९१) स्थलादेर्मधुक-मरिचेऽण् (७४) तत्र नियुक्ते (९२) तुरायण-पारायणं (७५) अगारान्तादिक: यजमाना-ऽधीयाने (७६) अदेश-कालादध्यायिनि (९३) संशयं प्राप्ते ज्ञेये (७७) निकटादिषु वसति (९४) तस्मै योगादेः शक्ते (७८) सतीर्थ्य: (९५) योग-कर्मभ्यां योकञौ (७९) प्रस्तार-संस्थान-तदन्त- (९६) यज्ञानां दक्षिणायाम् कठिनान्तेभ्यो व्यवहरति (९७) तेषु देये (८०) संख्यादेश्वाऽऽहंदलुच: ___ (९८) काले कार्ये च भववत् (८१) गोदानादीनां ब्रह्मचर्ये _ (९९) व्युष्टादिष्वण (८२) चन्द्रायणं च चरति (१००) यथाकथाचाण्णः (८३) देवव्रतादीन् डिन् (१०१) तेन हस्ताद् यः (८४) डकश्चाष्टाचत्वारिंशतं (१०२) शोभमाने वर्षाणाम् (१०३) कर्म-वेषाद् यः (८५) चातुर्मास्यं तौ यलुक् (१०४) कालात् परिजय्य लभ्य-कार्य-सुकरे (८६) क्रोश-योजनपूर्वाच्छताद् (१०५) निर्वृत्ते योजनाच्चाऽभिगमाहे (१०६) तं भावि-भूते (८७) तद् यात्येभ्यः (१०७) तस्मै भृता-ऽधीष्टे च (८८) पथ इकट (१०८) षण्मासादवयसि ण्येकौ (८९) नित्यं ण: पन्थश्च (१०९) समाया ईन: Page #352 -------------------------------------------------------------------------- ________________ षष्ठाध्याये चतुर्थः पादः दण्डे (११०) राज्यहः-संवत्सराच्च (११९) चूडादिभ्योऽण् द्विगोर्वा (१२०) विशाखा-ऽषाढान्मन्थ(१११) वर्षादश्च वा (११२) प्राणिनि भूते (१२१) उत्थापनादेरीयः (११३) मासाद् वयसि यः (१२२) विशि-रुहि-पदि-पूरि(११४) ईनञ् च समापेरनात् सपूर्वपदात् (११५) षण्मासाद् य । (१२३) स्वर्ग-स्वस्तिवाचना __.. दिभ्यो य-लुपौ (११६) सोऽस्य ब्रह्मचर्यतद्वतोः (११७) प्रयोजनम् (१२४) समयात् प्राप्तः (११८) एकागाराच्चौरे (१२५) ऋत्वादिभ्योऽण (१२६) कालाद् यः यणिकण् Page #353 -------------------------------------------------------------------------- ________________ षष्ठाध्याये चतुर्थः पादः (१४५) शताद् यः (१४६) शाणात् (१४७) द्वि-त्र्यादेर्या-ऽण वा (१४८) पण-पाद-माषाद् यः (१४९) खारी-काकणीभ्यः कच् (१२७) दीर्घः (१२८) आकालिकमिकश्चाद्यन्ते (१२९) त्रिंशद्-विंशतेर्ड- कोऽसंज्ञायामाऽर्हदर्थे (१३०) सङ्ख्या-डतेश्चाऽशत्- ति-ष्टे: क: (१३१) शतात् केवलादत स्मिन् येको (१३२) वाऽतोरिक: (१३३) कार्षापणादिकट प्रतिश्चास्य वा (१३४) अर्धात् पल-कंस कर्षात् (१३५) कंसा-ऽर्धात् (१३६) सहस्र-शतमानादण् (१३७) शूर्पाद् वाऽञ् (१३८) वसनात् (१३९) विंशतिकात् (१४०) द्विगोरीन: (१४१) अनाम्न्यद्विः प्लुप् (१४२) नवाऽण: (१४३) सुवर्ण-कार्षापणात् (१४४) द्वि-त्रि-बहोर्निष्क विस्तात् (१५०) मूल्यैः क्रीते (१५१) तस्य वापे (१५२) वात-पित्त-श्लेष्म सन्निपाताच्छमन-कोपने (१५३) हेतौ संयोगोत्पाते (१५४) पुत्राद् येयौ (१५५) द्विस्वर-ब्रह्मवर्चसाद् योऽसङ्ख्या-परिमाणा ऽश्वादेः (१५६) पृथिवी-सर्वभूमेरीश - ज्ञातयोश्वाञ् (१५७) लोक-सर्वलोकाज्ज्ञाते (१५८) तदत्राऽस्मै वा वृद्ध्याय लाभोपदा-शुल्कं देयम् (१५९) पूरणा-ऽर्धादिकः (१६०) भागाद् येको (१६१) तं पचति द्रोणाद् वाऽञ् Page #354 -------------------------------------------------------------------------- ________________ ८२ श्री सिद्धहेमचन्द्रशब्दानुशासने (१६२) सम्भवदवहरतोश्व (१६३) पात्रा - ssचिताsscकादीनो वा (१६४) द्विगोरीनेकटौ वा (१६५) कुलिजादू वा लुप् च (१६६) वंशादेर्भाराद्धरद् वहदावहत्सु (१६७) द्रव्य - वस्नात् केकम् (१६८) सोऽस्य भृति-वस्त्रांशम् (१६९) मानम् ( १७० ) जीवितस्य सन् (१७१) सङ्ख्यायाः संघ-सूत्रपाठे (१७२) नाम्नि (१७३) विंशत्यादयः (१७४) त्रैश चात्वारिंशम् (१७५) पञ्चद्-दशद् वर्गे वा (१७६) स्तोमे डट् (१७७) तमर्हति (१७८) दण्डादेर्य: (१७९) यज्ञादियः (१८०) पात्रात् तौ (१८१) दक्षिणा - कडङ्गरस्थालीबिलादीय- यौ (१८२) छेदादेर्नित्यम् (१९८३) विरागाद् विरङ्गश्च (१८४) शीर्षच्छेदाद यो वा (१८५) शालीन - कौपीनाssर्त्विजीनम् Page #355 -------------------------------------------------------------------------- ________________ सप्तमाध्याये प्रथमः पादः [ सप्तमाध्याये प्रथमः पादः ] (१) यः (२) वहति रथ - युग-प्रासङ्गात् (३) धुरो यैयण (४) वामाद्यादेरीन: (५) अश्चैकादेः (६) हल-सीरादिकण् (७) शकटादण् (८) विध्यत्यनन्येन (९) धनगणाल्लब्धरि (१०) णोऽन्नात् (११) हृद्य-पद्य - तुल्य-मूल्य वश्य-पथ्य- वयस्य . धेनुष्या- गार्हपत्य जन्यधर्म्यम् (१२) नौ - विषेण तार्य- वध्ये (१३) न्याया - sर्थादनपेते (१४) मत - मदस्य करणे (१५) तत्र साधौ (१६) पथ्यतिथि - वसतिस्वपतेरेयण् (१७) भक्ताण्णः (१८) पर्षदो ण्य - णौ (१९) सर्वजनाण्ण्येनञ (२०) प्रतिजनादेरीनञ् (२१) कथादेरिकण् (२२) देवतान्तात् तदर्थे (२३) पाद्या- s (२४) प्योऽतिथे: (२५) सादेवा तद: (२६) हलस्य कर्षे (२७) सीतया संगते (२८) ईय: (२९) हविरन्नभेदा - sपूपादेर्यो वा (३०) उवर्ण युगादेर्यः (३१) नाभेर्नभ् चादेहांशात् (३२) नू चोधसः (३३) शुनो वश्चोदूत् (३४) कम्बलान्नाम्नि (३५) तस्मै हिते (३६) न राजा - ssचार्य ब्राह्मण-वृष्णः (३७) प्राण्यङ्ग-रथ-तिल-यववृष-ब्रह्म-माषाद् यः ८३ Page #356 -------------------------------------------------------------------------- ________________ ८४ (३८) अव्यजात् थ्यप् (३९) चरक - माणवादीनञ् (४०) भोगोत्तरपदाssत्मभ्यामीनः श्रीसिद्धहेमचन्द्रशब्दानुशासने ( ४१ ) पञ्च - सर्व विश्वाज्जनात् कर्मधारये - (४२) महत्- सर्वादिकण् (४३) सर्वाणो वा (४४) परिणामिनि तदर्थे (४५) चर्मण्यञ् (४६) ऋषभोपानहाञ्ञ्यः (४७) छदिर्बलेरेयणू (४८) परिखाऽस्य स्यात् (४९) अत्र च (५०) तद् (५१) तस्याऽर्हे क्रियायां वत् (५२) स्यादेरिवे (५३) तत्र (५४) तस्य (५५) भावे त्व-तल् (५६) प्राक् त्वादगडुलादेः (५७) नञ्तत्पुरुषादबुधादेः (५८) पृथ्वादेरिमन् वा (५९) वर्ण- दृढादिभ्यष्टयण् च वा (६०) पति - राजान्त - गुणाङ्गराजादिभ्यः कर्मणि च (६१) अर्हतस्तो न्त् च (६२) सहायाद् वा (६३) सखि - वणिग्- दूताद् यः (६४) स्तेनान्नलुक् च (६५) कपि ज्ञातेरेयण (६६) प्राणिजाति - वयोऽर्थादञ् (६७) युवादेरण् (६८) हायनान्तात् (६९) वृवर्णाल्लघ्वादेः (७०) पुरुष - हृदयादसमासे (७१) श्रोत्रियाद् यलुक् च (७२) योपान्त्याद् गुरूपोत्तमाद सुप्रख्यादकञ् (७३) चोरादेः (७४) द्वन्द्वालित् (७५) गोत्र- चरणाच्छ्रलाघाSत्याकार प्राप्त्यवगमे (७६) होत्राभ्य ईय: (७७) ब्रह्मणस्त्व: (७८) शाकट - शाकिनौ क्षेत्रे (७९) धान्येभ्य ईनञ् Page #357 -------------------------------------------------------------------------- ________________ सप्तमाध्याये प्रथमः पादः ऽत्यन्तं गामिनि (१०१) पारावारं व्यस्त-व्यत्यस्तं (८०) व्रीहि-शालेरेयण (८१) यव-यवक-षष्टिकाद् यः (८२) वाऽणु-माषात् (८३) वोमा-भङ्गा-तिलात् (८४) अलाब्वाश्च कटो रजसि (८५) अह्ना गम्येऽश्वादीनञ् (८६) कुलाज्जल्पे (८७) पील्वादेः कुण: पाके (८८) कर्णादेर्मूले जाहः (८९) पक्षात् तिः (९०) हिमादेलुः सहे (९१) बल-वातादूलः (९२) शीतोष्ण-तृप्रादालुरसहे (९३) यथामुख-संमुखादीनस्तद् दृश्यतेऽस्मिन् (९४) सर्वादेः पथ्यङ्ग-कर्म-पत्र पात्र-शरावं व्याप्नोति (९५) आप्रपदम् (९६) अनुपदं बद्धा (९७) अयानयं नेयः (९८) सर्वाऽन्नमत्ति (९९) परोवरीण-परम्परीण पुत्रपौत्रीणम् (१००) यथाकामा-ऽनुकामा- (१०२) अनुग्वलम् (१०३) अध्वानं येनौ (१०४) अभ्यमित्रमीयश्च (१०५) समांसमीना-ऽद्यश्वीना ऽद्यप्रातीना-ऽऽगवीन साप्तपदीनम् (१०६) अषडक्षा-ऽऽशितं ग्वलङ्कर्मा-ऽलंपुरुषादीन: (१०७) अदिस्त्रियां वाऽश्च: (१०८) तस्य तुल्ये कः संज्ञा प्रतिकृत्योः (१०९) न नृ-पूजार्थ-ध्वज चित्रे (११०) अपण्ये जीवने (१११) देव-पथादिभ्यः (११२) बस्तेरेयञ् (११३) शिलाया एयच्च (११४) शाखादेर्यः (११५) द्रोभव्ये (११६) कुशाग्रादीय: (११७) काकतालीयादयः Page #358 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने तैल: (११८) शर्करादेरण (१३६) तिलादिभ्यः स्नेहे (११९) अ: सपढ्या: (१२०) एकशालाया इक: (१३७) तत्र घटते कर्मणष्ठः (१२१) गोण्यादेश्वेकण् (१३८) तदस्य सञ्जातं (१२२) कर्कलोहिताट्टीकण च तारकादिभ्य इतः (१२३) वेर्विस्तृते शाल-शङ्कटौ (१३९) गर्भादप्राणिनि (१२४) कटः (१४०) प्रमाणान्मात्रट (१२५) सं-प्रोन्नेः संकीर्ण- (१४१) हस्ति-पुरुषाद् वाऽण् प्रकाशा-ऽधिक-समीपे ___ '(१४२) वोर्ध्वं दनट द्वयसट् (१२६) अवात् कुटारश्वावनते (१४३) मानादसंशये लुप् (१२७) नासानति-तद्वतोष्टीट- (१४४) द्विगो: संशये च नाट-भ्रटम् (१४५) मात्रट् (१२८) नेरिन-पिट-काश्चिक- (१४६) शन्-शद्-विंशते: चि-चिकश्चाऽस्य (१४७) डिन् (१२९) बिड-बिरीसौ नीरन्ध्रे (१४८) इदं-किमोऽतुरियच किय चास्य (१३०) क्लिन्नालश्चक्षुषि चिल्- (१४९) यत्-तदेतदो डावादिः पिल्-चुल् चास्य (१५०) यत्-तत्-किमः (१३१) उपत्यका-ऽधित्यके सङ्ख्याया डतिर्वा (१३२) अवे: संघात-विस्तारे (१५१) अवयवात् तयट् कट-पटम् (१५२) द्वि-त्रिभ्यामयट् वा (१३३) पशुभ्य: स्थाने गोष्ठः (१५३) द्वयादेर्गुणान्मूल्य(१३४) द्वित्वे गोयुगः क्रेये मयट (१३५) षट्त्वे षड्गवः (१५४) अधिकं तत्सङ्ख्यमस्मिन् Page #359 -------------------------------------------------------------------------- ________________ सप्तमाध्याये प्रथमः पादः ८७ शत-सहस्रे शति-शद् दशान्ताया ड: (१५५) सङ्ख्यापूरणे डट् (१५६) विंशत्यादेर्वा तमट् (१५७) शतादि-मासा ___ऽर्द्धमास-संवत्सरात् (१५८) षष्टयादेरसङ्ख्यादेः (१५९) नो मट (१६०) पित् तिथट् बहु-गण पूग-संघात् (१६१) अतोरिथट् (१६२) षट्-कति-कतिपयात् थट (१६३) चतुरः (१६४) येयौ च लुक् च (१६५) द्वेस्तीयः (१६६) त्रेस्तृ च (१६७) पूर्वमनेन सादेश्चेन् (१६८) इष्टादेः (१६९) श्राद्धमद्यभुक्तमिकेनौ (१७०) अनुपद्यन्वेष्टा (१७१) दाण्डाजिनिका ऽऽय:शूलिक-पार्श्वकम् (१७२) क्षेत्रेऽन्यस्मिन् नाश्य इयः (१७३) छन्दोऽधीते श्रोत्रश्च वा (१७४) इन्द्रियम् (१७५) तेन वित्ते चञ्चु-चणौ (१७६) पूरणाद् ग्रन्थस्यग्राहके को लुक् चाऽस्य (१७७) ग्रहणाद् वा (१७८) सस्याद् गुणात् परिजाते (१७९) धन-हिरण्ये कामे (१८०) स्वाङ्गेषु सक्ते (१८१) उदरे त्विकणाधूने (१८२) अंशं हारिणि (१८३) तन्त्रादचिरोद्धृते (१८४) ब्राह्मणान्नाम्नि (१८५) उष्णात् (१८६) शीताच्च कारिणि (१८७) अधेरारूढे (१८८) अनो: कमितरि (१८९) अभेरीश्च वा (१९०) सोऽस्य मुख्यः (१९१) शृङ्खलक: करभे (१९२) उदुत्सोरुन्मनसि Page #360 -------------------------------------------------------------------------- ________________ ८८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१९३) काल-हेतु-फलाद् रोगे (१९६) वटकादिन् (१९४) प्रायोऽन्नमस्मिन् नाम्नि (१९७) साक्षाद् द्रष्टा (१९५) कुल्माषादण् [सप्तमाध्याये द्वितीयः पादः] (१) तदस्याऽस्त्यस्मिन्निति मतुः (२) आ यात् (३) नावादेरिक: (४) शिखादिभ्य इन् (५) ब्रीह्यादिभ्यस्तौ (६) अतोऽनेकस्वरात् (७) अशिरसोऽशीर्षश्च (८) अर्था-ऽर्थान्ताद् भावात् (९) व्रीह्यर्थ-तुन्दादेरिलश्च (१०) स्वाङ्गाद् विवृद्धात् ते (११) वृन्दादारकः । (१२) शृङ्गात् (१३) फल-बच्चेिन: (१४) मलादीमसश्च (१५) मरुत्-पर्वणस्त: (१६) वलि-वटि-तुण्डेर्भः (१७) ऊर्णा-ऽहं-शुभमो युस् (१८) कं-शंभ्यां युस्-ति-यस् तु-त-व-भम् (१९) बल-वात-दन्त ललाटादूलः (२०) प्राण्यङ्गादातो ल: (२१) सिध्मादि-क्षुद्रजन्तु रुग्भ्यः (२२) प्रज्ञा-पर्णोदक-फेनाल्लेलौ (२३) काला-जटा-घाटात् क्षेपे (२४) वाच आला-ऽऽटौ (२५) ग्मिन् (२६) मध्वादिभ्यो र: (२७) कृष्यादिभ्यो वलच् (२८) लोम-पिच्छादेः शेलम् (२९) नोऽङ्गादेः (३०) शाकी-पलाली-दवा ह्रस्वश्च (३१) विष्वचो विषुश्च Page #361 -------------------------------------------------------------------------- ________________ सप्तमाध्याये द्वितीयः पादः (३२) लक्ष्म्या अनः (३३) प्रज्ञा-श्रद्धा-ऽर्चा-वृत्तेर्णः (३४) ज्योत्स्नादिभ्योऽण् (३५) सिकता-शर्करात् (३६) इलश्च देशे (३७) धु-द्रोर्मः (३८) काण्डा-ऽऽण्ड भाण्डादीरः (३९) कच्छ्वा डुरः (४०) दन्तादुन्नतात् (४१) मेधा-रथानवेरः (४२) कृपा-हृदयादालुः (४३) केशाद् वः (४४) मण्यादिभ्यः (४५) हीनात् स्वाङ्गादः (४६) अभ्रादिभ्यः (४७) अस्-तपो-माया मेधा-स्रजो विन् (४८) आमयाद् दीर्घश्च (४९) स्वान्मिन्नीशे (५०) गोः (५१) ऊर्जा विन्-वलावस् चान्तः (५२) तमिस्राऽर्णव-ज्योत्स्नाः (५३) गुणादिभ्यो यः (५४) रूपात् प्रशस्ता-ऽऽहतात् (५५) पूर्णमासोऽण् (५६) गोपूर्वादत इकण् (५७) निष्कादेः शत-सहस्रात् (५८) एकादेः कर्मधारयात् (५९) सर्वादेरिन् (६०) प्राणिस्थादस्वाङ्गाद् द्वन्द्व-रुग्-निन्द्यात् (६१) वाता-ऽतीसार-पिशाचात् कश्चान्तः (६२) पूरणाद् वयसि (६३) सुखादेः (६४) मालायाः क्षेपे (६५) धर्म-शील-वर्णान्तात् (६६) बाहूर्वादेर्बलात् (६७) मन्-मा-ऽजादेर्नाम्नि (६८) हस्त-दन्त-कराज्जातौ (६९) वर्णाद् ब्रह्मचारिणि (७०) पुष्करादेर्देशे (७१) सूक्त-साम्नोरीयः (७२) लुब् वाऽध्याया-ऽनुवाके (७३) विमुक्तादेरण (७४) घोषदादेरक: - Page #362 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (९३) क्व-कुत्रा-ऽत्रेह . (९४) सप्तम्या: (९५) किम्-यत्-तत्-सर्वैका ऽन्यात् काले दा (९६) सदा-ऽधुनेदानीं तदानीमेतर्हि (९७) सद्यो-ऽद्य-परेद्यव्यह्नि (९८) पूर्वा-ऽपरा-ऽधरोत्तरा ऽन्या-ऽन्यतरेतरादेद्युस् (९९) उभयाद् धुस् च (१००) ऐषम:-परुत्-परारि (७५) प्रकारे जातीयर् (७६) कोऽण्वादेः (७७) जीर्ण-गोमूत्रा-ऽवदात- सुरा-यव-कृष्णाच्छाल्याच्छादन-सुरा-ऽहि- व्रीहि-तिले (७८) भूतपूर्व प्चरट (७९) गोष्ठादीन (८०) षष्ठया रूप्य-प्चरट् (८१) व्याश्रये तसुः (८२) रागात् प्रतीकारे (८३) पर्यभे: सर्वोभये (८४) आद्यादिभ्यः (८५) क्षेपा-ऽतिग्रहा ऽव्यथेष्वकर्तुस्तृतीयाया: (८६) पाप-हीयमानेन (८७) प्रतिना पञ्चम्या: (८८) अहीय-रुहोऽपादाने (८९) किमद्वयादिसर्वाद्यवैपुल्य- बहोः पित् तस् (९०) इतोऽत: कुत:. (९१) भवत्वायुष्मद् दीर्घायुर्देवानांप्रियैकार्थात् (९२) त्रप् च वर्षे (१०१) अनद्यतने र्हिः (१०२) प्रकारे था (१०३) कथमित्थम् (१०४) सङ्ख्याया धा (१०५) विचाले च (१०६) वैकाद् ध्यमञ् (१०७) द्वि-ओर्धमत्रेधौ वा (१०८) तद्वति धण (१०९) वारे कृत्वस् (११०) द्वि-त्रि-चतुर: सुच् (१११) एकात् सकृच्चास्य (११२) बहोर्धाऽऽसन्ने Page #363 -------------------------------------------------------------------------- ________________ सप्तमाध्याये द्वितीयः पादः (११३) दिक्शब्दाद् दिग्-देश- (१२९) व्यञ्जनस्यान्त ई कालेषु प्रथमा-पञ्चमी- (१३०) व्याप्तौ स्सात् सप्तम्या: (१३१) जाते: सम्पदा च (११४) ऊर्ध्वाद् रि-रिष्टातौ (१३२) तत्राऽधीने उपश्चास्य (१३३) देये त्रा च (११५) पूर्वा-ऽवरा-ऽधरेभ्यो- (१३४) सप्तमी-द्वितीयाद् ऽसस्तातौ पुरवधश्चैषाम् देवादिभ्यः (११६) परा-ऽवरात् स्तात् (१३५) तीय-शम्ब-बीजात् कृगा (११७) दक्षिणोत्तराच्चाऽतस् कृषौ डाच् (११८) अधरा-ऽपराच्चाऽऽत् (१३६) सङ्ख्यादेर्गुणात् (११९) वा दक्षिणात् प्रथमा- (१३७) समयाद् यापनायाम् सप्तम्या आ: (१३८) सपत्र-निष्पत्रादति(१२०) आ-ऽऽही दूरे व्यथने (१२१) वोत्तरात् (१३९) निष्कुलानिष्कोषणे (१२२) अदूरे एनः (१४०) प्रिय-सुखादानुकूल्ये (१२३) लुबञ्चेः (१४१) दुःखात् प्रातिकूल्ये (१२४) पश्चोऽपरस्य दिक्पूर्वस्य (१४२) शूलात् पाके चाऽऽति (१४३) सत्यादशपथे (१२५) वोत्तरपदेऽर्धे (१४४) मद्र-भद्राद् वपने (१२६) कृ-भ्वस्तिभ्यां कर्म- (१४५) अव्यक्तानुकरणादनेकर्तृभ्यां प्रागतत्तत्त्वे च्चि: कस्वरात् कृ-भ्वस्तिना(१२७) अरुर्मनश्चक्षुश्वेतो-रहो- ऽनितौ द्विश्व - रजसां लुक् च्वौ (१४६) इतावतो लुक् (१२८) इसुसोर्बहुलम् (१४७) न द्वित्वे Page #364 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१५९) मर्तादिभ्यो यः (१६०) नवादीन-तन-त्नं च नू चास्य (१६१) प्रात् पुराणे नश्च (१६२) देवात् तल् (१६३) होत्राया ईयः (१४८) तो वा (१४९) डाच्यादौ (१५०) बह्वल्पार्थात् कारका दिष्टा-ऽनिष्टे शस् (१५१) संख्यैकार्थाद् वीप्सायां शस् (१५२) संख्यादेः पादादिभ्यो दान-दण्डे चाऽकल्लुक् च (१५३) तीयाट्टीकण न विद्या चेत् (१५४) निष्फले तिलात् पिञ्ज-पेजौ (१५५) प्रायोऽतो यसट्-मात्रट (१५६) वर्णा-ऽव्ययात् स्वरूपे कार: (१५७) रादेफ: (१५८) नाम-रूप-भागाद् धेयः (१६४) भेषजादिभ्यष्टयण (१६५) प्रज्ञादिभ्योऽण् (१६६) श्रोत्रौषधि-कृष्णाच्छ रीर-भेषज-मृगे (१६७) कर्मणः सन्दिष्टे (१६८) वाच इकण् (१६९) विनयादिभ्यः (१७०) उपायाद्धस्वश्च (१७१) मृदस्तिकः (१७२) स-नौ प्रशस्ते [सप्तमाध्याये तृतीयः पादः] (१) प्रकृते मयट् (२) अस्मिन् (३) तयोः समूहवच्च बहुषु (४) निन्द्ये पाशप् (५) प्रकृष्टे तमप् (६) द्वयोविभज्ये च तरप Page #365 -------------------------------------------------------------------------- ________________ सप्तमाध्याये तृतीयः पादः (७) क्वचित् स्वार्थे (८) किं-त्याद्ये ऽव्ययादसत्त्वे तयोरन्तस्याऽऽम् (९) गुणाङ्गाद् वेष्ठेयसू (१०) त्यादेश्च प्रशस्ते रूपप् (११) अतमबादेरीषदसमाप्ते कल्पब्-देश्यब्-देशीयर् (१२) नाम्नः प्राग् बहुर्वा (१३) न तमबादिः कपो ऽच्छिन्ना-दिभ्यः (१४) अनत्यन्ते (१५) यावादिभ्यः कः (१६) कुमारीक्रीडनेयसोः (१७) लोहितान्मणौ (१८) रक्ता - ऽनित्यवर्णयोः (१९) कालात् (२०) शीतोष्णादृतौ (२१) लून-वियातात् पशौ (२२) स्नाताद् वेदसमाप्तौ (२३) तनु - पुत्रा - ऽणु- बृहती शून्यात् सूत्र-कृत्रिमनिपुणा - ssच्छादन - रिक्ते (२४) भागेऽष्टमाञ्ञ: (२५) षष्ठात् (२६) माने कश्च (२७) एकादाकिन् चासहाये (२८) प्राग् नित्यात् कप् (२९) त्यादि - सर्वादेः स्वरेष्व न्त्यात् पूर्वोक् (३०) युष्मदस्मदोऽसोभादि ९३ स्यादेः (३१) अव्ययस्य को दू च (३२) तूष्णीकाम् (३३) कुत्सिता-ऽल्पा-ऽज्ञाते (३४) अनुकम्पा - तद्युक्तनीत्योः (३५) अजातेर्नृनाम्नो बहुस्वरादियेकेलं वा (३६) वोपादेरडा - sकौ च (३७) ऋवर्णोवर्णात् स्वरादेरादेर्लुक् प्रकृत्या च (३८) लुक्युत्तरपदस्य कपून् (३९) लुक् चाजिनान्तात् (४०) षड्वर्णैकस्वरपूर्वपदस्य स्वरे (४१) द्वितीयात् स्वरादूर्ध्वम् (४२) सन्ध्यक्षरात् तेन (४३) शेवलाद्यादेस्तृतीयात् (४४) क्वचित् तुर्यात् Page #366 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (४५) पूर्वपदस्य वा (४६) ह्रस्वे (४७) कुटी-शुण्डाद् रः (४८) शम्या रु-रौ (४९) कुत्वा डुपः (५०) कासू-गोणीभ्यां तरट् (५१) वत्सोक्षा-ऽश्वर्षभाद्धासे पित् (५२) वैकाद् द्वयोर्निर्धार्ये डतर: (५३) यत्-तत्-किमन्यात् (५४) बहूनां प्रश्ने डतमश्च वा (५५) वैकात् (५६) क्तात् तमबादेश्चानत्यन्ते (५७) न सामिवचने (५८) नित्यं ञ-निनोऽण (५९) विसारिणो मत्स्ये (६०) पूगादमुख्यकाघ्यो द्रिः (६१) वातादस्त्रियाम् (६२) शस्त्रजीविसङ्घायड् वा (६३) वाहीकेष्वब्राह्मण राजन्येभ्यः (६४) वृकाट्टेण्यण (६५) यौधेयादेरञ् (६६) पर्वादेरण (६७) दामन्यादेरीयः (६८) श्रुमच्छमीवच्छिखावच्छा लावदूर्णावद्-विदभृदभि जितो गोत्रेऽणो यञ् (६९) समासान्तः (७०) न किमः क्षेपे (७१) नञ्तत्पुरुषात् (७२) पूजास्वते: प्राक् टात् (७३) बहोर्डे (७४) इज् युद्धे (७५) द्विदण्ड्यादिः (७६) ऋक्-पू:-पथ्यपोऽत् (७७) धुरोऽनक्षस्य (७८) सङ्ख्या-पाण्डूदक् __ कृष्णाद् भूमेः (७९) उपसर्गादध्वन: (८०) समवा-ऽन्धात् तमसः (८१) तप्ता-ऽन्ववाद् रहसः (८२) प्रत्यन्ववात् साम-लोम्नः (८३) ब्रह्म-हस्ति-राज-पल्याद् वर्चस: (८४) प्रतेरुरस: सप्तम्या: (८५) अक्ष्णोऽप्राण्यङ्गे Page #367 -------------------------------------------------------------------------- ________________ सप्तमाध्याये तृतीयः पादः (८६) सं-कटाभ्याम् (८७) प्रति - परोऽनोरव्ययीभावात् - (८८) अन: (८९) नपुंसकाद् वा (९०) गिरि - नदी - पौर्णमास्या ग्रहायण्यपञ्चमवर्ग्याद् वा (२१) संख्याया नदीगोदावरीभ्याम् (९२) शरदादेः (९३) जराया जरस् च (९४) सरजसोपशुना ऽनुगवम् (९५) जात - महद् - वृद्धादुक्ष्णः कर्मधारयात् (९६) स्त्रिया: पुंसो द्वन्द्वाच्च (९७) ऋक्सामर्ग्यजुष-धेन्वनडुह-वाङ्मनसाऽहोरात्र - रात्रिंदिव - नक्तं दिवा - ऽहर्दिवोर्वष्ठीव पदष्ठिवा ऽक्षिभ्रुव दारगवम् (९८) चवर्ग-द-ष-हः समाहारे (९९) द्विगोरन्नह्नोऽट् - (१००) द्वि-त्रेरायुषः (१०१) वाऽञ्जलेरलुकः (१०२) खार्या वा (१०३) वाऽर्धाच (१०४) नाव: (१०५) गोस्तत्पुरुषात् (१०६) राजन् - सखे : (१०७) राष्ट्राख्याद् ब्रह्मणः (१०८) कु महद्भयां वा (१०९) ग्राम-कौटात् तक्ष्णः (११०) गोष्ठा - sतेः शुनः ( १११ ) प्राणिन उपमानात् (११२) अप्राणिनि (११३) पूर्वोत्तर - मृगाच्च सक्थ्नः ( ११४) उरसोऽग्रे - ( ११५) सरो - sनो ऽश्माsयसो जाति - नाम्नोः (११६) अह्नः ( ११७) संख्यातादह्नश्च वा ( ११८) सर्वांश संख्या - ऽव्ययात् (११९) संख्यातैक - पुण्यवर्षा-दीर्घाच्च रात्रेरत् ९५ Page #368 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१२०) पुरुषायुष-द्विस्ताव त्रिस्तावम् (१२१) श्वसो वसीयसः (१२२) निसश्च श्रेयसः (१२३) नञव्ययात् संख्याया डः (१२४) संख्या-ऽव्ययादङ्गुले: (१२५) बहुव्रीहे: काष्ठे ट: (१२६) सक्थ्यक्ष्ण: स्वाङ्गे (१२७) द्वित्रेो वा (१२८) प्रमाणी-संख्याड्डः (१२९) सुप्रात-सुश्व-सुदिव शारिकुक्ष-चतुरौणीपदा-ऽजपद-प्रोष्ठपद भद्रपदम् (१३०) पूरणीभ्यस्तत्प्राधान्ये सक्थि-हलेर्वा (१३७) प्रजाया अस् (१३८) मन्दा-ऽल्पाच __ मेधाया: (१३९) जातेरीय: सामान्य वति (१४०) भृतिप्रत्ययान्मासादिक: (१४१) द्विपदाद् धर्मादन् (१४२) सु-हरित-तृण सोमाज्जम्भात् (१४३) दक्षिणेर्मा व्याधयोगे (१४४) सु-पूत्युत् सुरभेर्गन्धादिद् गुणे (१४५) वाऽऽगन्तौ (१४६) वाऽल्पे (१४७) वोपमानात् (१४८) पात् पादस्याऽह स्त्यादेः (१४९) कुम्भपद्यादिः (१५०) सु-संख्यात् (१५१) वयसि दन्तस्य दतः (१५२) स्त्रियां नाम्नि (१५३) श्यावा-ऽरोकाद् वा (१५४) वाऽग्रान्त-शुद्ध-शुभ्र ऽप् (१३१) नञ्-सु-व्युप-त्रेश्चतुरः (१३२) अन्तर्बहिर्त्या लोम्नः (१३३) भान्नेतुः (१३४) नाभेर्नाम्नि (१३५) नञ्-बहोचो माणव-चरणे (१३६) नञ्-सु-दुर्व्यः सक्ति- Page #369 -------------------------------------------------------------------------- ________________ सप्तमाध्याये तृतीयः पादः वृष-वराहा-ऽहि-मूषिक- (१६८) त्रिककुद् गिरौ शिखरात् (१६९) स्त्रियामूधसो न् (१५५) सं-प्राज्जानोर्जु-ज्ञौ (१७०) इन: कच् (१५६) वोर्ध्वात् (१७१) ऋन्नित्यदित: (१५७) सुहृद्-दुर्हन्मित्रा- (१७२) दध्युर:ऽमित्रे सर्पिमधूपानच्छाले: (१५८) धनुषो धन्वन् (१७३) पुमनडुन्नौ-पयो-लक्ष्म्या (१५९) वा नाम्नि (१६०) खर-खुरान्नासिकाया एकत्वे नस् (१७४) नञोऽर्थात् (१६१) अस्थूलाच नसः (१७५) शेषाद् वा (१६२) उपसर्गात् (१७६) न नाम्नि (१६३) वे: खु-रख-ग्रम् (१७७) ईयसो: (१६४) जायाया जानि: (१७८) सहात् तुल्ययोगे (१६५) व्युद: काकुदस्य लुक् (१७९) भ्रातुः स्तुतौ (१६६) पूर्णाद् वा (१८०) नाडी-तन्त्रीभ्यां स्वाङ्गे (१६७) ककुदस्याऽवस्थायाम् (१८१) निष्प्रवाणि: (१८२) सुभ्वादिभ्यः [सप्तमाध्याय चतुर्थः पादः] (१) वृद्धिः स्वरेष्वादेफ्रिति तद्धिते (२) केकय-मित्रयु-प्रलयस्य यादेरिय् च (३) देविका-शिंशपा-दीर्घसत्र श्रेयसस्तत्प्राप्तावाः Page #370 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (४) वहीनरस्यैत् (५) य्व: पदान्तात् प्रागैदौत् (६) द्वारादेः (७) न्यग्रोधस्य केवलस्य (८) न्यङ्कोर्वा (९) न ञ-स्वङ्गादेः (१०) श्वादेरिति (११) इञः (१२) पदस्यानिति वा (१३) प्रोष्ठ-भद्राज्जाते (१४) अंशादृतो: (१५) सु-सर्वा-ऽर्द्धाद् राष्ट्रस्य (१६) अमद्रस्य दिशः (१७) प्राग्ग्रामाणाम् (१८) संख्या-ऽधिकाभ्यां वर्षस्याऽभाविनि (१९) मान-संवत्सरस्या___शाण-कुलिजस्याऽनाम्नि (२०) अर्धात् परिमाणस्या ऽनतो वा त्वादे: (२१) प्राद् वाहणस्यैये (२२) एयस्य (२३) नञः क्षेत्रज्ञेश्वर-कुशल चपल-निपुण-शुचेः (२४) जङ्गल-धेनु-वलज स्योत्तरपदस्य तु वा (२५) हृद्-भग-सिन्धोः (२६) प्राचां नगरस्य (२७) अनुशतिकादीनाम् (२८) देवतानामात्वादौ (२९) आतो नेन्द्र-वरुणस्य (३०) सारवैश्वाक-मैत्रैय-भ्रौण हत्य-धैवत्य-हिरण्मयम् (३१) वाऽन्तमा-ऽन्तितमा ऽन्तितो-ऽन्तिया ऽन्तिषत् (३२) विन्-मतोर्णीष्ठेयसौ लुप् (३३) अल्प-यूनो: कन् वा (३४) प्रशस्यस्य श्रः (३५) वृद्धस्य च ज्य: (३६) ज्यायान् (३७) बाढा-ऽन्तिकयो: साध-नेदौ (३८) प्रिय-स्थिर-स्फिरोरु गुरु-बहुल-तृप्र-दीर्घवृद्ध-वृन्दारकस्येमनि च प्रा-स्था-स्फा-वर-गरबंह-त्रप-द्राघ-वर्ष-वृन्दम् Page #371 -------------------------------------------------------------------------- ________________ (३९) पृथु-मृदु- भृश- कृशदृढ-परिवृढस्य ऋतो रः (४०) बहोर्णीष्ठे भूय् (४१) भूर्लुक् चेवर्णस्य (४२). स्थूल-दूर- युव- ह्रस्वक्षिप्र-क्षुद्रस्यान्तस्थादेगुणश्च नामिनः (४३) त्रन्त्यस्वरादे: (४४) नैकस्वरस्य (४५) दण्डि - हस्तिनोरायने (४६) वाशिन आयनौ (४७) एये जिह्माशिनः (४८) इनेऽध्वा - ssत्मनोः (४९) इकण्यथर्वण: (५०) यूनो के (५१) अनोsटचे ये सप्तमाध्याये चतुर्थः पादः (५२) अणि (५३) संयोगादिनः (५४) गाथि - विदथि-केशि पणि-गणिनः (५५) अनपत्ये (५६) उक्ष्णो लुक् (५७) ब्रह्मणः (५८) जातौ (५९) अवर्मणो मनोऽपत्ये (६०) हितनाम्नो वा (६१) नोsपदस्य तद्धिते (६२) कलापि कुथुमि-तैतलिजाजलि-लाङ्गलि-शिखण्डि - शिलालि-सब्रह्मचारि- पीठसर्पि- सूकरसद्मसुपर्वणः (६३) वाऽश्मनो विकारे - (६४) चर्म - शुनः कोश- सङ्कोचे (६५) प्रायोऽव्ययस्य (६६) अनीना - sटचह्नोऽतः (६७) विंशतेस्तेर्डिति (६८) अवर्णेवर्णस्य ९९ (६९) अकद्र - पाण्ड्वोरुवर्णस्यैये (७०) अस्वयम्भुवोऽव् (७१) ऋवर्णोवर्ण- दोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ( ७२ ) असकृत् संभ्रमे (७३) भृशा -ऽऽभीक्ष्ण्याऽ विच्छेदे द्विः प्राक् तमबादेः (७४) नानावधारणे Page #372 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (७५) आधिक्या-ऽऽनुपूर्ये (७६) डतर-डतमौ समानां स्त्रीभावप्रश्ने (७७) पूर्व-प्रथमावन्यतोऽतिशये (७८) प्रोपोत्-सम् पादपूरणे (७९) सामीप्येऽधोऽध्युपरि (८०) वीप्सायाम् (८१) प्लुप् चादावेकस्य स्यादेः (८२) द्वन्द्वं वा (८३) रहस्य-मर्यादोक्ति- ___व्युत्क्रान्ति-यज्ञपात्रप्रयोगे (८४) लोकज्ञातेऽत्यन्तसाहचर्ये (८५) आबाधे (८६) नवा गुण: सदृशे रित् (८७) प्रिय-सुखं चाकृच्छ्रे (८८) वाक्यस्य परिर्वर्जने (८९) सम्मत्यसूया-कोप कुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुत: (९०) भर्त्सने पर्यायेण (९१) त्यादेः साकाङ्क्षस्याङ्गेन (९२) क्षिया-ऽऽशी:-प्रेषे (९३) चितीवार्थे (९४) प्रतिश्रवण-निगृह्यानुयोगे (९५) विचारे पूर्वस्य (९६) ओम: प्रारम्भे (९७) हे: प्रश्नाख्याने (९८) प्रश्ने च प्रतिपदम् (९९) दूरादामन्त्रयस्य गुरुर्वै कोऽनन्त्योऽपि लनृत् (१००) हे-हैष्वेषामेव (१०१) अस्त्री-शूद्रे प्रत्यभिवादे भो-गोत्र-नाम्नो वा (१०२) प्रश्ना-ऽर्चा-विचारे च सन्धेयसन्ध्यक्षरस्या ऽऽदिदुत्परः (१०३) तयोय्वौ स्वरे संहितायाम् (१०४) पञ्चम्या निर्दिष्टे परस्य (१०५) सप्तम्या पूर्वस्य (१०६) षष्ठयाऽन्त्यस्य (१०७) अनेकवर्णः सर्वस्य (१०८) प्रत्ययस्य (१०९) स्थानीवाऽवर्णविधौ (११०) स्वरस्य परे प्राग्विधौ (१११) न सन्धि-डी-य-क्वि द्वि-दीर्घा-ऽसद्विधा Page #373 -------------------------------------------------------------------------- ________________ सप्तमाध्याये चतुर्थः पादः वस्क्लुकि (११२) लुप्यय्वृल्लेत् ( ११३) विशेषणमन्तः ( ११४) सप्तम्या आदि: (११५) प्रत्ययः प्रकृत्यादेः (११६) गौणो ङयादिः ( ११७) कृत् सगतिकारक स्यापि ( ११८) परः (१९१९) स्पर्धे (१२०) आसन्नः (१२१) सम्बन्धिनां सम्बन्धे (१२२) समर्थ: पदविधि: [ समाप्तम् ] १०१ Page #374 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । सूत्राङ्क: सूत्रम् अइउवर्ण-देः | १|२|४१॥ अं अः - सर्गौ | १|१|८|| अं अः क-टू | १|१|१६|| अंश हारिणि । ७|१|१८२|| अंशादृतोः |७|४|१४|| अः सपत्न्याः | ७|१|११९|| अ: सृजिदृशो ० | ४|४|१११|| अः स्थाम्नः | ६|१|२२|| अकखाद्य-वा|२|३|८०|| अकटूघिनोश्च रञ्जेः |४|२|५०|| अकद्रू-ये |७|४|६९|| अकमेरुकस्य ।२।२।९३ || अकल्पात् सूत्रात् ।६।२।१२०|| अकालेऽव्ययीभावे | ३|२|१४६|| अन क्रीडाजीवे | ३|१|८१|| अक्लीबेऽध्वर्युक्रतोः | ३|१|१३९|| अक्ष्णोऽप्राण्यङ्गे |७|३|८५ || अगारान्तादिकः |६|४|७५॥ अगिलागिलगिल० | ३|२|११५|| अग्निचित्या | ५ | १|३७|| अग्नेश्चेः | ५|१|१६४|| अग्रहानुपदेशे ० | ३ | १|५|| अघञ्क्यबल-व|४|४|२|| सूत्राङ्क: सूत्रम् अघोषे प्र- टः | १|३|५०|| • अघोषे शिटः | ४|१|४५ ।। अङप्रतिस्त-: [-म्भः | २|३|४१॥ अङे हि-हनो-र्वात् ४|१|३४|| अङ्गानिरसने णिङ् | ३|४|३८|| अस्थाच्छत्रादेरञ् ||६|४|६०|| अच् |५|१|४९|| अचः | १|४|६९ ॥ अचि | ३|४|१५|| अचित्ताददेशकालात् |६|३|२०६ || अचित्ते टक् ||५|१|८३|| अच्च् प्रा-श्व | २|१|१०४ || अजातेः पञ्चम्याः | ५|१|१७०|| अजाते: शीले | ५ | १|१५४|| अजातेर्नृ-वा ।७।३।३५।। अजादिभ्यो धेनोः | ६|१|३४|| अजादेः |२|४|१६|| अज्ञाने ज्ञः षष्ठी | २|२|८०|| अञ्चः | २|४|३|| अञ्चोऽनर्चायाम् |४|२|४६|| अञ्जनादीनां गिरौ | ३|२|७७|| अञ्वर्ग-तः | १|३|३३|| अञ्वर्गात्-न् । १|२|४०|| Page #375 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १०३ अट्यर्तिसू-र्णोः ।३।४।१०|| अड् धातोरा-ङा ।४।४।२९।। अणजेयेक-ताम् ।२।४/२०|| अणि ।७।४।५२।। अणिकर्मणिक्-तौ ।३।३।८८।। अणिगि प्राणिक० ।३।३।१०७|| अत: ।४।३१८२॥ अत: कृ-कमि-स्य ।२।३।५|| अतः प्रत्ययाल्लुक् ।४।२।८५।। अत: शित्युत् ।४।२।८९॥ अत: स्यमोऽम् ।११४१५७|| अत आ:-ये ।१।४।१।। अत इञ् ।६।१।३१।। अतमबादे-यर् ।७।३।११।। अतिरतिक्रमे च ।३।११४५।। अतोऽति रोरुः ।१।३।२०|| अतोऽनेकस्वरात् ।७।२।६।। अतो म आने ।४|४|११४| अतोरिथट् ।७।१११६१।। अतोऽह्रस्य ।२।३।७३।। अत्र च ।७।१।४९।। अदसोऽकञायनणोः ।३।२।३३।। अदसो दः सेस्तु डौ ।२।१।४३।। अदिस्त्रियां० ७१।१०७|| अदीर्घात्-ने ।१।३।३२।। अदुरुपसर्गा-ने: ।२।३।७७|| अदूरे एनः ।७।२।१२२।। अदृश्याधिके ।३।२।१४५|| अदेत:-क् ।१।४।४४।। अदेवासुरादिभ्यो०।६।३।१६४|| अदेशकालादध्या० ।६।४।७६।। अदोऽनन्नात् ।५।१।१५०॥ अदो मुमी ।१।२।३५॥ अदोरायनिः ।६।१।११३।। अदोर्नदीमा-म्नः ।६।१।६७|| अद्यतनी ।५।२।४॥ अद्यतनी-महि ।३।३।११।। अद्यतन्यां वा-ने ।४।४।२२।। अद्यर्थाच्चाधारे ।५।१।१२।। अद्-व्य ञ्जनात् स-लम् ।३।२।१८।। अद् व्यञ्जने ।२।१।३५।। अधण-स: ।११।३२॥ अधरापराच्चात् ।७।२।११८|| अधर्म-क्षत्र-त्रि—याः ।६।२।१२१।। अधश्चतुर्थात् तथोर्धः ।२।११७९| अधातुदि-म ।१।१।२७|| अधातूदृदितः ।२।१।२।। अधिकं तत्सं-ड: ।७।१।१५४|| अधिकेन भूयसस्ते ।२।२।१११।। अधीष्टौ ।५।४।३२|| अधे: प्रसहने ।३।३।७७|| अधे: शीङ्स्थास० ।२।२।२०॥ Page #376 -------------------------------------------------------------------------- ________________ १०४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । अधेरारूढे |७|१|१८७|| अध्यात्मादिभ्य इण् |६|३|७८|| अध्वानं येनौ | ७|१|१०३।। अनः | ७|३|८८ || अनक् |२|१|३६|| अनजिरादि - तौ | ३|२|७८|| अनञः क्त्वो यप् ।३।२।१५४|| अनञो मूलात् |२|४|५८|| अनट् |५|३|१२४|| अनडुहः सौ | १|४|७२|| अनतोऽन्तोदात्मने | ४|२|११४|| अनतो लुप् | १|४|५९|| अनतो लुप् |३|२|६|| अनत्यन्ते |७|३|१४| अनद्यतने र्हिः | ७|२|१०१ || अनद्यतने श्वस्तनी |५|३|५|| अनद्यतने ह्यस्तनी |५|२|२|| अननोः सनः | ३|३|७०|| अनन्तः पयः ||१|१|३८|| अनपत्ये | ७|४|५५|| अनरे वा |६|३|६१ || अनवर्णा नामी | १|१|६|| अनाङ्माङो-छः | १|३|२८|| अनाच्छादजा - वा | २|४|४७|| अनातो नश्चान्त-स्य |४|१|६९|| अनादेशादे-तः |४|१|२४|| अनाम्न्यद्विः प्लुप् |६|४|१४१|| अनाम्स्वरे नोन्तः | १|४|६४|| अनार्षे वृद्ध - ष्यः | २|४|७८|| अनिदम्यणपवादे० ० |६|१|१५|| अनियो-वे |१|२|१६|| अनीनाट्य-तः | ७|४|६६।। अनुकम्पा - त्योः | ७|३|३४|| अनुग्वलम् | ७|१|१०२|| अनुनासिके च-टू |४|१|१०८|| अनुपदं बद्धा |७|१|१६|| अनुपद्यन्वेष्टा | ७| १ | १७० ॥ अनुपसर्गाः क्षीबो० |४|२|८०|| अनुब्राह्मणादिन् |६| २|१२३|| अनुशतिकादीनाम् | ७|४|२७|| अनेकवर्णः सर्वस्य |७|४|१०७|| अनोः कतिरि | ७|१|१८८।। अनोः कर्मण्यसति | ३|३|८१|| अनोsटये ये | ७|४|५१ ॥ अनोर्जनेर्डः |५|१|१६८।। अनोर्देशे उप् ।३।२।११०॥ अनो वा | २|४|११ ॥ अनोऽस्य | २|१|१०८ || अन्त: पूर्वादिकण् | ६ | ३ |१३७|| अन्तर्द्धिः |५|३|८९|| अन्तर्बहि-म्नः ।७।३।१३२|| अन्तो नो लुक् |४|२|९४|| Page #377 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १०५ अन्यत्यदादेरा: ।३।२।१५२।। अन्यथैवंकथ-कात् ।५।४।५०।। अन्यस्य ।४।१।८।। अन्यो घोषवान् ।१।१।१४।। अन्वाङ्परे: ।३।३।३४॥ अन् स्वरे ।३।२।१२९।। अप: ।।४।८८|| अपचितः ।४।४७७|| अपञ्चमा-ट् ।१।।११।। अपण्ये जीवने ।७।१।११०॥ अपस्किरः ।३।३।३०॥ अपाच्चतुष्पा-र्थे ।४।४।९५|| अपाञ्चायश्चि: क्तौ ।४।२।६६।। अपायेऽवधिरपादा०।२।२।२९।। अपील्वादेर्वहे ।३।२।८९।। अपोऽद् भे ।२।१।४।। अपोनपादपा-त: ।६।२।१०५|| अपो यञ् वा ।६।२।५६।। अपो ययोनिमतिचरे ।३।२।२८।। अप्रत्यादावसाधुना ।२।२।१०१।। अप्रयोगीत् ।।१।३७|| अप्राणिनि १७।३।११२।। अप्राणिपश्वादेः ।३।१।१३६।। अब्राह्मणात् ।६।१।१४१।। अभक्ष्याच्छादने वा० ।६।२।४६।। अभिनिष्क्रामति० ।६।३।२०२।। अभिनिष्ठान: ।२।३।२४॥ अभिव्याप्तौ-जिन् ।५।३।९०।। अभेरीश्च वा ।७।१।१८९।। अभ्यमित्रमीयश्च ।७।१।१०४।। अभ्यम् भ्यसः ।२।१।१८।। अभ्रादिभ्यः |७२।४६।। अभ्वादे-सौ ।१।४।९०॥ अमद्रस्य दिश: ।७।४।१६।। अमव्ययीभाव-म्या: ।३।२।२।। अमा त्वामा ।२।१।२४।। अमाव्ययात् क्यन च ।३।४।२३।। अमूर्धमस्तका-मे ।३।२।२२।। अमोऽकम्यमिचमः ।४।२।२६।। अमोऽधिकृत्य ग्रन्थे ।६।३।१९८।। अमोऽन्तावोधसः ।६।३।७४|| अमौ मः ।२।१।१६।। अयज्ञे स्त्र: ।५।३।६८॥ अयदि श्रद्धा-नवा ।५।४।२३|| अयदि स्मृ-न्ती ।५।२।९।। अयमियं पुं-सौ ।२।११३८।। अयि र: ।४।१।६।। अरण्यात् पथि-रे ।६।३।५१।। अरीहणादेरकण् ।६।२।८३।। अरुर्मनश्च-च्वौ ।७।२।१२७।। अरो: सुपि रः ।१।३।५७|| अझै च ।१।४।३९।। Page #378 -------------------------------------------------------------------------- ________________ १०६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । अर्तिरीव्लीह्री-पुः |४|२|२१|| अर्थंपदपदोत्तर-ण्ठात् |६|४|३७|| अर्थार्थान्ता-त् |७|२|८|| अर्धपूर्वपदः पूरण: | १|१|४२ || अर्धात् परि-देः |७|४|२०|| अर्धात् पलकं-त् |६|४|१३४|| अर्धाद् यः |६|३|६९|| अर्हतस्तो न्त् च | ७|१|६१ || अर्हम् | १|१|१|| अर्हे तृच् |५|४|३७|| अर्होऽच् |५|१|९१।। अलाब्वाश्व-सि |७|१|८४|| अपि वा |२| ३|१९|| अल्पयूनोः कन् वा | ७|४|३३|| अल्पे |३|२|१३६|| अवः स्वपः | २|३|५७|| अवक्रये |६|४|५३|| अवयवात् तयट् |७|१|१५१ ॥ अवर्णभो-धिः । १।३।२२।। अवर्णस्यामः साम् |१|४|१५|| अवर्णस्ये-रल् |१|२|६|| अवर्णादश्नो-ङयोः |२|१|११५।। अवर्णवर्णस्य | ७|४|६८|| अवर्मणोत्ये | ७|४|५९|| अवहृसासंस्रोः |५|१|६३|| अवाच्चाश्रयो-रे ।२।३।४२|| अवात् ।३।३।६७|| अवात् |५|३|६२|| अवात् कुटा-ते | ७|१|१२६|| अवात् तृस्तृभ्याम् |५|३|१३३|| अविति वा | ४ | १ | ७५ ॥ अवित्परोक्षा-रे: |४|१|२३|| अविदूरेऽभे | ४|४|६४ ॥ अविवक्षिते ।५।२।१४।। अविशेषणे-दः | २|२|१२२|| अवृद्धाद्दोर्नवा | ६ | १ | ११० ॥ अवृद्धेर्गृह्णति गर्थे |६|४|३४|| अवेः संघा-टम् |७|१|१३२।। अवेर्दुग्धे-सम् |६|२|६|| अवौ दाधौ दा | ३ | ३|५|| अव्यक्तानु-श्च |७|२|१४५|| अव्यजात् थ्यप् |७|१|३८|| अव्ययं प्रवृ-भिः | ३|१|४८|| अव्ययम् ।३।१।२१॥ अव्ययस्य | ३|२|७|| अव्ययस्य कोऽद् च |७|३|३१|| अव्याप्यस्य मुचे० |४|१|१९|| अशवि ते वा | ३ | ४|४| अशित्यस्सन्-टि ।४।३।७७|| अशिरसोऽशीर्षश्च |७|२|७|| अशिशोः | २|४|८|| अश्व वाऽमावा० |६|३|१०४ || Page #379 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । अश्चैकादेः |७|१|५|| अश्रद्धामर्षे - प |५|४|१५|| अश्वत्थादेरिकण् ।६।२|९७|| अश्ववडवपू-राः ।३।१।१३१।। अश्वादेः |६|१|४९|| अषडक्षा - नः | ७|१|१०६ || अषष्ठीतृतीर्थे । ३।२।११९|| अष्ट औ जस्-शसोः ।१|४|५३ || असंभस्त्राजिनैक० १० | २|४|५७ || असंयोगादोः |४|२|८६|| असकृत् संभ्रमे |७|४|८२|| असत्काण्ड-त् |२|४|५६ || असत्त्वाराद० | २|२|१२०|| असत्त्वे ङसेः | ३|२|१०|| असदिवा-म् | २|१|२५|| असमानलोपे ङे | ४|१|६३|| असरूपोप-क्तेः |५|१|१६|| असहनञ्वि-भ्यः ।२|४|३८|| असुको वाक | २|१|४४|| असूर्योग्राद् दृशः ।५।१।१२६।। असो-ङसिवू-टाम् |२|३|४८|| अस् च लौल्ये ।४।३।११५॥ अस्तपोमाया-विन् |७|२|४७|| अस्तिब्रुवोर्भूवचाव० |४|४|१|| अस्तेः सि-ति | ४ | ३ |७३ || अस्त्रीशूद्रे-वा | ७|४|१०१ ॥ १०७ अस्थूलाच्च नसः |७|३|१६१ ।। अस्पष्टाव-वा | १|३|२५|| अस्मिन् |७|३|२|| अस्य ङयां लुक् |२|४|८६॥ अस्यादेराः परोक्षायाम् ||४|११६८ || अस्याऽयत्त-नाम् |२|४|११|| अस्वयंभुवोऽव् |७|४|७० ॥ अस्वस्थगुणैः |३|१|८७|| अहन्पञ्चमस्य-ति ।४|१|१०७|| अहरादिभ्योऽञ् |६|२|८७|| अहीयरुहो-ने |७|२|८८|| अह्नः |२|१|७४|| अह्नः |७|३|११६ | अह्ना ग-नञ् |७|१|८५ || आ अम्शसोऽता | १|४|७५|| आः खनिसनिजनः |४|२|६०|| आकालिक-न्ते |६|४|१२८|| आख्यातर्युपयोगे |२| २|७३ ॥ आगुणावन्यादेः |४|१|४८ || आग्रहायण्यश्व-कणू |६|२|९९|| आङः |४|४|१२० || आङः क्रीडमुषः | ५|२|५१ || आङः शीले |५|१|९६॥ आङल्पे | ३|१|४६|| आङावधौ | २|२|७० || आङो ज्योतिरुद्र | ३|३|५२|| Page #380 -------------------------------------------------------------------------- ________________ १०८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। आङोऽन्धूधसोः ।४।१।९३।। आङो यमहन:- च ।३।३।८६।। आङो यि ।४।४।१०४|| आङो युद्धे ।५।३।४३।। आङो रुप्लो: ।५।३।४९।। आ च हौ ।४।२।१०१।। आत् ।२।४।१८।। आत ए: कृौ ।४।३।५३।। आतामातेआ-दिः ।४।२।१२१|| आ तुमोऽत्या-त् ।५।१।१।। आतो डोऽह्वावाम: ।५।११७६।। आतो नेन्द्र-स्य ।७।४।२९।। आतो णव औः ।४।२।१२०|| आत्मन: पूरणे ।३।२।१४।। आत्रेयाद् भारद्वाजे ।६।११५२।। आत्संध्यक्षरस्य ।४।२।१।। आथर्वणिका-च ।६।३।१६७|| आदितः ।४।४।७१।। आदेश्छन्दस: प्रगाथे ।६।२।११२।। आद्यद्वितीय-षा: ।१।१।१३।। आद्यात् ।६।।२९।। आद्यादिभ्यः ।७।२।८४|| आद्योंऽश एकस्वरः ।४।।२।। आ द्वन्द्वे ।२।२।३९।। आ द्वेरः ।२।१।४१।। आधाराच्चोप-रे ।३।४।२४॥ आधारात् ।५।१।१३७|| आधारात् ।५।४।६८॥ आधिक्यानुपूर्थे ।७।४।७५।। आनायो जालम् ।५।३।१३६।। आनुलोम्येऽन्वचा ।५।४।८८।। आपत्यस्य क्यच्च्योः ।२।४।९१|| आपो डितां-याम् ।१।४।१७|| आप्रपदम् ।७।१।९५॥ आबाधे |७४।८५|| आभिजनात् ।६।३।२१४।। आम आकम् ।२।१।२०॥ आमः कृगः ।३।३।७५|| आमन्ताल्वाय्येत्नावय् ।४।३।८५।। आमन्त्रये ।२।२।३२।। आमयाद्दीर्घश्च ।७।२।४८।। आमो नाम् वा ।१।४।३१।। आयस्थानात् ।६।३।१५३।। आ यात् ।७।२।२।। आयुधादिभ्यो-दे: ।५।१।९४।। आयुधादीयश्च ।६।४|१८|| आरम्भे ।५।१।१०॥ आरादर्थैः।२।२।७८।। आ रायो व्यञ्जने ।२।१।५।। आर्यक्षत्रियाद्वा ।२।४।६६।। आशिषि तु-तङ् ।४।२।११९।। आशिषि नाथ: ।३।३।३६।। Page #381 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । १०९ इच् युद्धे |७|३|७४|| इञ इतः | २|४|७१|| इञः | ७|४|११ ॥ इट ईति | ४ | ३ |७१ || इट् सिजाशिषो ने | ४|४|३६|| इडेत्पुसि - लुक् |४|३|९४|| इणः | २|१|५१॥ इणिकोर्गाः || ४|४|२३|| इणोऽभ्रेषे |५|३|७५|| इतावतो लुक् |७|२|१४६|| इतोऽक्त्यर्थात् |२|४|३२|| इतोऽतः कुतः ||२/९० || इतोऽनिञः | ६|१|७२|| इदंकिमकी | ३ |२| १५३|| इदंकिमो - स्य | ७|१|१४८|| इदमः | २|१|३४|| इदमदसोऽक्व | १|४|३|| इदुतोऽस्त्रे-त् | १|४|२१|| इनः कच् ।७|३|१७० ॥ इन् ङीस्वरे लुक् | १|४|७९॥ इन्द्रियम् |७|१|१७४|| इन्द्रे |१|२|३०|| इन्ध्यसंयोगा-द्वत् ।४।३|२१|| इन्हन्-स्योः | १|४|८७|| इरंमदः |५|१|१२७|| इर्दरिद्रः |४|२|९८|| आशिषि हनः | ५ | १|८०|| आशिषीणः | ४ | ३ | १०७|| आशिष्याशी: पञ्चम्यौ | ५ | ४ | ३८ || आशीः क्यात्-सीमहि | ३ | ३ | १३| आशीराशा-गे । ३।२।१२०॥ आश्वयुज्या अकञ् |६|३|११९|| आसन्नः |७|४|१२०|| आसन्नादूरा-र्थे ।३।१|२०|| आसीनः |४|४|११५॥ आसुयु-मः | ५|१|२०|| आस्तेयम् |६|३|१३१| आस्यटिव्रज्यजः : क्यप् |५|३|९७ ॥ आहावो निपानम् |५|३|४४|| आहिताग्न्यादिषु | ३ | १|१५३ ।। आही दूरे |७|२|१२०|| इकण् |६|४|१|| इकण्यथर्वणः |७|४|४९|| इकिश्तिव् स्वरूपार्थे |५|३|१३८|| इको वा | ४ | ३ | १६ | इङितः कर्त्तरि | ३ | ३|२२|| इति व्यञ्जना - तू |५|२|४४|| इङोऽपादाने-द्वा |५|३|१९|| इच्चापुंसो रे | २|४|१०७ || इच्छार्थे कर्मणः सप्तमी ||५|४|८९ || इच्छार्थे सप्तमीपञ्चम्यौ |५|४|२७|| इच्यस्वरे दी - =च्च | ३|२|७२|| Page #382 -------------------------------------------------------------------------- ________________ ११० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः। इवृद्धिमत्यविष्णौ ।३।२।४३॥ इलश्च देशे ।७।२।३६।। इवर्णादे-लम् ।१।२।२१॥ इवृध-सनः ।४।४।४७|| इश्च स्थादः ।४।३१४१॥ इषोऽनिच्छायाम् ।५।३।११२।। इष्टादेः ।७।१।१६८॥ .. इसास: शासोब्यञ्जने ।४।४।११८।। इससोर्बहलम् ।७।२।१२८॥ ई षोमवरुणेऽग्नेः ।३।२।४२|| ईगित: ।३।३।९५|| ईडौ वा ।२।१।१०९।। ई च गणः ।४।११६७।। ईतोऽकञ्।६।३।४१|| ईदूदे-नम् ।।२।३४॥ ईनञ् च ।६।४।११४॥ ईनयौ चाशब्दे ।६।३।१२९।। ईनेऽध्वात्मनो: ।७४।४८।। ईनोऽह्रः क्रतौ ।६।२।२१।। ईयः ।७।१।२८॥ ईय: स्वसुश्च ।६।१।८९|| ईयकारके ।३।२।१२।। ईयसोः ।७।३।१७७॥ ई व्यञ्जनेऽयपि ।४।३।९७|| ईशीड:-मोः।४।४।८७|| ईश्वाववर्ण-स्य ।४।३।१११|| ईषद्गुणवचनैः ।३।३२६४॥ ई३वा ।।२॥३३॥ उ:पदान्तेऽनूत् ।२।१।११८॥ उक्ष्णो लुक् ।७।४।५६॥ उणादयः ।५।२।९३॥ उत और्विति व्य-ऽद्वेः ।४।३।५९।। उति शवर्हा-भे।४।३।२६।। उतोऽनुडुच्चतुरो वः ।१।४।८१॥ उतोऽप्राणिन-ऊङ् ।२।४।७३।। उत्करादेरीयः ।६।२।९१|| उत्कृष्टेऽनूपेन ।२।२।३९॥ उत्तरादाहञ् ।६३॥५॥ उत्थापनादेरीयः ।६।४।१२१।। उत्पातेन ज्ञाप्ये ।२।२।५९|| उत्सादेरञ्।६।१।१९॥ उत्स्वराद्-पात्रे ।३।३।२६।। उदः पचि-दे: ।५।२।२९॥ उदः श्रे: ।५।३॥५३॥ उदः स्थास्तम्भः सः ।।३।४४॥ उदकस्योद: पेपंधि-ने ।३।२।१०४|| उदग्ग्रामाद्य-मः।६।३।२५।। उदकोऽतोये ।५।३।१३५।। उदच उदीच ।२।११०३।। उदन्वानब्धौ च ।२।१।९७॥ उदरे त्विकणाधूने ।७।१।१८१।। उदश्वरः साप्यात् ।३।३।३१।। Page #383 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १११ उदित: स्वरान्नोऽन्तः ।४।४।९८|| उदितगुरोर्भा-ब्दे ।६।२।५।। उदुत्सोरुन्मनसि ।७।१।१९२।। उदोऽनूचे हे ।३।३।६२।। उद्यमोपरमौ ।४।३।५७॥ उपज्ञाते ।६।३।१९१|| उपत्यका-ऽधित्यके ।७।१।१३१।। उपपीडरुध-म्या ।५/४/७५|| उपमानं सामान्यैः ।३।१।१०१|| उपमानसहित-रो: ।२।४।७५।। उपमेयं व्याघ्रा-क्तौ ।३।१।१०२।। उपसर्गस्यानि-ति ।१।२।१९।। उपसर्गस्यायौ ।२।३।१००॥ उपसर्गात् ।७।३।१६२।। उपसर्गात् खल्घञोश्च ।४।४।१०७|| उपसर्गात् सुग्-त्वे ।२।३।३९।। उपसर्गादध्वनः ।७।३।७९।। उपसर्गादस्योहो वा ।३।३।२५।। उपसर्गादात: ।५।३।११०॥ उपसर्गादातो-श्य: ।५।११५६।। उपसर्गादूहो ह्रस्व: ।४।३।१०६।। उपसर्गाद: कि: ।५।३।८७|| उपसर्गादिव ।२।२।१७|| उपसर्गादेवृ-श: ।५।२।६९।। उपाजेऽन्वाजे ।३।१।१२।। उपाज्जानुनीवि-ण ।६।३।१३९।। उपात् ।३।३।५८।। उपात् किरो लवने ।५।४।७२।। उपात् स्तुतौ ।४।४।१०५।। उपात् स्थः ।३।३।८३॥ उपाद्भूषासमवाय-रे १४।४।९२।। उपान्त्यस्यासमा-डे ।४।२।३५|| उपान्वध्यावस: ।२।२।२१।। उपायाधस्वश्च ।७/२।१७०।। उपेनाधिकिनि ।२।२।१०५।। उप्ते ।६।३।११८|| उभयाद् धुस् च ।७२।९९।। उमोर्णाद्वा ।६।२।३७|| उरसोऽग्रे ७।३।११४॥ उरसो याणौ ।६।३।१९६।। उवर्णयुगादेर्यः ।७।१।३०॥ उवर्णात् ।४।४।५८॥ उवर्णादावश्यके ।५।१।१९।। उवर्णादिकण् ।६।३।३९।। उश्नोः ।४।३।२।। उषासोषसः ।३।२।४६।। .. उष्ट्रमुखादयः ।३।।२३।। उष्ट्रादकञ्।७।१।१८५।। उष्णादिभ्यः कालात् ।६।३।३३।। ऊङः ।३।२।६७|| Page #384 -------------------------------------------------------------------------- ________________ ११२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । ऊँ चोञ् ।१।२।३९।। ऊटा ।१।२।१३॥ ऊढायाम् ।२।४।५१।। ऊदितो वा ।४।४।४२।। ऊद् दुषो णौ।४।२।४०॥ ऊध्नः ।२।४।७।। ऊनार्थपूर्वाद्यैः ।३।११६७|| ऊर्जा विन्-न्तः ।७।२।५१॥ ऊर्णाहंशुभमो युस् ।७।२।१७|| ऊर्ध्वात् पू:-शुषः ।५।४।७०|| ऊर्ध्वादिभ्यः कर्तुः ।५।१।१३६।। ऊर्ध्वादिरिष्टा-स्य ।७।२।११४।। ऊर्याद्यनु-तिः ।३।१।२।। ऋलति-वा ।१।२।२।। ऋः शूदृप्रः ।४।४।२०|| ऋक्पू:पथ्यपोऽत् ।७।३।७६।। ऋक्सामर्य-वम् ।७।३।९७|| ऋगृद्विस्वरया० ।६।३।१४४|| ऋच: इशसि ।३।२।९७|| ऋचि पाद:-दे ।२।४|१७|| ऋणाद्धेतो: ।२।२|७६।। ऋणे प्र-र् ।१।२|७|| ऋत इकण् ।६।३।१५२।। ऋतः ।४।४/७९।। ऋत: स्वरे वा ।४।३।४३।। ऋतां विद्यायो-न्धे ।३।३।३७|| ऋते तृ-से ।१।२।८।। ऋते द्वितीया च ।२।२।११४।। ऋतेमयः ।३।४।३॥ ऋतो डुर् ।१।४।३७|| ऋतोऽत् ।४।१।३८।। ऋतो र:-नि ।२।१।२॥ ऋतो रस्तद्धिते ।१।२।२६।। ऋतो री ।४।३।१०९।। ऋतो वा तौ च ।१।२।४।। ऋत्तषमषकुश-सेट् ।४।३।२४|| ऋत्यारु-स्य ।१।२।९।। ऋत्वादिभ्योऽण् ।६।४।१२५।। ऋत्विदिश्-ग: ।२।१।६९।। ऋदुदितः ।१।४७०॥ ऋदित्तरतम-श्च ।३।२।६३।। ऋदुपान्त्याद-च: ।५।११४१|| ऋदुशनस्पु-र्डाः ।११४८४|| ऋवर्णस्य ।४।२।३७|| ऋद्धनदीवंश्यस्य ।३।२।५।। ऋध ई ।४।१।१७|| ऋनरादेरण।६।४।५।। ऋनित्यदितः ।७।३।१७१।। ऋफिडादीनां-ल: ।२।३।१०४|| ऋमतां री ।४।१।५५॥ Page #385 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ११३ ऋ-र ल-लं-षु ।२।३।९९।। ऋवर्णव्यञ्ज-घ्यण् ।५।१।१७।। ऋवर्णश्यूटुंग: कित: ।४।४।५७|| ऋवर्णात् ।४।३।३६।। ऋवर्णोवर्ण-लुक् ।७४/७१।। ऋवर्णोवर्णा-च ।७३।३७॥ ऋवृव्येद इट् ।४।४।८०॥ ऋश्यादे: क: ।६।२।९४॥ ऋषभोपा-व्यः ।७।११४६।। ऋषिनाम्नो: करणे ।५।२।८६।। ऋषिवृष्ण्यन्धककुरु० ।६।११६१।। ऋषेरध्याये।६।३।१४५॥ ऋषौ विश्वस्य मित्रे ।३।२।७९।। ऋस्मिपूङञ्जशौ-प्रच्छ: ।४।४।४८|| ऋहीघ्राध्रा-र्वा ।४।२।७६॥ ऋतां क्डिती।४।४।११६।। ऋदिच्छ्विस्तम्भू-वा ।३।४।६५|| ऋल्वादेरे-प्र।४।२।६८|| ऋस्तयोः ।१।२।५।। लत-वा ।।२।३।। लत्याल् वा ।१।२।११।। लदिदातादि ।३।४।६४॥ लूदन्ता-नाः ।१।१७|| ए ऐ ओ औ-रम् ।१।१।८।। ए: ।।४/७७|| एकद्वित्रि-ताः ।११।५।। एकद्विबहुषु ।३।३।१८॥ एकधातौ कर्म-ये ।३।४।८६।। एकशालाया-इकः ।७।१।१२०।। एकस्वरात् ।६।२।४८॥ एकस्वरादनु-त: ।४।४।५६।। एकागाराच्चौरे ।६।४।११८।। एकात्-स्य |७२।११।। एकादश-षोडश० ।३।२।९१।। एकादाकि-ये।७।३।२७|| एकादे: कर्मधारयात् ।७।२।५८|| एकार्थं चानेकं च ।३।१।२२।। एकोपसर्गस्य च घे।४।२।३४।। एजे: ।५।१।११८।। एण्या एयञ् ।६।२।३८।। एतदश्च-से ।।३।४६।। एता: शितः ।३।३।१०।। एत्यक: ।२।३।२६॥ एत्यस्तेर्वृद्धिः ।४।४।३०|| एदापः ।१।४।४२॥ एदैतोऽयाय ।१।१।२३॥ एदोत:-लुक् ।१।२।२७|| एदोद्देश एवेयादौ ।६।१।९।। एदोद्भ्यां -र: ।१।४।३५॥ . एद् बहुस्भोसि ।१।४।४॥ एयस्य ।७।४।२२।। एयेऽग्नायी ।३।२।५२।। Page #386 -------------------------------------------------------------------------- ________________ ११४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । एये जिह्माशिनः ।७४।४७|| एषामीwञ्जनेऽदः ।४।२।९७।। एष्यत्यवधौ-गे ।५।४।६॥ एष्यदृणेन: ।२।२।९४॥ ऐकायें ।३।२।८॥ ऐदौत्-रैः ।१।२।१२।। ऐषम:परु-र्ष ।७।२।१००॥ ऐषमोह्यःश्वसो वा ।६।३।१९।। ओज:सहो-ते ।६।४।२७|| ओजोञ्ज:स-ष्टः ।३।२।१२।। ओजोऽप्सरसः ।३।४।२८।। ओत औः ।।४/७४|| ओत: श्ये ।४।२।१०३।। ओदन्तः ।१।२।३७|| ओदौतोऽवाव् ।१।२।२४॥ ओमः प्रारम्भे ।७४।९६।। ओमाङि ।।२।१८॥ ओर्जाऽन्तस्था-र्णे।४।१६०॥ ओष्ठ्यादुर् ।४।४।११७॥ औता ।।४।२०॥ औदन्ता: स्वराः ।।१।४।। औरी ।।४।५६।। कंशंभ्यां-भम् ।७।२।१८।। कंसार्धात् ।६।४।१३५॥ कंसीयात् ञ्यः ।६।२।४१|| ककुदस्या-म् ।७३।१६७|| कखोपान्त्य-दोः ।६।३।५९।। कगेवनूजनै-रञ्जः ।४।२।२५|| कङश्चञ् ।४।१।४६।। कच्छाग्निवक्त्र-दात् ।६।३।६०॥ कच्छादेर्नेनस्थे ।६।३।५५।। कच्छ्वा डुरः ।७।३।३९।। कटः।७११२४|| कटपूर्वात्प्राचः ।६।३।५८|| कठादिभ्यो वेदे लुप् ।६।३।१८३।। कडारादय: कर्म० ।३।१।१५८|| कणेमनस्तृप्तौ ।३।१।६।। कण्ड्वादेस्तृतीयः ।४।१।९।। कतरकतमौ-ने ।३।१।१०९।। कत्त्रिः ।३।२।१३३।। कत्र्यादेश्चैयकञ् ।६।३।१०|| कथमित्थम् ।७२।१०३|| कथमि सप्तमी च वा ।५।४।१३।। कथादेरिकण् ।७।१।२१॥ कदाकोर्नवा ।५।३।८|| कन्थाया इकण ।६।३।२०।। कन्यात्रिवेण्या:-च ।६।१।६२।। कपिज्ञातेरेयण् ।७।१।६५॥ कपिबोधा-से ।६।१।४४॥ कपेोत्रे ।२।३।२९॥ Page #387 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ११५ कबरमणि-दे: ।।४।४२।। कमेर्णिङ् ।३।४।२।। कम्बलान्नाम्नि |७/१।३४|| करणं च ।२।२।१९।। करणक्रियया कचित् ।३।४।९४।। करणाद्यजो भूते ।५।१।१५८।। करणाधारे ।५।३।१२९॥ करणेभ्य: ।५।४।६४|| कर्कलोहि-च ।७।१।१२२|| कर्णललाटात्कल् ।६।३।१४।। कर्णादेर्मूले जाहः ७११८८|| कर्तरि ।२।२।८६|| कर्तरि ।५।१।३।। कर्त्तर्यनदभ्यः शव् ।३।४।७१।। कर्तुः क्विप्-ङित् ।३।४।२५।। कर्तुः खश् ।५।१।११७|| कर्तुर्जीवपुरुषा-ह: ।५।४।६९।। कर्तुर्णिन् ।५।१।१५३॥ कर्तुाप्यं कर्म ।२।२।३।। कर्तृस्थामूर्ताप्यात् ।३।३।४०॥ कर्मजा तृचा च ।३।११८३।। कर्मण: संदिष्टे ।१२।१६७।। कर्मणि ।२।२।४०॥ कर्मणि कृतः ।२।२।८३॥ कर्मणोऽण् ।५।३।१४।। कर्मण्यग्न्यर्थे ।५।१११६५॥ कर्मवेषाद् यः ।६।४।१०३|| कर्माभिप्रेयः संप्रदा० ।२।२।२५|| कलापिकुथु-ण: ।७।६।२४॥ कलाप्यश्वत्थ-कः ।६।३।११४।। कल्यग्नेरेयण् ।६।१।१७|| कल्याण्यादेरिन् चा०।६।११७७।। कवचिह-कण् ।६।२।१४।। कवर्गकस्वरवति ।२।३।७६।। कष: कृच्छ्रगहने ।४।४।६७|| कषोऽनिट: ।५।३।३।। कष्टकक्षकृच्छ्र-णे ।३।४।४१|| कसमासे-द्धः ।।१।४१|| क-सोमात् ट्यण् ।६।२।१०७॥ काकतालीयादयः ।७।१।११७।। काकवौ वोष्णे ।३।२।१३७|| काकाद्यैः क्षेपे ।३।१।९०॥ काक्षपथोः ।३।२।१३४|| काण्डाऽऽण्डभाण्डा० ।७२।३८।। काण्डात् प्रमा-त्रे ।२।४।२४।। कादिर्व्यञ्जनम् ।।१।१०॥ कामोक्तावकच्चिति ।५।४।२६।। कारकं कृता ।३।१।६८|| कारणम् ।५।३।१२७|| कारिका स्थित्यादौ ।३।१।३।। कार्षापणा-वा ।६।४।१३३॥ काल: ।३।११६॥ Page #388 -------------------------------------------------------------------------- ________________ ११६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । कालवेलासमये-रे ।५।४।३३॥ कालस्यानहोरात्राणाम् ।५।४।७।। कालहेतु-गे।७१।१९३।। कालाजटाघा-पे ।७।२।२३।। कालात् ।७।३।१९।। कालात् तनतरतम० ।३।२।२४|| कालात् परि-रे।६।४|१०४|| कालाद् भववत् ।६।२।१११।। कालाद् यः ।६।४।१२६।। कालाध्वनोाप्तौ ।२।२।४२।। कालाध्वमा-णाम् ।२।२।२३।। काले कार्ये-वत् ।६।४।९८॥ कालेन तृष्य-रे ।५।४।८२।। काले भान्नवाऽऽधारे ।२।२।४८॥ कालो द्विगौ च मेयैः ।३।११५७|| काशादेरिल: ।६।२।८२।। काश्यप-कौ-च्च ।६।३।१८८|| काश्यादेः ।६।३।३५॥ कासूगोणीभ्यां तरट् ।७।३।५०॥ किंयत्तत्सर्व-दा ।७।२।९५।। किंवृत्ते लिप्सायाम् ।५।३।९।। किंवृत्ते सप्तमी-न्त्यौ ।५।४।१४।। किंयत्तद्बहोर: ।५।१।१०१।। किंकिलास्त्यर्थ-न्ती ।५।४।१६।। किं क्षेपे ।३।१।११०॥ किंत्याद्य-स्याम् ।७।३।८।। कित: संशयप्रतीकारे ।३।४।६।। किम: क-च ।२।११४०॥ किमद्व्यादि-तस् ।७।२।८९|| किरो धान्ये ।५।३।७३।। किरो लवने ।४।४।९३।। किशरादेरिकट ।६।४/५५।। कुक्ष्यात्मोदरा-खि: ।५।१।९०|| कुञ्जादे यन्य: ।६।१।४७ कुटादेर्डिद्वदणित् ।४।३।१७।। कुटिलिकाया अण् ।६।४।२६।। कुटीशुण्डाद् रः ।७।३।४७|| कुण्डयादिभ्यो यलु०।६।३।११।। कुत्वा डुपः १७/३।४९।। कुत्सिताल्पाज्ञाते ।७।३।३३।। कुन्त्यवन्ते: स्त्रियाम् ।६।१।१२१।। कुप्यभिद्यो-म्नि ।५।१।३९।। कुमहद्भ्यां वा ।७।३।१०८॥ कुमार: श्रमणादिना ।३।११११५|| कुमारशीर्षाण्णिन् ।५।१।२८।। कुमारीक्रीड-सोः ।७३।१६।। कुमुदादेरिकः ।६।२।९६।। कुरुछुरः ।२।१६६॥ कुरुयुगंधराद् वा ।६।३।५३।। कुरोर्वा ।६।१।१२२।। कुर्वादेर्व्यः ।६।१।१००॥ कुलकुक्षि-रे ।६।३।१२।। Page #389 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ११७ कुलटाया वा ।६।११७८|| कुलत्थकोपान्त्यादण ।६।४|४|| कुलाख्यानाम् ।२।४/७९।। कुलाज्जल्पे ।७।१।८६।। कुलादीनः ।६।१।९६।। कुलालादेरकञ् ।६।११९४।। कुलिजाद्वा लुप् च ।६।४।१६५।। कुल्मासादण् ।४।१।१९५।। कुशलायु-याम् ।२।३।९७|| कुशले ।६।३।९५|| कुशाग्रादीयः |७|१।११६।। कुषिरओप्प्ये -च ।३।४।७४|| कुसीदादिकट् ।६।४।३५|| कूलादुद्रुजोद्वहः ।५।१।१२२।। कूलाभ्रकरी-ष: ।५।१।११०।। कृग: प्रतियत्ने ।२।२।१२।। कृग: श च वा ।५।३।१००|| कृगः सुपुण्य-त् ।५।१।१६२।। कृगोऽव्ययेना-मौ ।५।४।८४।। कृगो नवा ।३।१।१०॥ कृगो यि च ।४।२।८८|| कृग्ग्रहो-वात् ।५।४।६१|| कृगतनादेरुः ।३।४।८३।। कृतचूतनृत-र्वा ।४।४।५०॥ कृताद्यैः ।२।२।४७|| कृतास्मरणा-क्षा ।५।२।११।। कृति ।३।१।७७|| कृते ।६।३।१९२।। कृत्यतुल्या-त्या ।३।१।११४।। कृत्येऽवश्यमो लुक् ।३।२।१३८।। कृत्यस्य वा ।२।२।८८|| कृत्सगति-पि ।७।४।११७|| कृद्येनावश्यके ।३।१।९५|| कृपः श्वस्तन्याम् ।३।३।४६।। कृपाहृदयादालुः ।७।२।४२।। कृभ्वस्तिभ्यां च्विः ।७।२।१२६।। कृवृषिमृजि-वा ।५।१।४२॥ कृशाश्वक-दिन् ।६।३।१९०।। कृशाश्वादेरीयण ।६।२।९३।। कृष्यादिभ्यो वलच् ।७।२।२७|| कृत: कीर्तिः ।४।४।१२३।। केकयमित्रय-च ।७।४।२।। केदाराण्ण्यश्च ।६।२।१३|| केवलमामक-जात् ।२।४।२९।। केवलस-रौ ।।४।२६।। केशाद्वः ।७२।४३॥ केशाद्वा ।६।२।१८।। केशे वा ।३।२।१०२।। को: कत् तत्पुरुषे ।३।२।१३०।। कोटरमिश्रक-णे ।३।२।७६।। कोऽण्वादेः ।७२।७६॥ कोपान्त्याच्चाण् ।६।३।५६।। Page #390 -------------------------------------------------------------------------- ________________ ११८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । कोऽइमादेः ||६|४|९७॥ कौण्डिन्याग - च |६|४|९७|| कौपिञ्जलहास्तिप० |६|३|१७१|| कौरव्यमाण्डूकासुरेः | २|४|७० || कौशेयम् |६|२|३९|| क्ङिति शिय् | ४|३|१०५ || क्तं नञादिभिन्नैः | ३|१|१०५ || क्तक्तवतू |५|१|१७४।। क्तयोः |४|४|४०|| क्तयोरनुपसर्गस्य || ४ | ११९२ || तयोरसदाधारे |२| २|९१ || क्ताः |३|१|१५१ ॥ ताच नाम्नि वा | २|४|२८|| तात्तमबादे-न्ते |७|३|५६|| तादल्पे | २|४|४५|| तादेशोऽषि | २|१|६१|| टो गुरोर्व्यञ्जनात् ||५|३|१०६ || क्तेन | ३|१|९२|| क्तेनासत्त्वे | ३|१|७४|| क्sनिश्चजो: - ति |४|१|१११ || क्त्वा |४| ३|२९॥ क्त्वातुमम् | १|१|३५|| क्त्वातुमम् भावे |५|१|१३|| क्नः पलितासितात् | २|४|३७|| क्यः शिति | ३ | ४ | ७०|| क्यङ् |३|४|२६|| क्यमानिपित्-ते | ३ |२|५०|| क्यङ्क्षो नवा | ३|३|४३| क्यान | ४ | ३ | ११२ ।। क्य - यङाशीर्ये | ४|३|१०|| क्यो वा | ४ | ३ |८१|| क्रमः |४|४|५४॥ क्रमः क्त्वि वा | ४|१|१०६ || क्रमो दीर्घः परस्मै | ४|२|१०९ || क्रमोऽनुपसर्गात् || ३ | ३ | ४७|| क्रय्यः क्रयार्थे |४| ३|९१ ॥ क्रव्यात् क्रव्यादौ |५|१|१५१ ।। क्रियातिपत्तिः - महि | ३ | ३ | १६ || क्रियामध्येऽध्व-च | २|२|११०॥ क्रियायां क्रियार्था० |५|३|१३|| क्रियार्थी धातुः | ३|३|३|| क्रियाविशेषणात् | २|२|४१ || क्रियाव्यतिहार्थे | ३|३|२३|| क्रियाश्रयस्या-णम् ।२|२|३०|| क्रियाहेतुः कारकम् | २|२|१|| क्रीडोऽकूजने | ३ | ३|३३|| क्रीतात् करणादेः | २|४|४४|| क्रुत्संपदादिभ्यः क्विप् | ५|३|११४|| क्रुद्गुहे-पः |२||२७|| क्रुशस्तुन:- सि । १|४|९१॥ क्रोशयोजन - मा |६|४|८६|| क्रोष्टृशलङ्कोर्लुक् च | ६ | १|५६ ॥ Page #391 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ११९ क्रौड्यादीनाम् ।२।४।७९।। क्रयादेः ।३।४।७९।। क्लिन्नाल्ल-स्य ।७।१।१३०|| क्लीबमन्ये-वा ।३।१।१२८॥ क्लीबे ।२४।९७॥ क्लीबे क्त: ।५।३।१२३।। क्लीबे वा ।२।११९३।। क्लेशादिभ्योऽपात् ।५।१।८१।। क्वकुत्रात्रेह ।७।२।९३॥ कचित् ।५।१।१७१॥ कचित् ।६२।१४५।। कचित्तुर्यात् ।७।३।४४॥ कचित् स्वार्थे ।७।३॥७॥ कसुष्मतौ च ।२।१।१०५|| क्विप् ।५।१।१४८॥ किवृत्तेरसुधियस्तौ ।२।१।५८।। केहामात्रतसस्त्यच् ।६।३।१६।। कौ ।४।४।१२०॥ क्षत्रादियः ।६।११९३॥ क्षय्यजय्यौ शक्तौ ।४।३।९०॥ क्षिपरट: ।५।२।६६।। क्षिप्राशंसार्थ-म्यौ ।५।४।३॥ क्षियाशी:प्रेषे ।७४।९२॥ क्षीरादेयण् ।६।२।१४२|| क्षुत्तृड्गद्देऽशाना-यम् ।४।३।११३।। । क्षुद्रकमालवा-म्नि ।६।२।११।। क्षुद्राभ्य एरण् वा ।६।११८०।। क्षुधक्लिशकुष-सः ।४।३।३१।। क्षुधवसस्तेषाम् ।४|४|४३।। क्षुब्धविरिब्ध-भौ ।४।४।७०।। क्षुम्नादीनाम् ।२।३।९६।। क्षुश्रोः ।५।३।७१॥ क्षेः क्षीः ।४।३।८९।। क्षेः क्षी चाघ्यार्थे ।४।२।७४।। क्षेत्रेऽन्य-यः |७/१११७२।। क्षेपातिग्र-या: ७।२।८५॥ क्षेपे च यच्चयो ।५।४|१८|| क्षेपेऽपिजात्वा-ना ।५।४।१२।। क्षेमप्रिय-खाण् ।५।१।१०५।। क्षैशुषिपचो-वम् ।४।२।७८||| खनो डडरेकेकव० ।५।३१३७|| खलादिभ्यो लिन् ।६।२।२७।। खारीकाक-कच् ।६।४।१४९|| खार्या वा ।७।३।१०२॥ खितिखीती-र् ।१।४।३६।। खित्यनव्यया-श्व ।३।२।१११।। खेयमृषोद्ये ।५।११३८|| ख्णम् चाभीक्ष्ण्ये ।५।४।४८|| ख्यागि ।१।३।५४|| ख्याते दृश्ये ।५।२।८|| गच्छति पथिदूते ।६।३।२०३।। गडदबादे-ये ।।११७७|| Page #392 -------------------------------------------------------------------------- ________________ १२० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। गड्वादिभ्यः ।३।१।१५६॥ गणिकाया ण्यः ।६।२।१७।। गतिः ।११।३६॥ गतिकारका-क्वौ ।३।२।८५।। गतिक्कन्य-ष: ।३।१।४२।। गतिबोधा-दाम् ।२।२।५।। गते गम्येऽध्व-वा ।२।२।१०७|| गतेर्नवाऽनाप्ते ।२।२।६३।। गतौ सेधः ।२।३।६१|| गत्यर्थवदोऽच्छः ।३।११८|| गत्यर्थाकर्मक-जे: ।५।१।११।। गत्यर्थात् कुटिले ।३।४।११।। गत्वरः ।५।२।७८|| गन्धनावक्षे—गे ।३।३।७६।। गमहनजन-लुक् ।४।२।४४॥ गमहनविद्ल-वा |४|४|८३।। गमां कौ ।४।२।५८|| गमिषद्यमश्छः ।४।२।१०६।। गमे: क्षान्तौ ।३।३।५५|| गमोऽनात्मने ।४।४।५१|| गमो वा ।४।३।३७|| गम्भीर-वात् ।६।३।१३५।। गम्ययप: कर्माधारे ।२।२।७४।। गम्यस्याप्ये ।२।२।६२।। गर्गभार्गविका ।६।१।१३६।। गर्गादेर्यञ् ।६।१।४२।। गर्तोत्तरपदादीय: ।६।३।५७|| गर्भादप्राणिनि ।७।१।१३९।। गवाश्वादिः ।३।१११४४॥ गवि युक्ते ।३।२।७४।। गवियुधे: स्थिरस्य ।२।३।२५।। गस्थकः ।५।१६६।। गहादिभ्यः ।६।३।६३॥ गहोर्जः ।४।२।४०॥ गा: परोक्षायाम् ।४।४।२६।। गात्रपुरुषात् स्नः ।५।४/५९।। गाथिविद-न: ।७।४।५४॥ गान्धारिसाल्वेया ।६।१।११५|| गापापचो भावे ।५।३।९५।। गापास्थासादा-क: ।४।३।९६।। गायोऽनुपसर्गादृक् ।५।१।७४।। गिरिनदी-द्वा ।७।३।९०।। गिरिनद्यादीनाम् ।२।३।६८|| गिरेरीयोऽस्राजीवे ।६।३।२१९|| गुणाङ्गाद् वेष्ठेयसू ।७।३।९।। गुणाद-नवा ।२।२|७७|| गुणादिभ्यो यः ।७।२।५३|| गुणोऽरेदोत् ।३।३।२।। गुपौधूपवि-य: ।३।४|१|| गुप्तिजो-सन् ।३।४।५।। गुरावेकश्च ।२।२।१२४॥ गुरुनाम्यादे-र्णोः ।३।४।४८|| Page #393 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १२१ गृष्टयादेः ।६।१।८४॥ गृहेऽग्नीधो रण धश्च ।६।३।१७४।। गृह्णोऽपरोक्षायां दीर्घः ।४।४।३४।। गृलुपसद-गर्थे ।३।४।१२।। गेहे ग्रहः ।५।१५५।। गो: ।७।२।५०॥ गो: पुरीषे ।६।२।५०॥ गो: स्वरे य: ।३।१२७|| गोचरसंचर-षम् ।५।३।१३१।। गोण्यादेश्चेकण् ।७।१।११२।। गोण्या मेये ।२।४।१०३॥ गोत्रक्षत्रिये-य: ।६।३।२०८।। गोत्रचरणा-मे ।७।१।७५।। गोत्रादङ्कवत् ।६।२।१३४॥ गोत्रादङ्कवत् ।६।३।१५५।। गोत्राददण्ड-ष्ये ।६।३।१६९|| गोत्रोक्षवत्सो-कञ् ।६।२।१२।। गोत्रोत्तरपदात्-त्यात् ।६।१।१२|| गोदानादीनां-र्ये ।६।४।८१॥ गोधाया दुष्टे णारश्च ।६।१।८१।। गोपूर्वादत इकण् ।७।२।५६।। गोमये वा ।६।३।५२।। गोऽम्बाम्ब-स्य ।२।३।३०॥ गोरथवातात्र-लम् ।६।२।२४।। गोर्नाम्यवोऽक्षे ।१।२।२८।। गोश्वान्ते-हौ ।२।४।९६।। गोष्ठाते: शुन: ।७।३।११०॥ गोष्ठादीनञ् ।७।२।७९॥ गोस्तत्पुरुषात् ।७।३।१०५।। गोह: स्वरे ।४।२।४२॥ गौणात् सम-या ।२।२।३३।। गौणो ड्यादिः ।७।४।११६।। गौरादिभ्यो मुख्यान् ।२।४।१९।। गौष्ठीतैकी-चरात् ।६।३।२६।। ग्मिन् ।७।२।२५॥ ग्रन्थान्ते ।३।२।१४७|| ग्रहः ।५।३।५५|| ग्रहगुहश्च सनः ।४।४।५९।। ग्रहणाद्वा ।७।१।१७७|| ग्रहवश्वभ्रस्जप्रच्छः ।४।११८४।। ग्रहादिभ्यो णिन् ।५।११५३।। ग्रामकौटात् तक्ष्ण: ।७।३।१०९|| ग्रामजनबन्धु-तल् ।६।२।२८|| ग्रामराष्ट्रांशाद्-णौ ।६।३।७२।। ग्रामाग्रान्नियः ।२।३।७१।। ग्रामादीनञ् च ।६।३।९।। ग्राम्याशिशुद्वि-यः ।३।१।१२७|| ग्रीवातोऽण् च ।६।३।१३२।। ग्रीष्मवसन्ताद् वा ।६।३।१२०।। ग्रीष्मावर-कञ् ।६।३।११५।। ग्रो यङि ।२।३।१०१।। ग्लाहाज्य: ।५।३।११८|| Page #394 -------------------------------------------------------------------------- ________________ १२२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । Eft भावकर |४| २|५२|| घञ्युपसर्ग-लम् | ३|२|८६॥ घटादेर्हस्व-रे | ४|२|२४|| घसेकस्वरा-सोः || ४|४|८२|| घस्ल सन - लि | ४|४|१७|| घस्वसः | २|३|३६|| घुटि | १|४|६८ || घुषेरविशब्दे | ४|४|६८|| घोषदादेरकः | ७|२|७४|| घोषवति | १|३|२१|| प्राध्मापाद्धे - शः | ५ | १|५८|| प्राधमोर्यङि | ४|३|१८|| घ्यण्यावश्यके |४|१|११५|| ङसेश्वाद् |२|१|१९|| ङसोऽपत्ये |६|१|२८|| ङयुक्तं कृता | ३ | १|४९ || ङिर्यौः | १|४|२५|| ङित्यदिति | १|४|२३|| ङे: स्मिन् | १|४|८|| डेङसा ते मे |२| १|२३|| ङेङस्योर्यातौ | १|४|६॥ ङे पिब: पीप्य |४|१|३३|| ङौ सासहिवाव-ति |५|२|३८|| 'णोः कटा - वा | १|३|१७|| ङयः | ३|२|६४॥ ङयादीदूत: के |२|४|१०४|| डयादेर्गौण- च्योः | २|४|९५|| ङयापो बहुलं नाम्नि | २|४|९९|| ङयाप्त्यूङः |६|१|७० ।। चक्षो वाचि - ख्यांग | ४|४|१४|| चजः कगम् |२| १|८६|| चटकाण्णैरः-प् |६|१|७९|| चटते सद्वितीये | १ | ३ |७|| चतस्रार्द्धम् |३|१|६६।। चतुरः | ७|१|१६३|| चतुर्थी | २/२/५३|| चतुर्थी प्रकृत्या | ३ | १|७० || चतुर्मासान्नाम्नि | ६ | ३ | १३३|| चतुष्पाद् गर्भिण्या | ३|१|११२|| चतुष्पाद्भय एयञ् |६|१|८३|| चतुखे सि | २|३|७४ || चत्वारिंशदादौ वा | ३ |२|९३|| - चन्द्रयुक्तात्- |६|२|६| चन्द्रायणं च चरति |६|४|८२|| चरकंमा-नञ् |७|१|३९|| चरणस्य स्थेो दे | ३|१|१३८|| चरणादकञ् |६|३|१६८॥ चरणाद्धर्मवत् |६|२|२३|| चरति |६|४|११|| चरफलाम् |४|१|५३॥ चराचरचला-वा |४|१|१३|| चरेराङस्त्वगुरौ ।५।१।३१ || Page #395 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः। १२३ चरेष्टः ।५।१।१३८॥ चर्मण्यञ् ।७।१४५|| चर्मण्वत्य-त् ।२।१।९६॥ चर्मशुन:-चे।७।४।६४|| चर्मिवर्मि-रात् ।६।११११२॥ चर्मोदरात्पूरे: ।५।४।५६।। चलशब्दार्था-त् ।५।२।४३।। चल्याहारार्थे-नः ।३।३।१०८।। चवर्गद-रे ।७।३।९८॥ चहण: शाठ्ये ।४।२।३।। चातुर्मास्यं-च।६।४।८५॥ चादयोऽसत्त्वे ।१।१।३१|| चादि:-नाङ् ।१।२।३६।। चाय: की: ।४।१।८६।। चार्थे द्वन्द्वः सहोक्तौ ।३।११११७।। चाहहवैवयोगे ।२।१२९।। चिक्लिदचक्नसम् ।४।११४॥ चितिदेहा-दे: ।५।३।७९|| चितीवार्थे ।७।४।९३|| चिते: कचि ।३।२।८३।। चित्ते वा ।४।२।४१।। चित्रारेवती-याम् ।६।३।१०८|| चित्रे ।५।४।१९।। चिरपरुत्प-स्त्नः ।६।३।८५।। चिस्फुरोर्नवा ।४।२।१२।। चीवरात्परिधार्जने ।३।४।४१॥ चुरादिभ्योऽण् ।६।४।११०॥ चूर्णमुद्गा-णौ ।६।४।७॥ चे: किर्वा ।४।१।३६॥ चेलार्थात् क्नोपे: ।५।४।५८॥ चैत्रीकार्तिकी-द्वा ।६।२।१००॥ चोरादेः ।७।१७६।। च्चौ क्वचित् ।३।२।६०॥ च्व्य र्थे क प्या-ग: ।५।३।१४०||. च्व्यर्थे भृशादेः स्तोः ।३।४।२९॥ छगलिनो णेयिन् ।६।३।१८५।। छदिर्बलेरेयण् ।७।२४७|| छदेरिस्मन्त्रट कौ ।४।२।३३।। छन्दसो यः ।६।३।१४७|| छन्दस्यः ।६।३।१९७|| छन्दोगौ-घे।६।३।१६६।। छन्दोऽधीते वा ७१।१७३।। छन्दोनाम्नि ।५।३।७०॥ छाशोर्वा ।४।४।१२।। छेदादेर्नित्यम् ।६।४।१८२॥ जङ्गल-वा ७/४/२४।। जण्टपण्टात् ।६।१२८२।। जनशो न्युपान्त्ये० ।४।३।२३॥ जपजभदहदश-शः ।४।१।५२।। जपादीनां पो वः ।२।३।१०५|| जभ: स्वरे ।४।४।१००॥ जम्ब्वा वा ।६।३।६०॥ Page #396 -------------------------------------------------------------------------- ________________ १२४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । जयिनि च | ६ | ३ | १२२|| जरत्यादिभिः ।३।१|५५|| जरसो वा | १| ४ | ६०॥ जराया ज च |७|३|९३॥ जराया ज वा |२| १|३|| जस इ: | १|४|९|| जस्येदोत् ।१।४।२२।। जस्विशे-नये | २|१|२६|| जागुः | ५|२|४८|| गुः किति | ४ | ३ |६ ॥ जागुरश्च |५|३|१०४|| जाणिव | ४ | ३ |५२ || जाग्रुषसमिन्धेर्नवा || ३ | ४ |४९|| जाज्ञाजनोत्यादौ | ४|२|१०४|| जातमहद्-यात् |७|३|९५|| सुखा-वा | ३|१|१५२|| जातिश्च णि- तद्धि - रे | ३|२|५१ || जातीयैकार्थेऽच्चेः | ३|२|७०|| जायदादौ स० |५|४|१७|| जाते |६|३|९८|| जाते: सम्पदा च |७|२|१३१|| जातेरयान्त-त् |२|४|५४|| जातेरीय: सामान्य० |७|६|१३९|| जातौ |७|४|५८|| जातौ राज्ञः | ६|१|९२|| जात्याख्यायां-वत् ।२|२|१२१|| जायापतेचि - ति |५|१|८४|| जायाया जानिः | ७|३|१६४|| जासनाट- याम् |२|२|१४|| जिघ्रतेरि: |४| २|३८|| जिविपून्यो- के |५|१|४३|| जिह्वामूला-य: |६|३|१२७|| जीणक्षिथः | ५|२|७२|| जीर्णगोमूत्रा- ले |७|२|७७|| जीवन्तपर्वताद्वा | ६ | १|५८|| जीविकोपनि - | ३|१|१७|| जीवितस्य सन् || ६ |४|१७०।। जृभ्रमवम-वा |४|१|२६|| श्वः क्त्वः |४|४|४१ ॥ : नृषोऽतृः | ५ | १|१७३ || जेर्गि: सन्परोक्षयोः |४|१|३५|| ज्ञः | ३|३|८२|| ज्ञप्यायो ज्ञीपी० |४|१|१६|| ज्ञानेच्छाचार्था-न | ३|१|८६॥ ज्ञानेच्छाचार्थञी - क्तः |५|२|९२|| ज्ञीप्सास्थेये ।३।३।६४॥ ज्ञोऽनुपसर्गात् || ३ | ३|९६ ।। ज्यश्च यपि |४|१| ७६ ।। ज्यायान् |७|४|३६|| ज्याव्यधः क्ङिति |४|१|८१|| ज्याव्येव्यधिव्यचि० |४|१|७१|| ज्योतिरायु-स्य |२|३|१७|| Page #397 -------------------------------------------------------------------------- ________________ श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । १२५ डित्यन्त्यस्वरादेः ।२।१।११४॥ डिद्वाणू ।६।२।१३६|| डिन् |७|१|१४७|| डीयरव्यैदितः क्तयोः | ४|४|६१|| डून: स: - श्वः | १|३|१८|| वितस्त्रिमक् तम् ||५|३|८४|| ज्योतिषम् |६|३|१९९|| ज्योत्स्नादिभ्योऽणू |७|२|३४|| ज्वलह्वलह्मल-वा ।४।२।३२।। ञिणमोर्वा | ४|४|१०६ || ञिच् ते पद-च ।३।४।६६|| ञिणवि घन् | ४|३|१०१॥ ञिदार्षाणिञोः | ६ | १|१४०|| ञ्णिति | ४ | ३ |५० | ञ्णिति घात् |४|३|१००॥ टः पुंसि ना | १|४|२४|| टनण् |५|१|६७|| टस्तुल्यदिशि | ६ | ३ |२१०॥ टाङसोरिनस्यौ | १|४|५|| टायो यः | २|१|७|| टादौ स्वरे वा | १ | ४|९२|| टौस्यनः । २|१|३७|| टौस्येत् ।१|४|१९|| टूघ्राशाछासो वा | ४ | ३ |६७|| ट्धेश्वेर्वा | ३|४|५९|| ट्वितोऽथुः | ५ | ३ |८३ | डकश्चाष्टाच-णाम् |६|४|८४|| डतरडतमौ-श्ने |७|४|७६॥ डतिष्णः - प् | १|४|५४ || इत्यतु संख्यावत् | १|१|३९|| डाच्यादौ |७|२|१४९|| डाच्लोहिता- षित् | ३|४|३०|| ढुस्तड्ढे |१|३|४२|| चौ |५|१|४८|| - ree विशवसो वा | ६ |१| ६५ || णषमसत्परे स्यादि० | २|१|६०|| स्वराघोषाश्च | २|४|४|| णावज्ञाने गमः |४|४|२४|| णिज् बहुलं - षु । ३|४|४२|| णिद्वान्त्यो णव् | ४ | ३ |५८|| णिन् चावश्य-र्ण्ये |५|४|३६|| णिवेत्त्यास-नः | ५|३|१११।। णिश्रिद्रुस्रुकम: - ङः | ३ | ४|५८|| णिस्तोरेवाऽणि | २|३|३७|| णिस्नुश्रूयात्मने - तू | ३ | ४|९२|| णेरनिटि | ४ | ३ |८३ ॥ र्वा | २|३|८८|| णोऽन्नात् |७|१|१०|| णौ क्रीजीङः |४|२|१०|| णौ सनि |४|१|८८|| णौ दान्त - शान्त - प्तम् |४|४|७४|| णौ मृगरमणे |४|२|५१| Page #398 -------------------------------------------------------------------------- ________________ १२६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । णौ सन्ङे वा | ४|४|२७|| प्योऽतिथेः | ७|१|२४|| तं पचति द्रोणाद्वाञ् |६|४|१६१|| तं प्रत्यनो-लात् |६|४|२८|| तं भाविभूते | ६ |४| १०६॥ तः सौ सः | २|१|४२|| तक्षः स्वार्थे वा | ३ | ४|७७|| ततः शिटः | १ | ३ | ३६ || तत आगते ।६।३।१४९॥ ततोऽस्याः | १|३|३४|| ततो ह-र्थः | १|३|३|| तत्पुरुषे कृति | ३|२|२०|| तत्र | ७|१|५३ || तत्र कृत- लब्ध-ते |६| ३|९४|| तत्र कसुकानौ-त् |५|२|२|| तत्र घटते - ष्ठः | ७|१ | १३७|| तत्र नियुक्ते | ६ |४| ७४|| तत्र साधौ | ७|१|१५|| तत्रादाय मि वः | ३|१|२६|| तत्राधीने |७|२| १३२|| तत्राहोरात्रांशम् ।३।१।९३ || तत्रोद्धृते पात्रेभ्यः | ६।२।१३८।। - तत्साप्यानाप्या-श्व | ३|३|२१|| तद् |७|१|५०॥ तदः से: - र्था | १| ३ | ४५|| तदन्तं पदम् |१|१|२०|| तदत्रास्ति |६|२|७०।। तदत्रास्मै वा-यम् |६|४|१५८|| तदर्थार्थेन |३|१|७२|| तदस्य पण्यम् |६|४|५४ || तदस्य सं-तः | ७|१|१३८|| तदस्यास्त्य -तुः | ७|२|१|| तद्धितः स्वर - रे | ३|२|५५|| तद्धितयस्वरेऽनाति |२|४|९२|| तद्धिताकको - ख्याः | ३|२|५४|| तद्धितोऽणादिः |६|१|१॥ तद्भद्रायुष्य - षि |२| २|६६|| तद्यात्येभ्यः |६|४|८७|| तद्वति | ७|२| १०८|| तद्वेत्त्यधीते |६|२|११७|| तद्युक्तौ | २|२| १००|| तनः क्ये |४|२|६३॥ तनुपुत्राणु क्ते |७|३|२३|| तनो वा | ४|१|१०५ ॥ तन्त्रादचि-ते |७|१|१८३ ।। तन्भ्यो वा श्व | ४|३|६८|| तन्व्यधीणू-तः | ५ | १|६४|| तपः कर्त्रनुतापे च | ३ | ४|९१ || तपसः क्यन् | ३|४|३६|| तपेस्तप:कर्मकात् ।३।४|८५|| तप्तान्ववाद्रहसः | ७|३|८१|| तमर्हति |६|४|१७७|| Page #399 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । १२७ तित्तिरिवर-यण् |६|३|१८४॥ तिरसस्तिर्यति |३|२|१२४|| तमिस्रार्णवज्योत्स्नाः |७|२|५२|| तयोर्वौ-याम् |७|४|१०३॥ तयोः समू - षु |७|३|३|| तरति |६|४|९|| तरुतृणधान्य-त्वे | ३|१|१३३।। तव मम ङसा |२| १|१५|| तवर्गस्य श्च-र्गौ |१|३|६०|| तव्यानीयौ |५|१|२७|| तसिः |६|३|२११|| तस्मै भृता च ।६।४।१०७॥ तस्मै योगादेः शक्ते |६|४|१४|| तस्मै हिते | ७|१|३५|| तस्य | ७|१|५४ ॥ तस्य तुल्ये कः | ७|१|१०८ || तस्य वापे |६|४|१५१ ॥ तस्य व्याख्या- तू |६|३|१४२ || तस्येदम् ।६।३।१६०।। तस्यार्हे-वत् |७|१|५१|| तादर्थ्ये |२|२|५४|| ताभ्यां वा-त् ।२।४।१५।। तारक वर्णका - त्ये | २|४|११३ ॥ तालाद्धनुषि |६|२|३२|| तितिवादी द्वन्द्वे |६|१|१३१|| तिकादेरायनिञ् |६|१|१०७|| नाम्नि | ५ | १ | ७१|| ति चोपान्त्या - दु: | ४|१|५४|| तिरसो वा |२| ३ |२|| तिरोऽन्तर्धौ |३|१|९|| तिर्यचापवर्गे |५|४|८५ ॥ तिर्वा ष्ठिवः |४|१|४३| तिलयवादनाम्नि | ६ | २|५२|| तिवां णवः परस्मै | ४|२| ११७|| तिलादिभ्यः -लः | ७|१|१३६|| तिष्ठतेः |४|२|३९|| तिष्ठग्वि-यः | ३|१|३६|| तिष्यपुष्ययोर्भाणि | २|४९०|| तीयं ङित्-वा | १|४|१४|| तीयशम्ब-डाच् |७|२|१३५|| तीयाट्टीकण्-चेत् |७|२|१५३॥ तुः |४|४|५४|| तुदादेः शः ।३।४।८१|| तुभ्यं मह्यं ङा | २|१|१४|| तुमर्हादिच्छायां नः | ३|४|२१|| तुमच मनः कामे | ३|२|१४०|| तुमर्थे भा-त् | २|२|६१ || तुरायणपाने | ६|४|१२|| तुल्यस्थाना-स्वः | १|१|१७|| तुल्यार्थैस्तृतीयाष० | २|२|११६ ॥ तूदीवर्मत्या एयण् ।६।३।२१८|| तूष्णीकः | ६ |४| ६१ || Page #400 -------------------------------------------------------------------------- ________________ १२८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। तूष्णीकाम् ।७।३।३२।। तूष्णीमा ।५।४।८७|| तृणादे: सल् ।६।२।८१| तृणे जातौ ।३।२।।१३२।। तृतीयस्य पञ्चमे ।१।३।१।। तृतीया तत्कृतैः ।३।१।६५।। तृतीयान्तात्-गे ।१।४।१३|| तृतीयायाम् ।३।११८४॥ तृतीयाल्पीयसः ।२।२।११२।। तृतीयोक्तं वा ।३।१।५०॥ तृन्नुदन्ता-स्य ।२।२।९०।। तृन् शीलधर्मसाधुषु ।५।२।२७|| तृप्तार्थपूरणा-शा ।३।११८५।। तृषिधृषिस्वपो नजिङ् ।५।२।८०|| तृस्वसृ-र ।१।४।३८॥ तृहः श्नादीत् ।४।३।६२|| तृत्रपफलभजाम् ।४।२२५।। ते कृत्याः ।५।११४७|| तेन च्छन्ने रथे ।६।२।१३१॥ तेन जित-त्सु ।६।४।२।। तेन निर्वृत्ते च ।६।२।७१।। तेन प्रोक्ते ।६।३।१८१।। तेन वित्ते-णो ।७।१।१७५।। तेन हस्ताद्यः ।६।४।१०१।। तेर्ग्रहादिभ्यः ।४।४।३३।। ते लुग्वा ।३।२।१०८॥ तेषु देये ।६।४।९७|| तो वा ।७।२।१४८।। तौ माङयाक्रोशेषु ।५।२।२१।। तौ मुमो-स्वौ ।।३।१४॥ तौ सनस्तिकि ।४।२।६४|| त्यजयजप्रवचः ।४।१।११८।। त्यदादिः ।३।१।१२०|| त्यदादिः ।६।१७॥ त्यदादेर्मयट् ।६।३।१५९|| त्यदाद्यन्यसमा-च ।५।१।१५२॥ त्यदामेन-ते ।२।१।३३॥ त्यादिसर्वादे:-ऽक् ।७।३।२९।। त्यादेः सा-न ।७४।९१।। त्यादेश्च प्र-पप् ।७।३।१०।। त्यादौ क्षेपे ।३।२।१२६।। त्रने या ।४।४।३।। त्रन्त्यस्वरादेः ।७।४।४३।। पुजतो: षोऽन्तश्च ।६।२।३३।। त्रप् च ।७।२।९२।। त्रसिगृधि-क्नु: ।५।२।३२।। त्रिंशदिशते-र्थे ।६।४।१२९|| त्रिककुद् गिरौ ।७।३।१६८|| त्रिचतुरस्-दौ ।२।१।१।। त्रीणि त्रीण्यन्य-दि ।३।३।१७/ त्रेस्तु च ७।१।१६६।। त्रेस्त्रयः ।१।४।३४|| Page #401 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । १२९ दयायास्कासः | ३|४|४७ || दरिद्रोऽद्यन्यां वा | ४ | ३ |७६ || दर्भकृष्णाग्निशर्म - त्स्ये | ६ | १|१५७|| दशनावोंदै-थम् ||४|२|५४|| दशैकादशादिकश्च |६|४|३६|| वैंश- चात्वारिंशम् |६|४|१७४|| त्व गुणः | ३ |२|५९|| त्वमहं कः | २|१|१२|| त्वमौ प्र-न् |२|१|११|| त्वे |२|४|१००|| त्वेवा |६|१|२६|| थे वा |४|१|२९|| थो न्थ् | १|४|७८|| दंशसञ्जः शवि | ४ | २|४९|| दंशेस्तृतीया | ५ |४| ७३ ॥ दंशेत्रः ||५|२|९०|| दक्षिणाकडङ्गर-यौ |६|४|१८१|| दक्षिणापश्चात्य |६|३|१३|| दक्षिणेर्मा व्यायोगे | ७|३|१४३|| दक्षिणोत्तराच्चातस् |७|२|११७|| दगुकोशल- दिः | ६ | १|१०८|| दण्डादेर्यः |६|४|१७८|| दण्डहस्ति ने | ७|४|४५|| दत् |४|४|१०|| दन इक | ६ | २|१४३।।। दध्यस्थि-न् |१|४|६३॥ दध्युर: स-लेः | ७|३|१७२ ।। दन्तपादना-वा | २|१|१०१ || दन्तादुन्नतात् |७|२|४०|| दम्भः |४|१|२८|| दम्भो धिप्पू | ४|१|१८|| दवाङ: १५/१/७८|| दस्ति | ३|२|८८|| दागोऽस्वास्यप्रसार० |३|३|५३|| दा- ट्धेसिशद-रुः |५|२|३६|| दण्डाजिनि-कम् | ७|१|१७१।। दामः संप्रदा-च | २२|५२|| दामन्यादेरीयः |७|३|६७|| दाम्नः | २|४|१० ॥ दाश्वत्साह्वन्मीढ्वत् । ४|१|१५|| दिक्पूर्वपदानाम्नः | ६ |३|२३|| दिक्पूर्वात्तौ |६|३|७१ || दिक्शब्दात्तीर-र | ३|२|१४२|| दिक्शब्दा- म्याः | ७|२|११३॥ दिगधिकं संज्ञा दे | ३|१|९८| दिगादिदेहांशाद्यः |६|३|१२४|| दितेश्चैयण् वा |६|१|६९|| दिघुद्ददृज्ज -पः | ५|२|८३|| दिव औ: सौ | २|१|११७|| दिवस दिवः - वा | ३ | २|४५|| दिवादेः श्यः | ३ | ४ |७२|| दिवो द्यावा | ३ |२| ४४| Page #402 -------------------------------------------------------------------------- ________________ १३० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। दिशो रूढया-ले ।३।१।२५।। दिस्योरीट् ।४।४।८९।। दीङ: सनि वा ।४।२।६।। दीपजनबुध-वा ।३।४।६७|| दीप्तिज्ञानयत्न-दः ।३।३।७८|| दीय दीङ:-रे ।४।३।९३।। दीर्घः ।६।४।१२७|| दीर्घङयाब्-से: ।१।४।४५॥ दीर्घमवोऽन्त्यम् ।४।१।१०३।। दीर्घश्च्वियङ्-च ।४।३।१०८।। दी? नाम्य-श्रः ।४।४७॥ दुःखात्प्रातिकूल्ये ।७।२।१४१।। दुःस्वीषत:-खल् ।५।३।१३९।। दुगोरू च ।४।२।७७|| दुनादिकुर्वि-व्यः ।६।१।११८।। दुनिन्दाकृच्छ्रे ।३।१।४३॥ दुष्कुलादेयण्वा ।६।१।९८|| दुहदिहलिह-कः ।४।३७४।। दुहेर्डेघ: ।५।१।१४५|| दूरादामन्त्रय-नृत् ।७४।९९।। दूरादेत्यः ।६।३।४।। दृग्दृशदृक्षे ।३।२।१५१|| दृतिकुक्षि-यण् ।६।३।१३०।। दृतिनाथात्पशावि: ।५।१।९७|| दृन्पुनर्वर्षाकारैर्भुव: ।२।११५९।। दृ-वृग्-स्तु-जुषे-स: ।५।११४०।। दृश: क्वनिप् ।५।१।१६६।। दृश्यभिवदोरात्मने ।२।२।९।। दृश्यर्थैश्चिन्तायाम् ।२।१।३०।। दृष्टे साम्नि नाम्नि ।६।२।१३३।। देये त्रा च ७।२।१३३।। देर्दिगि: परोक्षायाम् ।४।१।३२।। देवता ।६।२।१०१॥ देवतानामात्वादौ ।७।४।२८।। देवतान्तात्तदर्थे ।७।१।२०।। देवपथादिभ्यः ।७।१।११।। देववातादाप: ।५।१४९९|| देवव्रतादीन् डिन् ।६।४।८३।। देवात् तल ।७।२।१६२।। देवाद्यञ् च ।६।१।२१॥ देवानांप्रियः ।३।२।३४।। देवार्चामैत्री-स्थः ।३।३।६०॥ देविका-शिं-वा: ।७।४।३।। देशे ।२।३।७०॥ देशेऽन्तरो-नः ।२।३।९१|| दैर्येऽनुः ।३।१।३४॥ दैवयज्ञिशौचिवृ-र्वा ।२।४१८२।। दो म: स्यादौ ।२।१।३९|| दोरप्राणिन: ।६।२।४९॥ दोरीयः ।६।३।३२।। Page #403 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । १३१ द्विगोरनपत्ये- द्विः | ६|१|२४|| द्विगोरनह्नोऽट् |७|३|९९|| द्विगोरीनः | ६ |४ | १४०॥ द्विगोरीनेकौ वा | ६ |४|१६४|| |४|१|४२|| दोरेव प्राचः | ६ | ३ |४०|| दोसोमास्थ इ: | ४|४|११ ॥ द्यावापृथिवी - यौ |६|२| १०८ || तेरि: |४|१|४१ || द्युद्भ्योऽद्यतन्याम् |३|३|४४|| द्रोर्मः | ७|२|३७|| प्रागपागु-य: |६|३|८|| द्युप्रावृट्वर्षा-तूं | ३|२|२७|| मक्रमो यङः | ५|२|४६|| द्रव्यवस्नात्केकम् |६|४|१६७|| ञ वा | ६ | १ | १३९|| द्रेरञणोऽप्राच्यः | ६|१|१२३|| द्रोणाद्वा | ६ | १|५९|| द्रव्ये | ७|१|११५|| द्रोर्वयः |६|२|४३|| द्रयादेस्तथा |६|१|१३२|| द्वन्द्वं वा | ७|४|८२|| द्वन्द्वात् प्राय: |६| ३ |२०१ || द्वन्द्वादीयः |६|२|७|| द्वन्द्वाल्लित् |७|१|७४|| द्वन्द्वे वा | १|४|११ ॥ द्वयोर्विभज्ये च तरप् |७|३|६|| द्वारादेः | ७|४|६|| द्विः कान - सः | १|३|११|| द्विगोः संशये च | ७ | १|१४४|| द्विगो: : समाहारात् |२|४|२२|| द्वितीयतुर्य द्वितीया | ५|४|७८|| द्वितीया खट्वा क्षेपे | ३|१|५९|| द्वितीयात् स्वरादूर्ध्वम् ।७|३|४१|| द्वितीयायाः काम्यः | ३|४|२३|| द्वितीयाषष्ठयावे० | २|२|११७|| द्वित्रिचतुरः सुच् | ७|२|११०|| द्वित्रिबहो- स्तात् |६|४|१४४|| द्वित्रिभ्यामयड् वा |७|१|१५२|| द्वित्रिस्वरौ-भ्यः | २|३|६७|| द्वित्रेरायुषः ।७|३|१००|| द्विर्धमधौ वा | ७|२|१०७|| - द्वित्रेर्मूर्ध्नो वा |७|३|१२७|| द्वित्र्यष्टानां हौ |३|२|९२|| द्वित्र्यादेर्याण् वा |६|४|१४७|| द्वित्वे गोयुगः | ७|१| १३४|| द्वित्वेऽप्यन्ते वा | २|३|८१|| द्वित्वे व नौ |२| १|२२|| द्वित्वे ह्वः || ४|१|८७|| द्विदण्डचादिः | ७|३|७५ || द्विपदाद् धर्मादन् ।७।३।१४१ || द्विर्धातुः परोक्षाङे - धेः |४|१|१ || Page #404 -------------------------------------------------------------------------- ________________ १३२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । द्विषन्तपपरन्तपौ |५|१|१०८|| द्विषो वातृशः | २|२|८४|| द्विस्वरब्रह्म-देः |६|४|१५५|| द्विस्वरादणः |६|१|१५५ ।। द्विस्वरादनद्याः ।६।१।७१ ॥ द्विहेतो वा |२| २|८७|| द्वीपादनुसमुद्रं यः | ६ | ३|६८|| द्वेस्तीयः | ७| १ | १६५ ।। द्व्यन्तरनव-ईप् । ३।२।१०९ || द्वयादेर्गुणान् यट् | ७|१|१५३ ।। द्वयुक्तजक्षपञ्चतः |४|२|९३|| द्वयुक्तोपान्त्यस्य - रे | ४|३|१४|| द्वयेकेषु-र्वा ।६।१।१३४|| द्वयेषसूत-स्य ।२।४।१०९ || धनगणाल्लब्धरि |७|१|९|| धनहिरण्ये कामे |७|१|१७९|| धनादेः पत्युः | ६|१|१४|| धनुर्दण्डत्सरु - हः | ५ | १|९२|| धनुषो धन्वम् | ७|३ | १५८|| धर्मशील-त् |७|२|६५।। धर्माधर्माच्चरति |६|४|४९|| धर्मार्थादिषु द्वन्द्वे | ३|१ | १५९ || धवाद्योगा-त् |२|४|५९|| धागः | ४|४|१५| धागस्तथोश्च |२| १|७८ || धातोः कण्डूवादेर्यक् | ३|४|८|| धातोः पू-च ।३।१।१।। धातोः सम्बन्धे० | ५|४|४१|| धातोरनेकस्वरादाम्० |३|४|४६ || धातोरवर्णो ये | २|१|५०|| धात्री |५|२|८१|| धान्येभ्य ईनञ् |७|१|७९।। धाय्यापाय्यसा - से |५|१|२५|| धारीङोऽकृच्छ्रे ऽतृश् ।५।२|२५|| धारेर्धर् च |५|१|११३॥ धुटस्तृतीयः | २|१|७६ ।। घुटां प्राक् | १|४|६६ || घुटो धुटि स्वे वा | १ | ३ |४८|| धुड्ह्रस्वा-थो: |४|३|७० ॥ धुरोऽनक्षस्य ||७| ३ | ७७ |৷ धुरो यैयण् |७|१|३|| धूगौदितः ||४|४|३८|| धूग्प्रीगोर्नः ।४|२|१८|| धूसुस्तोः परस्मै | ४|४|८|| धूमादेः |६|३|४६|| धृषसः प्रगल्भे | ४|४|६६॥ धेनोरनञः | ६|२|१५|| धेनोर्भव्यायाम् । ३।२।११८|| न |२|२|१८|| नं क्ये | १|१|२२|| Page #405 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १३३ न: शि ञ्च् ।१।३।१९।। न कचि ।२।४।१०५।। न कर्तरि ।३।१।८२॥ न कर्मणा जिच् ।३।४।८८|| न कवतेर्यङः ।४।१।४७|| न किम: क्षेपे ।७।३।७०॥ नखमुखादनाम्नि ।२।४।४०।। नखादयः ।३।२।१२८।। न ख्यापूग-श्च ।२।३।९०।। नगरात्कुत्सादाक्ष्ये ।६।३।४९।। नगरादगजे ।५।११८७॥ न गृणाशुभरुचः ।३।४।१३।। नगोऽप्राणिनि वा ।३।२।१२७।। नग्नपलित-कञ् ।५।१।१२८।। न जनवधः ।४।३।५४|| नञ् ।३।१।५१।। नञः क्षेत्रज्ञे-चे: ।७।४।२३।। नञत् ।३।२।१२५।। नाव्यया-डः ।७।३।१२३।। न अस्वङ्गादेः ।७।४।९।। नञोऽनि: शापे ।५।३।११७|| नञोऽर्थात् ।७।३।१७४।। नञ्तत्पुरुषात् ।७३।७१।। नञ्तत्पुरु-दे: ।७।११५७।। नबहो-णे ।७।३।१३५॥ नसुदुर्घ्य:-र्वा ।७।३।१३६।। नसुव्युप-रः ।७।३।१३१।। नटान्नत्ते व्यः ।६।३।१६५।। नडकुमुदवेतस-डित् ।६।२।७४।। नडशादाद् वलः ।६।२।७५।। नडादिभ्य आयनण् ।६।१।५३।। नडादे: कीयः ।६।२।९२।। न डीशीङ्-दः ।४।३।२७|| न णिङ्यसूद-क्ष: ।५।२।४५।। न तमबादि-भ्यः ।७।३।१३।। न तिकि दीर्घश्च ।४।२।५९।। न दधिपयआदिः ।३।१।१४५।। न दिस्योः ।४।३।६।। नदीदेशपुरां-नाम् ।३।१।१४२।। नदीभिर्नाम्नि ।३।१।२७॥ नद्यादेरेयण् ।६।३।२।। नद्यां मतुः ।६।२।७२।। न द्वित्वे |७/२।१४७|| न द्विरद्रुवय-त् ।६।२।६१|| न द्विस्वरा-तात् ।६।३।२९।। न नाङिदेत् ।१।४।२७|| न नाम्नि ७।३।१७६।। न नाम्येक-ऽमः ।३।२।९।। न नृपूजार्थध्वज०७१।१०९।। ननौ पृष्टोक्तौ-त् ।५।२।१७|| नन्द्यादिभ्योऽन: ।५।११५२।। नन्वोर्वा ।५।२।१८॥ Page #406 -------------------------------------------------------------------------- ________________ १३४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । नपुंसकस्य शिः | १ | ४|५५ || नपुंसकाद् वा | ७|३|८९|| न पुंवन्निषेधे | ३ |२| ७१ ॥ न प्राग्जितीये स्वरे | ६ | १|१३५|| न प्रादिरप्रत्ययः | ३|३|४|| न बदनं संयोगादिः | १|१|५|| नमस्पुरसो-सः |२|३|१|| नमोवरिवश्चित्रङो-र्ये | ३|४|३७|| न यि तद्धिते | २|१|६५।। न राजन्य-के | २|४|९४|| न राजाचार्य - ष्ण: |७|१|३६|| न रात् स्वरे | १|३|३७|| रक मामिका | २|४|११२|| नरे | ३|२|८०|| न वञ्चेर्गतौ |४|१|११३॥ नवभ्यः - वा | १|४|१६|| न वमन्तसंयोगात् | २|१|१११ ॥ नवयज्ञादयोऽन्ते |६|४|७३ || न वयो यू |४|१| ७३ ॥ नवा क्वणयमहसस्वनः | ५ |३|४८ || नवाऽखित्कृद-त्रेः | ३|२|११७|| नवा गुणः - रित् | ७|४|८६।। नवाणः | ६ |१| १४२|| नवादीन-स्य |७|२|१६०॥ नवाद्यानि शतृ-पदम् | ३ | ३|१९|| नवापः | २|४|१०६ ॥ नवा परोक्षायाम् |४|४|५|| नवा भावारम्भे | ४|४|७२|| नवा रोगात | ६ | ३ |८२|| नवा शोणादेः | २|४|३१|| नवा सुर्यैः काले | २|२|९६|| नवा स्वरे |२| ३ | १०२।। न विंशत्यादि-न्तः | ३|१|६९|| न वृद्धिश्वा - पे | ४ | ३ |११॥ न वृद्भयः |४|४|५५|| नवैकस्वराणाम् |३|२|६६। नशः शः | २|३|७८ || न शसदद- नः | ४|१|३०|| नशात् | १|३|६२ || न शिति |४| २|२|| नशेर्नेश् वाङि |४|३|१०२|| नशो धुटि | ४|४|१०९ || शो वा | २|१|७० ॥ न श्विजागृशस्-तः ।४।३।४९|| न संधिः | १|३|५२॥ न संधिङीय स्कूलुकि | ७|४|१११ || न सप्तमी द्वादि० | ३|१|१६५|| न सर्वादिः | १|४|१२|| नसस्य |२|३|६५|| न सामिवचने | ७ | ३|५७|| न स्तं - र्थे | १|१|२३|| नस्नासिका-द्रो | ३|२|९९|| Page #407 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १३५ न स्स: ।२।३।५९॥ न हाको लुपि ।४।१।४९।। नहाहोर्धतौ ।२।११८५॥ नाडीघटीखरी-श्च ।५।१।१२०।। नाडीतन्त्रीभ्यां स्वाङ्गे ।७।३।१८०|| नाथ: ।२।२।१०॥ नानद्यतन-त्योः ।५।४।५।। नानावधारणे ।७४/७४|| नान्यत् ।२।१।२७|| नाप्रियादौ ।३।२।५३।। नाभेर्नभ-शात् ।७।१।३१।। नाभेर्नाम्नि ।७।३।१३४|| नामन्त्रये ।२।१।९२।। नाम नाम्नैकाh० ।३।१।१८।। नामरूप-य: ।७।२।१५८|| नाम सिद-ने ।१।१२१॥ नामिन: काशे ।३।२।८७|| नामिनस्तयो: ष: ।२।३।८|| नामिनोऽकलिहल: ।४।३।५१|| नामिनो गुणोऽक्ङिति ।४।३।१।। नामिनोऽनिट् ।४।३।३३।। नामिनो लुग्वा ।१।४।६१।। नाम्नः प्रथमै-हौ ।२।२।३१॥ नाम्नः प्राग-र्वा ।७।३।१२।। नाम्ना ग्रहादिश: ।५।४।८३।। नाम्नि ।२।१।९५|| नाम्नि ।२।४।१२।। नाम्नि ।३।२९४॥ नाम्नि ।३।२।१६।। नाम्नि ।३।२।७५|| नाम्नि ।३।२।१४४।। नाम्नि ।६।४।१७२।। नाम्नि कः ।६।२।५४|| नाम्नि पुंसि च ।५।३।१२१।। नाम्नि मक्षिकादिभ्यः ।६।३।१९३।। नाम्नि वा ।।२।१०॥ नाम्नि शरदोऽकञ्।६।३।१००॥ नाम्नो गमः-ह: ।५।१।१३१|| नाम्नो द्विती-ष्टम् ।४।१।७|| नाम्नो नोऽनह्नः ।२।११९१|| नाम्नो वद: क्यप् च ।५।१।३५।। नाम्न्युत्तरपदस्य च ।३।२।१०७।। नाम्न्युदकात् ।६।३।१२५|| नाम्यन्तस्था-पि ।२।३।१५|| नाम्यादेरेव ने ।२।३।८६।। नाम्युपान्त्य-क: ।५।१।५४।। नारी-सखी-श्रू ।२।४।७६।। नाव: ।७।३।१०४।। नावादेरिकः ।७।२।३।। नाशिष्यगोवत्सहले ।३।२।१४८॥ नासत्त्वाश्लेषे ।३।४।५७|| नासानति-टम् ।७।१।१२७|| Page #408 -------------------------------------------------------------------------- ________________ १३६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । नासिकोदरौ-ण्ठात् ।२।४।३९।। नास्तिका-कम् ।६।४।६६।। निंसनिक्ष-वा ।२।३।८४॥ निकटपाठस्य ।३।११४०॥ निकटादिषु वसति ।६।४।७७।। निगवादेर्नाम्नि ।५।११६१॥ निघोद्धसंघो-नम् ।५।३।३६।। निजां शित्येत् ।४।१।५७|| नित्यं अजिनोऽण् ।७।३।५८|| नित्यं ण: पन्थश्च ।६।४।८९|| नित्यं प्रतिनाल्पे ।३।११३७|| नित्यं हस्ते-हे ।३।१।१५।। नित्यदिद्-स्व: ।१।४।४३॥ नित्यमन्वादेशे ।२।११३१|| नित्यवैरस्य ।३।१।१४१।। नि दीर्घः ।।४।८५।। निनद्या:-ले ।२।३।२०॥ निन्दहिंस-रात् ।५।२।६८॥ निन्द्यं कुत्सनै-द्यैः ।३।१।१००। निन्द्ये पाशप् ७३।४|| - निन्द्ये व्याप्या-य: ।५।१११५९।। निपुणेन चार्चायाम् ।२।२।१०३।। निप्राधुज: शक्ये ।४।१।११६।। निप्रेभ्यो नः ।२।२।१५।। निमिल्यादिमेङ-के ।५।४।४६।। निमूलात्कष: ।५।४।६२|| निय आम् ।।४।५१॥ नियश्चानुपसर्गाद्वा ।५।३।६०॥ नियुक्तं दीयते ।६।४।७०॥ निरभे: पूल्व: ।५।३।२१।। निरभ्यनोश्व-नि ।२।३।५०॥ निर्गो देशे ।५।१११३३॥ निर्दुःसुवे:-ते: ।२।३।५६।। निर्दबहि-राम् ।२।३।९।। निर्दुस्सो:-म्नाम् ।२।३।३१।। निर्नेः स्फुरस्फुलो: ।२।३।५३।। निर्वाणमवाते ।४।२।७९॥ निर्विण्ण: ।२।३।८९।। निर्वृत्ते ।६।४।१०५॥ निर्वृत्तेऽक्षयूतादेः ।६।४।२०॥ नि वा ।१।४।८९॥ निवासाच्चरणेऽण् ।६।३।६५।। निवासादूरभवे-म्नि ।६।३।६९।। निविशः ।३।३।२४॥ निविस्वन्ववात् ।४|४|८|| निशाप्रदोषात् ।६।३।८३।। निषेधेऽलंखल्वोः क्त्वा ।५।४।४४|| निष्कादे:-स्रात् ।७।२।५७|| निष्कुलान्नि-णे ७।२।१३९।। निष्कुषः ।४।४।३९।। निष्प्रवाणि: ।७।३।१८१।। निष्प्रा-नस्य ।२।३।६६।। Page #409 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १३७ निष्फले तिला-जौ ।७।२।१५४।। निसस्तपेऽनासेवा० ।२।३।३५।। निसश्च श्रेयसः ।७।३।१२२।। निसो गते ।६।३।१८।। निह्नवे ज्ञ: ।३।३।६८॥ नी-दाव्-शसू-स्वट् ।५।२।८८।। नीलपीतादकम् ।६।२।४।। नीलात्प्राण्यौषध्योः ।२।४।२७|| नुप्रच्छः ।३।३।५४|| नुर्जातेः ।२।४/७२।। नुर्वा ।१४।४८॥ नृतेर्यङि ।२।३।१५|| नृत्खनृञ्जः -ट् ।५।११६५|| नृहेतुभ्यो-वा ।६।३।१५६॥ नृन:-वा ।१।३।१०।। नेन सिद्धस्थे ।३।२।२९।।। नेमार्ध-वा ।१।४।१०।। नेरिनपिट-स्य ।७।१।१२८।। नेईमादापत-ग्धौ ।२।३।७९।। नेधुवे ।६।३।१७।। नेर्नदगदपठ-ण: ।५।३।२६।। नेषुः ।५।३।७४॥ नैकस्वरस्य ।७।४।४४|| नैकार्थेऽक्रिये ।२।३।१२।। नोऽङ्गादेः ।७।२।२९।। नोत: ।३।४।१६।। नोऽपदस्य तद्धिते ।७।४।६।। नोपसर्गात्-हा ।२।२।२८|| नोपान्त्यवत: ।२।४।१३।। नोऽप्रशानो-रे ।१३।८।। नोभयोर्हेतोः ।२।२।८९।। नो मट् ।७।१।१५९|| नोादिभ्यः ।२।१९९|| नो व्यञ्जनस्या-त: ।४।२।४५|| नौद्विस्वरादिकः ।६।४।१०॥ नौविषेण—ध्ये ।७।१।१२।। न चोधसः |७१।३२।। न्यग्रोधस्य-स्य ।७।४।७॥ न्य क्रूद्र-य: ।४।१।११२।। न्यकोर्वा ।७।४।८॥ न्यभ्युपवेश्चिोत् ।५।३।४२।। न्यवाच्छापे ।५।३।५६॥ न्यादो नवा ।५।३।२४॥ न्यायादेरिकण् ।६।२।११८।। न्यायार्थादनपेते ।७।१।१३।। न्यायावाया-रम् ।५।३।१३४।। न्युदो ग्र: ।५।३।७२।। न्स्म हतो: ।।४।८६।। पक्षाच्चोपमादे: ।२।४।४३।। पक्षात्तिः ।७।१।८९|| पक्षिमत्स्य-ति ।६।४।३१॥ पचिदुहेः ।३।४।८७|| Page #410 -------------------------------------------------------------------------- ________________ १३८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। पञ्चको वर्ग: ।।१।१२।। पञ्चतोऽन्यादे-द: ।१।४।५८।। पञ्चद्दशद्वर्गे-वा ।६।४।१७५।। पञ्चमी-आमहै ।३।३।८।। पञ्चमी भयाद्यैः ।३।११७३।। पञ्चम्यपादाने ।२।२।६९।। पञ्चम्यर्थहेतौ ।५।३।११|| पञ्चम्या: कृग् ।३।४।५२।। पञ्चम्या त्वरायाम् ।५।४/७७|| पञ्चम्या नि-स्य ।७।४।१०४|| पञ्चसर्व-ये ।७१४१|| पणपादमाषाद्य: ।६।४।१४८॥ पणेर्माने ।५।३।३२।। पतिराजान्त-च ।७।१।६।। पतिवन्यन्त-ण्योः ।२।४।५३।। पत्तिरथौ गणकेन ।३।११७९।। पत्युर्नः ।२।४।४८|| पत्रपूर्वादञ्।६।३।१७७|| पथ इकट् ।६।४।८८|| पथ: पन्थ च ।६।३।१०३।। पथिन्मथिन्-सौ ।१।४/७३।। पथोऽकः ।६।३।९६।। पथ्यतिथि-यण् ।७।१।१६।। पद: पादस्याज्या-ते ।३।२।९५।। पदकल्पल-कात् ।६।२।११९।। पदक्रमशिक्षा-क: ।६।२।१२६।। पदरुजविश-घञ् ।५।३।१६।। पदस्य ।२।१।८९॥ पदस्यानिति वा ।७।४।१२।। पदाधुग्-त्वे ।२।१।२१।। पदान्तरगम्ये वा ।३।३।९९।। पदान्ताट्ट-ते: ।१।३।६३।। पदान्ते ।२।१।६४।। पदास्वैरिबा-ह: ।५।१।४४|| पदिकः ।६।४।१३।। पदेऽन्तरेऽना-ते ।२।३।९३।। पदोत्तरपदेभ्य इकः ।६।२।१२५।। पद्धते: ।२।४।३३।। पन्थ्यादेरायनण् ।६।२।८९।। पयोद्रोर्यः ।६।२।३५॥ पर: ७४।११८॥ पर:शतादिः ।३।११७५|| परजनराज्ञोऽकीयः ।६।३।३१।। परत: स्त्री पुंवत्-ङ् ।३।२।४९।। परदारादिभ्यो गच्छ० ।६।४।३८।। परशव्याद्यलुक् च ।६।२।४०॥ परश्वधाद्वाण ।६।४।६३।। परस्त्रिया: प-यॆ ।६।११४०॥ परस्परान्योन्येत-सि ।३।३।१।। पराणि कानान-दम् ।३।३।२०।। परात्मभ्यां डे: ।३।२।१७|| परानो: कृगः ।३।३।१०१।। Page #411 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १३९ परावरात्स्तात् ।७।२।११६।। परावराधमो-र्यः ।६।३।७३।। परावरे ।५।४।४५॥ परावेर्जे: ।३।३।२८॥ परिक्रयणे ।२।२।६७|| परिक्लेश्येन ।५।४।८०।। परिखाऽस्य स्यात् ।७।१।४८|| परिचाय्योप-ग्नौ ।५।१।२५॥ परिणामि-र्थे ।७११४४|| परिदेवने ।५।३।६।। परिनिवे: सेव: ।२।३।४६॥ परिपथात् ।६।४।३३।। परिपन्थात्तिष्ठति च ।६।४।३२।। परिमाणा-ल्यात् ।२।४।२३।। परिमाणार्थ-च: ।५।१।१०९।। परिमुखादे-वात् ।६।३।१३६।। परिमुहायमा-ति ।३।३।९४|| परिव्यवात् क्रिय: ।३।३।२७|| परेः ।२।३।५२॥ परे: क्रमे ।५।३।७६॥ परे: सृचरेर्यः ।५।३।१०२।। परेघ: ।५।३।४०॥ परेोङ्कयोगे ।२।३।१०३।। परेर्देविमुहश्च ।५।२।६५।। परे ते ।५।३।६३।। परेर्मुखपाङत् ।६।४।२९॥ परेम॒षश्च ।३।३।१०४।। परे वा ।५।४।८॥ परोक्षा-महे ।३।३।१२।। परोक्षायां नवा ।४।४।१८|| परोक्षे ।५।२।१२।। परोपात् ।३।३।४९॥ परोवरीण-णम् ।७।१।९९॥ पर्णकृकणात्-जात् ।६।३।६२।। पदेरिकट् ।६।४।१२।। पर्यधेर्वा ।५।३।११३।। पर्यनोामात् ।६।३।१३८|| पर्यपाङ्-म्या ।३।१।३२।। पर्यपात् स्खदः ।४।२।२७|| पर्यपाभ्यां वर्थे ।२।२।७१।। पर्यभे: सर्वोभये ।७।२।८३।। पर्यायार्हणोत्पत्तौ० ।५।३।१२०।। पर्वतात् ।६।३।६०॥ पर्धा ड्वण् ।६।२।२०॥ पर्धादेरण् ।७।३।६६॥ पर्षदो ण्यः ।६।४।४७|| पर्षदो ण्यणौ ।७।१।१८।। पशुभ्य:-ष्ठः ।७।१।१३३।। पशुव्यञ्जनानाम् ।३।११३२।। पश्चात्यनुपदात् ।६।४।४१।। पश्चादाद्यन्तौ-मः ।६।३।७५।। पश्चोऽपरस्य-ति ।७।२।१२४॥ Page #412 -------------------------------------------------------------------------- ________________ १४० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। पश्यद्वादि-ण्डे ।३।२।३२।। पाककर्णपर्ण-त् ।२।४।५।। पाठे धात्वादेर्णो न: ।२।३।९७|| पाणिकरात् ।५।१।१२१।। पाणिगृहितीति ।२।४/५२।। पाणिघताडघौ-नि ।५।१।८९।। पाणिसमवाभ्यां सृज: ।५।१।१८|| पाण्टाहति-णश्च ।६।१।१०४॥ पाण्डुकम्बलादिन् ।६।२।१३२।। पाण्डोडर्यण् ।६।१।१२९।। पाते: ।४।२।१७॥ पात्पादस्याह-दे: ७।३।१४८।। पात्राचिता-वा।६।४।१६३।। पात्रात्तौ ।६।४।१८०।। पात्रेसमि-य: ।३।१।९१।। पात्र्यशूद्रस्य ।३।१।१४३|| पादाद्योः ।१।२८॥ पाद्यार्थे ।७।१।२३।। पानस्य भावकरणे ।२।३।६९।। पापहीयमानेन ।७।२।८६॥ पारावार-च ।७।१।१०१।। पारावारादीन: ।६।३।६।। पारेमध्ये-वा ।३।१।३०।। पार्थादिभ्य:-ङ: ।५।१।१३५।। पाशाच्छासा-यः ।४।२।२०।। पाशादेश्च ल्यः ।६।२।२५।। पिता मात्रा वा ।३।१।१२२।। पितुर्यो वा ।६।३।१५१।। पितृमातुर्व्य-रि ।६।२।६२।। पित्तिथट-घात् ।७।१।१६०|| पित्रोर्डामहट् ।६।२।६३।। पिबैतिदाभूस्थ:-ट् ।४।३।६६।। पिष्टात् ।६।२।५३|| पीलासाल्वा-द्वा ।६।१।६८।। पील्वादे:-के ।७।१।८७|| पुंजनुषोऽनुजान्धे ।३।२।१३॥ पुंनाम्नि घ: ।५।३।१३०॥ पुंवत् कर्मधारये ।३।२।५७|| पुंसः ।२।३।३।। पुंसो पुमन्स् ।१।४।७३।। पुंस्त्रियोः -स् ।१।१।२९।। पुच्छात् ।२।४।४।। पुच्छादुत्परिव्यसने ।३।४।३९।। पुत्रस्यादि-शे ।१।३।३८|| पुत्राद्येयौ ।६।४।१५४|| पुत्रान्तात् ।६।१।१११।। पुत्रे ।३।२।४०॥ पुत्रे वा ।३।२।३१।। पुनरेकेषाम् ।४।१।१०॥ पुनर्भूपुत्र-ञ्।६।१।३९|| पुमनडु-त्वे ।७।३।१७३॥ पुमोऽशि-र: ।१।३।९।। Page #413 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १४१ पुरंदरभगंदरौ ।५।१।११४।। पुराणे कल्पे ।६।३।१८७|| पुरायावतोवर्त्तमाना ।५।३।७|| पुरुमगधकलिङ्ग-दण् ।६।१।११६।। पुरुषः स्त्रिया ।३।१।१२६।। पुरुषहृदयादसमासे ।७।१।७०।। पुरुषात् कृत-यञ् ।६।२।२९।। पुरुषाद्वा ।२।४।२५।। पुरुषायु-वम् ।७।३।१२०।। पुरुषे वा ।३।२।१३५|| पुरोऽग्रतोऽग्रे सर्तेः ।५।१।१४०॥ पुरोडाश-टौ ।६।३।१४६।। पुरो नः ।६।३।८६।। पुरोऽस्तमव्ययम् ।३।११७|| पुव इत्रो दैवते ।५।२।८५।। पूष्करादेर्देशे ।७२।७०॥ पुष्यार्थाढ़े पुनर्वसुः ।३।१।१२९।। पुस्पौ ।४।३।३।। पूगादमुख्य-द्रिः |७|३।६०।। पूक्लिशिभ्यो नवा ।४।४।४५।। पूयज: शानः ।५।२।२३।। पूजाचार्यक-यः ।३।३।३९।। पूजास्वते: प्राक् टात् ।७।३।७२।। पूतक्रतुवृषा-च ।२।४।६०।। पूदिव्यञ्चेर्ना-ने ।४।२।७२।। पूरणाद् ग्रन्थ-स्य ।७।१।१७६।। पूरणाद्वयसि ।७।२।६२।। पूरणा दिकः ।६।४।१५९।। पूरणीभ्यस्तत्-प् ।७।३।१३०|| पूर्णमासोऽण् ।७।२।५५|| पूर्णाद्वा ।७।३।१६६।। पूर्वकालैक-लम् ।३।१।९०॥ पूर्वपदस्था-गः ।२।३।६४|| पूर्वपदस्य वा ।७।३।४५|| पूर्वप्रथमा-ये ।७४/७७|| पूर्वमनेन-न् ।७।१।१६।। पूर्वस्याऽस्वे स्वरे० ।४।१।३७|| पूर्वाग्रेप्रथमे ।५।४।४९।। पूर्वात् कर्तुः ।५।१।१४१।। पूर्वापरप्र-रम् ।३।१।१०३।। पूर्वापराध-ना ।३।११५२।। पूर्वापरा-धुस् ।७।२।९८|| पूर्वावराध-षाम् ।७।२।११५॥ पूर्वाह्ला-नट् ।६।३।८७|| पूर्वाह्ला-क: ।६।३।१०२।। पूर्वोत्तर-क्थ्नः ।७।३।११३।। पृथिवीमध्यान्-स्य ।६।४।१५६।। पृथिव्या ञाऽञ् ।६।१।१८|| पृथिवीसर्व-श्वाञ् ।६।१।१८।। पृथुमृदु-र: ।७।४।३९॥ पृथ्वादेरिमन्वा ।७।१।५८|| पृषोदरादयः ।३।२।१५५।। Page #414 -------------------------------------------------------------------------- ________________ १४२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । पृष्ठाद्यः |६|२|२|| पॄभृमाहाङामिः |४|१|५८|| पैङ्गाक्षीपुत्रादेयः | ६ | २|१०२|| पैलादेः |६|१|१४२|| पोटायुवति - ति | ३ | १ | १११ ॥ पौत्रादि वृद्धम् |६|१|२॥ प्यायः पी | ४|१ | ९१ ॥ प्रकारे जातीयर् | ७|२|७५|| प्रकारे था | ७ |२| १०२|| प्रकृते मयट् |७|३|१|| प्रकृष्टे तमप् |७|३|५|| प्रघणप्रघाणौ गृहांशे |५|३|३५|| प्रचये नवा - स्य |५|४|४३|| प्रजाया अस् | ७|३|१३७|| प्रज्ञादिभ्योऽण् |७|२|१६५।। प्रज्ञापर्णोद-लौ |७|२|२२|| प्रज्ञाश्रद्धा - र्णः | ७|२|३३|| प्रणाय्यो नि ते । ५ | १|२३|| प्रतिजनादेरीनञ् |७|१|२०|| प्रतिज्ञायाम् | ३ | ३|६५|| प्रतिना पञ्चम्याः |७|२|८७|| प्रतिपथादिकश्च | ६|४|३९|| प्रतिपरोऽनो-वात् ।७।३।८७|| प्रतिश्रवण-गे | ७|४|९४|| प्रतेः ||४|१|९८|| प्रतेः स्नातस्य सूत्रे | २|३|२१|| प्रतेरुरसः सप्तम्याः |७|३|८४|| प्रतेश्च वधे | ४|४|९४॥ प्रत्यनोर्गृणा-रि |२|२|५७|| प्रत्यन्ववात्सामलोम्नः |७|३|८२|| प्रत्यभ्यतेः क्षिपः | ३|३|१०२|| प्रत्ययः-देः |७|४|११५ ॥ प्रत्ययस्य | ७|४|१०८|| प्रत्यये | २|३|६|| प्रत्यये च | १|३|२|| प्रत्याङः श्रु- नि |२| २|५६॥ प्रथमाद-छः | १|३|४|| प्रथमोक्तं प्राक् | ३|१|१४८॥ प्रभवति |६|३|१५७॥ प्रभूतादि- - ति |६|४|४३|| प्रभृत्यन्यार्थ-रैः ।२।२।७५।। प्रमाणसमासत्त्योः |५|४|७६ || प्रमाणान्मात्रटू |७|१|१४० ॥ प्रमाणीसंख्याड्डुः |७|३|१२८|| प्रयोक्तृव्यापारेण | ३|४|२०|| प्रयोजनम् |६|४|११७|| प्रलम्भे गृधिवञ्चेः | ३|३|८९|| प्रवचनीयादयः | ५ | १|८|| प्रशस्यस्य श्रः | ७|४|३४|| प्रश्नाख्याने वेञ् |५|३|११९|| प्रश्नार्चाविचा-रः | ७|४|१०२|| प्रश्ने च प्रतिपदम् | ७|४|९८|| Page #415 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १४३ प्रष्ठोऽग्रगे ।२।३।३२॥ प्रसमः स्त्यः स्ती: ।४।१।९५|| प्रसितोत्सु-द्वैः ।२।२।४९।। प्रस्तारसंस्थान-ति ।६।४/७९|| प्रस्थपुरवहान्त-त् ।६।३।४३।। प्रस्यैषै-ण ।१।२।१४|| प्रहरणम् ।६।४।६२।। प्रहरणात् ।३।१।१५४|| प्रहरणात् क्रीडायां० ।६।२।११६।। प्राकारस्य व्यञ्जने ।३।२।१९।। प्राक्काले ।५।४।४७|| प्राक् त्वादगडुलादेः ।७।१।५६।। प्रागनित्यात्कप् ।७।३।२८।। प्रागिनात् ।२।१।४८॥ प्राग्ग्रामाणाम् ।७।४|१७|| प्रान्जितादण ।६।१।१३।। प्राग्देशे ।६।१।१०।। प्राग्भरते-ञः ।६।१।१२९|| प्राग्वत् ।३।३।७४।। प्राग्वत: स्नञ् ।६।१।२५।। प्राचां नगरस्य ।७।४।२६।। प्राच यमयस: ।५।२।५२।। प्राच्येञोऽतौल्व०।६।१।१४३।। प्राज्ज्ञश्च ।५।१।७९।। प्राणिजाति-दञ् ।७।११६६।। प्राणितूर्याङ्गाणाम् ।३।१।१३७|| प्राणिन उपमानात् ।७।३।१११|| प्राणिनि भूते ।६।४।११२।। प्राणिस्थादस्वा-त् ।७।२।६०॥ प्राण्यगरथखल-द्यः ।७।१।३७|| प्राण्यङ्गादातो ल: ।७।२।२०।। प्राण्यौषधिवृ-च ।६।२।३१।। प्रात्तश्च मो वा ।४।१।९६।। प्रात्तुम्पतेर्गवि ।४।४।९७॥ प्रात् पुराणे नश्च ।७।२।१६१।। प्रात्यवपरि-न्तैः ।३।१।४७॥ प्रात्सूजोरिन् ।५।२।७१॥ प्रात् स्रुद्रुस्तोः ।५।३।६७|| प्रादुरुपसर्गा-स्ते: ।२।३।५८॥ प्रादागस्त आ-क्ते ।४|४|७|| प्रादश्मितुलासूत्रे ।५।३।५१|| प्राद्वहः ।३।३।१०३।। प्राद्वाहणस्यैये ।७।४।२१।। प्राध्वं बन्धे ।३।१।१६।। प्राप्तापन्नौ-च्च ।३।१।६३।। प्रायोऽतोय-त्रट् ।७।२।१५५।। प्रायोऽनम-म्नि ।७१।१९४।। प्रायो बहुस्वरादि० ।६।३।१४३।। प्रायोऽव्ययस्य ।७।४।६।। प्राल्लिप्सायाम् ।५।३५७|| प्रावृष इकः ।६।३।९९।। प्रावृष एण्यः ।६।३।९२।। Page #416 -------------------------------------------------------------------------- ________________ १४४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। प्रियः ।३।१।१५७|| प्रियवशाद्वदः ।५।१।१०७|| प्रियसुखं-छे ।७।४।८७|| प्रियसुखादा-ल्ये ।७।२।१४०।। प्रियस्थिर-न्दम् ।७।४।३८॥ पुसृल्वोऽक: साधौ ।५।१।६९।। प्रेक्षादेरिन् ।६।२।८०॥ प्रैषानुज्ञावसरे-म्यौ ।५।४।२९।। प्रोक्तात् ।६।२।१२९।। प्रोपादारम्भे ।३।३।५१॥ प्रोपोत्सं-णे ।७।४।७८॥ प्रोष्ठभद्राजाते ।७४।१३।। प्लक्षादेरण् ।६।२।५९॥ प्लुताद्वा ।१।३।२९।। प्लुतोऽनितौ ।१।२।३२।। प्लुप् चादा-दे: ।७।४।८१॥ प्वादेह्रस्व: ।४।२।१०५।। फलबर्हाच्चेनः ।७।२।१३।। फलस्य जातौ ।३।१।१३५।। फले ।६।२।५८॥ फल्गुनीप्रो-भे ।२।२।१२३|| फल्गुन्याष्टः ।६।३।१०६।। फेनोष्मबाष्प-ने ।३।४।३३।। बन्धे घञि नवा ।३।२।२३।। बन्धेर्नाम्नि ।५।४।६७|| बन्धौ बहुव्रीहौ ।२।४।८४॥ बलवातदन्त-ल: ।७।२।१९।। बलवातादूल: ।७।१।९१।। बलादेर्यः ।६।२।८६।। बलिस्थूले दृढः ।४।४।६९॥ बष्कयादसमासे ।६।१।२०॥ बहिषष्टीकण् च ।६।१।१६।। बहुगणं भेदे ।१।१।४०॥ बहुलं लुप् ।३।४।१४॥ बहुलम् ।५।१।२।। बहुलमन्येभ्यः ।६।३।१०९।। बहुलानुराधा-लुप् ।६।३।१०७|| बहुविध्वरु-द: ।५।१।१२४।। बहुविषयेभ्यः ।६।३।४५|| बहुव्रीहे:-ट: ।७।३।१२५।। बहुष्वस्त्रियाम् ।६।१।१२४।। बहुष्वेरी: ।२।१।४९।। बहुस्वरपूर्वादिकः ।६।४।६८।। बहनां प्रश्ने वा ।७३।५४॥ बहोर्डे ।७।३।७३॥ बहोर्णीष्ठे भूय् ।७।४।४०॥ बहोर्धासन्ने ।७।२।११२॥ बह्वल्पा-प्शस् ।७।२।१५०॥ बाढान्तिक-दौ ।७।४।३७|| बाहूर्वादेर्बलात् ।७।२।६६।। बाह्वन्तक-म्नि ।२।४/७४।। बाह्वादिभ्यो गोत्रे ।६।१।३२।। Page #417 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १४५ बिडबिरी-च ।७।१।१२९।। बिदादेवृद्धे ।६।१।४१॥ बिभेतेीष च ।३।३।९२।। बिल्वकीयादेरीयस्य ।२।४।९३।। ब्रह्मणः ।७/४/५७|| ब्रह्मणस्त्वः ७११७७।। ब्रह्मणो वदः ।५।१।१५६।। ब्रह्मभ्रूणवृ-प् ।५।१।१६१।। ब्रह्महस्ति-सः |७|३१८३।। ब्रह्मादिभ्यः ।५।११८५|| ब्राह्मणमाण-द्यः ।६।२।१६।। ब्राह्मणाच्छंसी ।३।२।११।। ब्राह्मणाद्वा ।६।११३५।। ब्राह्मणान्नाम्नि ७/१११८४|| ब्रुव: ।५।११५१|| ब्रूगः पञ्चानां-श्च ।४।२।११८|| ब्रतः परादिः ।४।३।६३॥ भक्ताण्णः १७/१।१७|| भक्तौदनाद्वाणिकट् ।६।४।७२।। भक्षेहिँसायाम् ।२।२।६|| भक्ष्यं हितमस्मै ।६।४।६९।। भजति ।६।३।२०४।। भजो विण् ।५।१।१४६।। भञ्जिभासिमिदो घुरः ।५।२।७४।। भर्छौं वा ।४।२।४८|| भद्रोष्णात्करणे ।३।२।११६।। भर्गात् त्रैगर्ने ।६।१५१॥ भर्तुः तुल्यस्वरम् ।३।१।१६२।। भर्तुसन्ध्यादेरण् ।६।३।८९।। भर्त्सने पर्यायेण ।७।४।९०|| भवते: सिलुपि ।४।३।१२।। भवतोरिकणीयसौ ।६।३।३०।। भवत्वायु-र्थात् ।७२।९१।। भविष्यन्ती ।५।३॥४॥ भविष्यन्ती-हे ।३।३।१५|| भवे ।६।३।१२३।। भव्यगेयजन्य-नवा ।५।७।। भस्त्रादेरिकट ।६।४।२४। भागवित्तिता-वा ।६।१।१०५।। भागाद्येकौ ।६।४।१६०|| भागिनि च-भि: ।२।२।३७|| भागेऽष्टमाञः ।७।३।२४|| भाजगोण-शे ।२।४।३०॥ भाण्डात्समाचितौ ।३।४।४०॥ भादितो वा ।२।३।२७॥ भान्नेतुः ।७।३।१३३॥ भावकर्मणो: ।३।४।६८|| भावघञो-ण: ।६।१।११४।। भाववचना: ।५।३।१५।। भावाकों : ।५।३।१८॥ भावादिमः ।६।४।२१॥ भावे ।५।३।१२२।। Page #418 -------------------------------------------------------------------------- ________________ १४६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः। भावे चाशि-ख: ।५।१।१३०॥ भावे त्वतल् ।७।११५५।। भावेऽनुपसर्गात् ।५।३।४५।। भिक्षादेः ।६।२।१०॥ भिक्षा-सेनाऽऽदायात् ।५।१।१३९|| भित्तं शकलम् ।४।२।८१।। भिदादयः ।५।३।१०८।। भियो नवा ।४।२।९९|| भियो रुरुकलुकम् ।५।२।७६।। भिस एस् ।।४।२।। भीमादयोऽपादाने ।५।१।१४|| भीरुष्ठानादय: ।२।३।३३।।। भीषिभूषि-भ्यः ।५।३।१०९।। भीहीभृहोस्तिवत् ।३।४।५०।। भुजन्युजं-गे।४।१।१२०।। भुजिपत्या-ने ।५।३।१२८॥ भुजो-भक्ष्ये ।४।१।११७|| भुनजोऽत्राणे ।३।३।३७।। भुवो व:-न्योः ।४।२।४३।। भुवोऽवज्ञाने वा ।५।३।६४॥ भूङः प्राप्तौ णिङ् ।३।४।१९।। भूजे: ष्णुक् ।५।२।३०॥ भूतपूर्वे पचरट् ।७।२।७८॥ भूतवच्चाशंस्ये वा ।५।४।२।। भूते ।५।४।१०। भूय:संभूयो-च ।६।१।३६।। भूर्लक् चेवर्णस्य ।७।४।४१।। भूयदोऽल ।५।३।२३।। भूषाक्रोधार्थ-न: ।५।२।४२।। भूषादरक्षेपे-त् ।३।१।४।। भूषार्थसन्-क्यौ ।३।४।९३।। भूस्वपोरदुतौ ।४।११७०॥ भृगो नाम्नि ।५।३।९८|| भृगोऽसंज्ञायाम् ।५।१।४५॥ भृग्वङ्गिरस्कु-त्रे: ।६।१।१२८|| भृज्जो भर्ख ।४।४।६।। भृतिप्रत्य-क: ।७।३।१४०।। भृतौ कर्मण: ।५।१।१०४।। भृवृजितृ-म्नि ।५।१।११२॥ भृशाभीक्ष्ण्या -दे: ।७।४।७३॥ भृशाभीक्ष्ण्ये हि-दि ।५।४।४२।। भेषजादिभ्यष्ट्यण् ।७।२।१६४|| भोगवद्गौरिमतो ० ।३।२।६५।। भोगोत्तर-न: ।७।११४०॥ भोजसूतयो:-त्योः ।२।४।८१।। भौरिक्येषु-क्तम् ।६।२।६८।। भ्राजभासभाष-नवा ।४।२।३६।। भ्राज्यलंकृत्-ष्णुः ।५।२।२८|| भ्रातुर्व्यः ।६।१।८८।। भ्रातुः स्तुतौ ।७।३।१७९।। भ्रातुष्पुत्र-य: ।२।३।१४।। भ्रातृपुत्रा:स्वसृ-भि: ।३।१।१२१|| Page #419 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । १४७ मनुभो - | १|१|२४|| मनोरौ च वा | २|४|६१ || मनोर्याणौ षश्चान्तः | ६ |१|९४ || मन्तस्य युवा - योः | २|१|१०|| मन्थौदनसक्तु-वा |३|२|१०६|| मन्दाल्पाच्च मेघा० |७|३|१३८|| मन्माब्जादेर्नाम्नि |७|२|६७|| मन्यस्यानावाने | २|२|६४|| मन्याण्णिन् |५|१|११६।। मनूक्वनि चित् |५|१|१४७|| मयूरव्यंसकेत्यादयः ।३।१।११६॥ भ्राष्ट्राग्नेरिन्धे | ३|२|११४|| भ्रासभ्लासभ्रम- र्वा | ३|४|७३ || भ्रुवोऽच्च-टयोः | २|४|१०१ || भ्रुवो भ्रुव् च | ६ |१|७६ | भ्रूनोः | २|१|५३ || भ्वादिभ्यो वा | ५ | ३|११५।। भ्वादेर्दादेर्घः ।२।१।८३॥ भ्वादेर्नामिनो-ने ।२।१।६३।। मड्डुकझर्झराद्वाणू |६|४|५८|| मण्यादिभ्यः | ७|२|४४|| ममदस्य करणे | ७|१|१४|| मत्स्यस्य यः | २|४|८७ || मथलपः | ५|२/५३॥ मद्रभद्राद्वप | ७|२|१४४|| मद्रादञ् |६|३|२४|| मधुबभ्रोर्बाह्म के | ६|१|४३|| - मध्य उत्क - रः | ६ | ३ |७७ || मध्याद्दिनणेया० ० |६|३|१२६ || मध्यान्ताद्गुरौ | ३|२|२१|| मध्यान्मः |६|३|७६ ॥ मध्ये पदे नि-ने | ३|१|११|| मध्वादिभ्यो रः |७|२|२६|| मध्वादेः |६|२|७३|| मनः | २|४|१४|| मनयवलपरे हे | १| ३|१५।। मनसश्चाज्ञायिनि | ३|२|१५|| मरुत्पर्वणस्तः |७|२|१५|| मर्तादिभ्यो यः | ७|२|१५९|| मलादीमसश्च |७|२|१४|| मव्यविश्रवि न |४|१|१०९|| - मव्यस्याः | ४|२|११३॥ मस्जेः सः |४|४|११०॥ महतः - डाः | ३|२|६८|| महत्सर्वादिकणू |७|१|४२|| महाकुलाद्वाञीनी | ६ | ११९९ || महाराजप्रो-कण् ।६।२।११०|| महाराजादिकण् |६|३|२०५|| महेन्द्राद्वा |६|२|१०६|| मांसस्यानड्-वा ।३।२।१४१|| माङयद्यतनी |५|४|३९|| माणवः कुत्सायाम् |६|१|९५|| Page #420 -------------------------------------------------------------------------- ________________ १४८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । मातमातृमातृके वा |२|४|८५|| मातरपितरं वा | ३ |२|४७|| मातुर्मात: -न्त्र्ये | १|४|४०|| मातुलाचार्यो - द्वा | २|४|६३॥ मातृपितुः स्वसुः |२|३|१८|| मातृपित्रादेर्डेयणीयणौ |६|१|१०|| मात्रट् |७|१|१४५|| माथोत्तरपद-ति |६|४|४०|| मादुवर्णोऽनु |२| १|४७|| मानम् |६|४|१६९|| मानसंव-म्नि | ७|४|१९|| मानात् क्रीतवत् |६|२|४४|| मानादसंशये लुप् |७|१|१४३|| माने |५|३|८१|| माने कश्च | ७|३|२६|| मारणतोषण - ज्ञश्च |४|१|३०|| मालायाः क्षेपे |७|२|६४|| मालेषीके - ते |२| ४|१०२।। मावर्णान्तो वः | २|१|९४|| माशब्द इत्यादिभ्यः ||६|४|४४ || मासनिशा - वा | २|१|१००|| मासवर्णभ्रानुपूर्वम् | ३ | १|१६१ || मासाद्वयसि यः | ६|४|११३|| मिग्मीगोऽखलचलि |४२|८|| मिथ्याकृगोऽभ्यासे || ३ | ३।९३।। मिदः श्ये |४|३|५|| मिमीमादामित्स्वरस्य |४|१|२०|| : मुचादितृफफ-शे | ४|४|१९|| मुरतोऽनुनासिकस्य |४|१|५१ || मुहहष्णुहष्णिहो वा | २|१|८४|| मूर्तिनिचिताभ्रे घनः | ५|३|३७|| मूलविभुजादयः | ५ | १|१४४|| मूल्यैः क्रीते |६|४|१५०।। मृगक्षीरादिषु वा | ३ | २|६२|| मृगयेच्छा-याच्ञा० |५|३|१०१ || मृजोऽस्य वृद्धिः || ४ | ३ |४२|| मृदस्तिकः | ७|२|१७१॥ मृषः क्षान्तौ |४|३|२८| मेघर्तिभया- खः |५|१|१०६ || मेङो वा मित् |४| ३|८८|| मेघारथान्नवेरः |७|२|४१ || मोऽकमियमिरमि० |४|३|५५|| मोनो वोश्व | २|१|६७|| मोर्वा | २|१|९|| मोsवर्णस्य |२| १|४५|| मौदादिभ्यः | ६ | ३|१८२|| म्नां धुड्-न्ते । १।३।३९।। म्रियतेरद्यत च | ३ | ३|४२|| य एच्चातः | ५ | १|२८|| यः ।६।३।१७६। Page #421 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १४९ यः ।७।१।१।। य: सप्तम्या: ।४।२।१२२।। यङ्तुरुस्तोर्बहुलम् ।४।३।६४।। यजसृज-ष: ।२।११८७|| यजादिवचे: किति ।४।१।७९।। यजादिवश्-यवृत् ।४।१।७२।। यजिजपिदंशि-क: ।५।२।४७|| यजिस्वपिरक्षि-न: ।५।३।८५|| यजेर्यज्ञाङ्गे ।४।१।११४|| यज्ञादियः ।६।४।१७९।। यज्ञानां दक्षिणायाम् ।६।४।२६।। यज्ञे ग्रहः ।५।३।६५॥ यज्ञे व्यः ।६।३।१३४॥ यज्ञोऽश्या-दे: ।६।१।१२६।। यञिञः ।६।१।५४|| यत्रो डायन् च वा ।२।४।६७|| यत: प्रतिनि-ना ।२।२।७२।। यत्कर्मस्पर्शात्-त: ।५।३।१२५।। यत्तत्किम:-र्वा ।७।१।१५०॥ यत्तत्किमन्यात् ।७।३।५३।। यत्तदेतदो डावादिः ।७।१।१४९।। यथाकथाचाण्णः ।६।४।१००॥ यथाकामा-नि ७।१।१००। यथातथादीर्घोत्तरे ।५।४।५।। यथाऽथा ।३।१।४१॥ यथामुख-स्मिन् ।७।१।९३।। यद्भावो भावलक्षणम् ।२।२।१०६।। यद्भेदैस्तद्वदाख्या ।२।२।४६।। यद्वीक्ष्ये राधीक्षी ।२।२।५८।। यपि ।४।२।५६।। यपि चादो जग्ध् ।४।४।१६।। यबक्ङिति ।४।२।७|| यम: सूचने ।४।३।३९।। यम: स्वीकारे ।३।३।५९।। यममदगदोऽनुपस० ।५।१।३०।। यमिरमिनमिगमि० ।४।२।५५।। यमिरमिनम्या-श्च ।४।४।८६।। यमोऽपरिवे-च ।४।२।२९।। यरलवा अन्तस्थाः ।१।१।१५|| यवयवक-द्यः [७१।८१|| यवयवनार-त्त्वे ।२।४/६५।। यश्चोरस: ।६।३।२१२।। यस्कादेगोत्रे ।६।१।१२५।। यस्वरे पा-टि ।२।१।१०२।। याचितापमित्यात्कण् ।६।४।२२।। याजकादिभिः ।३।११७८।। याज्ञिकौक्थिक-कम् ।६।२।१२२।। याज्या दानर्चि ।५।१।२६।। याम्युसोरियमियुसौ ।४।२।१२३।। यायावर: ।५।२।८२॥ यावतो विन्दजीव: ।५।४।५५|| यावदियत्त्वे ।३।१।३१।। Page #422 -------------------------------------------------------------------------- ________________ १५० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । यावादिभ्यः कः | ७|३|१५|| यिः सन्वेर्ण्यः | २|१|११॥ यि लुक् |४|२|१०२|| युजञ्चक्रुञ्चो नो ङः | २|१|७१ || युजभुजभज-नः ।५|२|५०|| युजादेर्नवा | ३ | ४|१८|| समासे |१| ४|७१ ॥ दुद्रो: |५|३|५९|| पूद्रोर्घञ् । ५/३/५४ || युवणवृदृवश - हः | ५|३|२८|| युववृद्धं कुत्सार्चे वा | ६ | १|५|| युवा खलति-नैः | ३|१|११३॥ युवादेरण् |७|१|६७|| युष्मदस्मदोः ||२|१|६| युष्मदस्मदो -देः | ७|३|३०|| यूनस्तिः | २|४|७७|| यूनि लुप् |६|१|१३७|| यूनो के | ७|४|५०|| यूयं वयं जसा | २|१|१३| ये नवा |४|२|६२|| येयौ च लुक् च | ७|१|१६४|| वर्णे ||३|२|१००॥ यैयकञावसमासे वा | ६ | १ | ९७|| योगकर्मभ्यां योकञौ |६|४|१५|| योग्यतावीप्सा - इये | ३|१|४०|| योद्धृप्रयोजनाद्युद्धे |६|२|११३|| योऽनेकस्वरस्य ।२।१|५६।। योपान्त्या-नञ् |७|१|७० ॥ यो शिति | ४ | ३ |८०|| यौधेयादेरञ् |७|३|६५| व्यक्ये | १|२|२५|| य्वः पदान्तात्-दौत् |७|४|५|| य्वृत् सकृत् |४|१|१०२|| य्वृवर्णाल्लघ्वादेः ।७|१|६९॥ वो: प्वय्व्यञ्जने० | ४|४|१२१|| रः कखप-पौ |१|३|५|| र : पदान्ते |१| ३ | ५३ ॥ रक्तानित्यवर्णयोः |७|३|१८|| रक्षदुञ्छतोः |६|४|३० ॥ :: प्राणिनि वा | ६ | ३|१५| रजःफलेमलाद् ग्रहः ।५।११९८|| रथवदे || ३ |२| १३१|| रथात्सादेश्व वो | ६ | ३|१७५।। रदादमूर्च्छम-च ।४।२।६९|| र इटि तु-व | ४|४|१०१ || रभलभशक-मिः |४|१|२१|| रभोऽपरोक्षाशवि | ४|४|१०२॥ रम्यादिम्य:-रि |५।३।१२६।। रषुवर्णानो - रे | २|३|६३ ॥ रहस्यमर्या-गे | ७|४|८३|| Page #423 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १५१ रागाट्टो रक्ते ।६।२।१॥ राजघः ।५।११८८|| राजदन्तादिषु ।३।१।१४९।। राजन्यादिभ्योऽकञ् ।६।२।६६।। राजन्वान् सुराज्ञि ।२।१।९८|| राजन्सखेः ।७।३।१०६।। रात्रौ वसो-द्य ।५।२।६।। रात्र्यहःसं-र्वा ।६।४।११०|| रात्स: ।२।१।९०॥ रादेफ: ।७।२।१५७|| राधेर्वघे ।४।१।२२।। राल्लुक ।४।१।११०।। राष्ट्रक्षत्रियात्-रञ् ।३।१।११४।। राष्ट्राख्याद् ब्रह्मण: ।७।३।१-७|| राष्ट्रादिय: ।६।३।३।। राष्ट्रेऽनङ्गादिभ्यः ।६।२।६५।। राष्ट्रेभ्यः ।६।३।४४॥ रिः शक्याशीर्ये ।४।३।११०॥ रिति ।३।२।५८|| रिरिष्टात्-ता ।२।२।८२।। रिरौ च लुपि ।४।११५६।। रुचिकृप्य-षु ।२।२।५५॥ रुच्याव्यथ्यवास्तव्यम् ।५।१।६।। रुजार्थस्या-रि ।२।२।१३।। रुत्पञ्चकाच्छिदयः ।४।४।८८।। रुदविदमुष-च ।४।३।३२।। रुधः ।३।४।८९।। रुधां स्वराच्छ्नो -च ।३।४।८२।। रुहः पः ।४।२।१४।। रूढावन्त:पुरादिकः ।६।३।१४०॥ रूपात्प्रशस्ताहतात् ।७।२।५४|| रूप्योत्तरपदारण्याण्णः ।६।३।२२।। रेवतरोहिणाद् भे ।२।४।२६।। रेवत्यादेरिकण् ।६।१।८६।। रैवतिकादेरीयः ।६।३।१७०।। रो: काम्ये ।२।३।७|| रोगात्प्रतीकारे ।७।२।८२।। रोपान्त्यात् ।६।३।४२।। रोमन्थाद् व्याप्या-णे ।३।४।३२।। रोरुपसर्गात् ।५।३।२२।। रो रे लुग-त: ।।३।४।। रोर्यः ।१।३।२६।। रो लुप्यरि ।२।१।७५॥ रोऽश्मादेः ।६।२।७९।। . र्नाम्यन्तात्-ढः ।२।११८०॥ लो वा ।।४।६७|| दिर्ह-स्व-वा ।१।३।३१॥ लक्षणवीप्स्ये-ना ।२।२।३६।। लक्षणेनाभि-ख्ये ।३।१।३३।। लक्ष्म्या अनः ।७।२।३२।। लघोर्दीर्घोऽस्वरादेः ।४।१।६४।। लघोरुपान्त्यस्य ।४।३।४|| Page #424 -------------------------------------------------------------------------- ________________ १५२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । लघोर्यपि | ४ | ३ |८६ ॥ लघ्वक्षरास-कम् | ३|१|१६० || लङ्गिकम्प्यो- त्योः | ४|२|४७|| लभः |४|४|१०३॥ ललाटवात - कः | ५|१|१२५|| लवणादः | ६|४|६|| लषपतपदः |५|२|४१|| लाक्षारोचनादिकणू |६|२|२|| लिप्स्यसिद्धौ |५|३|१०|| लिम्पविन्दः | ५ | १|६० ॥ लियो नोऽन्तः - वे |४|२|१५|| लि लौ । १।३।६५॥ लिहादिभ्यः || ५ | १|५०|| लीलिनो - पि | ३ | ३| ९० ॥ लीलिनोर्वा |४|२|९|| लुक् । १।३।१३।। लुक्वाजिनान्तात् |७|३|३९|| लुक्युत्तरपदस्य कप्न् |७|३|३८|| लुगस्यादेत्यपदे | २|१|११३।। लुगातोsनापः |२| १|१०७॥ लुप्यय्वृल्लेत् | ७|४|११२ ॥ लुबञ्चेः |७|२।१२३।। लुब्बहुलं पुष्पमूले | ६|२|५७|| लुब्वाध्यायानुवाके |७|२|७२|| लुभ्यञ्चेर्विमोहार्चे |४|४|१४४|| लूधूसू-त: ।५|२|८७|| लूनवियतात् पशौ |७|३|२१|| लोकंपृणम-त्नम् ।३।२।११३|| लोकज्ञाते - | ७|४|८४|| लोकसर्व-ते |६|४|१५७|| लोकात् । १।१।३।। लोमपिच्छादेः शेलम् |७|२|२८|| लोम्नोऽपत्येषु |६|१|२३॥ लो लः |४|२|१६|| लोहितादिश-त् | २|४|६८|| लोहितान्मणौ | ७|३|१७|| वंशादेर्भा-त्सु |६|४|१६६।। वंश्यज्यायो - वा | ६ | १|३|| वंश्येन पूर्वार्थे |३|१|२९|| वचोऽशब्दनाम्नि | ४|१|११९|| वञ्चस्रंसध्वंस-नी |४|१|५०|| वटकादिन् ।७|१|१९६॥ वतण्डात् ।६।१।४५|| वत्तस्याम् |१|१|३४|| वत्सशालाद्वा |६|३|१११॥ वत्सोक्षाश्व-पित् । ७|३|५१ || वदव्रजलः | ४|३|४८|| वदोऽपात् ।३।३।९७।। वन्याङ्पञ्चमस्य |४|२|६५|| वा | २|३|८३॥ म्यविति वा |४| २|८७|| वय: शक्तिशी | ५|२|२४|| Page #425 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १५३ वयसि दन्त-तृ ।७।३।१५१।। वयस्यनन्त्ये ।२।४।२१|| वराहादेः कण् ।६।२।९५।। वरुणेन्द्र-न्त: ।।४।६२।। वर्गान्तात् ।६।३।१२८॥ वर्चस्कादिष्व-यः ।३।२।४८|| वर्णदृढा-वा ।७।११५९।। वर्णाद्-णि ।७।२।६९।। वर्णावकञ् ।६।३।२१|| वर्णाव्ययात्-र: ।७।२।१५६।। वर्तमाना-महे ।३।३।६।। वर्तेर्वृत्तं ग्रन्थे ।४।४/५५|| वय॑ति गम्यादिः ।५।३।१।। वय॑ति-ले ।५।४।२५।। वर्मणाऽचक्रात् ।६।१।३३।। वर्योपसर्या-ये ।५।१।३२।। वर्षक्षर-जे ।३।२।२६।। वर्षविघ्नेऽवाद् ग्रह: ।५।३।५०।। वर्षाकालेभ्य: ।६।३।८०॥ वर्षादय: क्लीबे ।५।३।२९।। वर्षादश्च वा ।६।४।१११|| वलच्यपित्रादेः ।३।२।८२।। वलिवटि-र्भः।६।२।१६।। वशेरयङि ।४।११८३|| वसनात् ।६।४।१३८।। वसातेर्वा ।६।२।६७|| वसुराटो: ।३।२।८१|| वस्तेरेयञ् ।७।१।११२।। वस्नात् ।६।४।१७।। वहति रथयु-त् ।७।१।२।। वहाभ्राल्लिहः ।५।१।१२३।। वहीनरस्यैत् ।७४|४|| वहे: प्रवेय: ।२।२७|| वहेस्तुरिश्वादिः ।६।३।१८०॥ वह्यं करणे ।५।१।३४॥ वह्ल्यूदिपर्दि-नण् ।६।३।१४।। वा: शेषे ।१।४।८२।। वाऽकर्मणा-णौ ।२।२।४॥ वाकाङ्क्षायाम् ।५।२।१०॥ वाक्यस्य परिर्वर्जने ।७।४।८८।। वाक्रोशदैन्ये ।४।२।७८॥ वा क्लीबे ।२।२।९२।। वाक्षः ।३।४/७६॥ वागन्तौ ।७।३।१४५|| वाग्रान्त-रात् ।७।३।१५४|| वाच आलाटौ ।७।२।२४|| वाच इकण् ।७।२।१६८|| वाचंयमो व्रते ।५।१।११५।। वाचस्पति-सम् ।३।२।३६।। वा जाते द्विः ।६।२।१३७|| वा ज्वलादि-र्णः ।५।१।६२।। वाञ्जलेरलुकः ।७।३।१०१|| Page #426 -------------------------------------------------------------------------- ________________ १५४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । वाटाट्यात् ।५।३।१०३ ।। वाडवेयो वृषे |६|१|८५ ॥ वाणुमाषात् |७|१|८२|| वातपित्त-ने |६|४|१५२।। वातातीसार-न्तः |७|२|६१|| वा तृतीयायाः ।३।२।३। बातोरिकः ।६|४|१३२|| वात्मने | ३|४|६३|| वात्यसंधिः | १|२|३१|| वा दक्षिणात्-आः | ७|२|११९|| वादेश्च णकः |५|२|६७|| वाद्यतनीक्रिया-र्गीङ् |४|४|२८|| वाद्यतनी पुरादौ | ५|२|१५|| वाद्यात् ।६।१।११।। वाद्रौ |२|१|४६| वा द्विषतोऽनः पुसू |४|२|९१|| वाधारेऽमावास्या |५|१|२१|| वा नाम्नि | १ | २|२०|| वा नाम्नि | ७ | ३ | १५९|| वान्तिके | ३|१|१४७|| वान्तिमान्ति षद् |७|४|३१|| वान्यतःपुमान्-रे |१|४|६२|| वान्येन |६|१|१३३|| वापरो मि |४| २|५|| वा परोक्षायङि | ४|१|९०|| वा पादः | २|४|६|| वाप्नोः |४|३|८७|| वा बहुव्रीहेः |२|४|५|| वाभिनिविशः | २|२|२२|| वाऽभ्यवाभ्याम् |४|१|९९|| वामः |४|२|५७ ।। वामदेवाद्यः |६|२|१३५।। वामाद्यादेरीनः | ७|१|४|| वाम्शसि । २।१।५५।। वायुनणायनिञोः |६|१|१३८।। वा युष्मद-कम् |६|३|६७|| वावृतुपित्रुषसो यः | ६ |२|१०९॥ वारे कृत्वस् ।७|२|१०९|| वा लिप्सायाम् ।३।३।६१ ।। वाल्पे |७|३|१४६।। वावाप्यो - पी | ३ |२| १५६॥ 'वेत्ते: क्वसुः |५|२|२२| वा वेष्टचेष्टः |४|१|६६॥ वाशिन आयौ | ७|४|४६ ॥ वा मनोविकारे || ७|४|६३।। वाश्वादीयः |६|२|१९|| वष्ट : स्यादौ | १|४|५२ || वासुदेवार्जुनादकः | ६|३|२०७ || वा स्वीकृतौ | ४|३|४० ॥ वाहनात् |६|३|१७८ ।। वाहर्पत्यादयः ।१।३।५८।। वाहीकेषु ग्रामात् | ६ |३|३६|| Page #427 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १५५ वाहीकेष्वब्राह्म-भ्यः ।७३।६३॥ वा हेतुसिद्धौ क्त: ।५।३।२।। वाह्यपथ्युपकरणे ।६।३।१७९।। वाह्याद्वाहनस्य ।२।३।७२।। विंशतिकात् ।६।४।१३९|| विंशते-ति ।७।४।६७|| विंशत्यादयः ।६।४।१७३।। विंशत्यादेर्वा तमट् ।७।१।१५६।। विकर्णकुषीत-पे ।६।१।७५।। विकर्णच्छगला-ये ।६।१।६४।। विकारे ।६।२।३०॥ विकुशमिपरे:-स्य ।२।३२८।। विचारे पूर्वस्य ।७।४।९५|| विचाले च ।७।२।१०५॥ विच्छो नङ् ।५।३।८६।। विजेरिट ।४।३।१८।। वित्तं धनप्रतीतम् ।४।२।८२।। विददृग्भ्य:-णम् ।५।४।५४।। विद्यायोनिसम्ब०।६।३।१५०|| विधिनिमन्त्रणा-ने ।५।४।२८।। विध्यत्यनन्येन ।७।१८॥ विनयादिभ्यः ।७।२।१६९।। विना ते तृतीया च ।१।२।११५।। विनिमेयद्यूतपणं-हो: ।२।२।१६।। विन्द्विच्छू ।५।२।३४॥ विन्मतोष्ठेि-लुप् ।७।४।३२।। विपरिप्रात्सर्तेः ।५।२।५५॥ विभक्तिथ-भाः ।१।१।३३।। विभक्तिस-यम् ।३।११३९।। विभाजयितृ-च ।६।४।५२।। विमुक्तादेरण् ।७।२।७३।। विय: प्रजने ।४।२।१३।। विरागाद्विरङ्गश्च ।६।४।१८३।। विरामे वा ।।३।५१|| विरोधिनाम-स्वैः ।३।१।१३०॥ विवधवीवधाद्वा ।६।४।२५।। विवादे वा ।३।३।८०॥ विवादे द्वन्द्वादकल् ।६।३।१६३।। विशपतपद-क्ष्ण्ये ।५।४।८१।। विशाखाषा-ण्डे ।६।४।१२०॥ विशिरुहि-दात् ।६।४।१२२।। विशेषणं वि-श्च ।३।१।९६।। विशेषणमन्तः ।७।४।११३।। विशेषणस-हौ ।३।१।१५०।। विशेषाविव-श्रे ।५।२।५।। विश्रमे ।४।३।५६|| विष्वचो विषुश्च ।७।२।३१।। विसारिणो मत्स्ये ।७।३।५९।। वीप्सायाम् ।७४८०॥ वीरुन्यग्रोधौ ।४।१।१२।। वृकाट्टेण्यण् ।७।३।६४।। वृगो वस्त्रे ।५।६।५२॥ Page #428 -------------------------------------------------------------------------- ________________ १५६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। वृजिमद्राद्देशात्कः ।६।३।३८।। वृत्तिसर्गतायने ।३।३।४८॥ वृत्तोऽपपाठोऽनुयोगे ।६।४।६७।। वृत्त्यन्तोऽसषे ।१।१।२५५।। वृद्धस्त्रिया:-णश्च ।६।१।८७|| वृद्धस्य च ज्य: ।७।४।३५।। वृद्धाधूनि ।६।१।३०॥ वृद्धि: स्वरेष्वा-ते ।७।४।१।। वृद्धिरारैदौत् ।३।३।१।। वृद्धिर्यस्य स्व-दिः ।६।१८।। वृद्धेञः ।६।३।२८॥ वृद्धो यूना तन्मात्रभेदे ।३।१।१२४।। वृद्भिक्षिलुण्टि-क: ।५।२।७०॥ वृद्भ्य: स्यसनोः ।३।३।४५।। वृन्दादारकः ।७।२।११।। वृन्दारकनागकुञ्जरैः ।३।१।१०८॥ वृषाश्वान्मैथुने स्सो० ।४।३।११४।। वृष्टिमान-वा ।५।४।५७॥ वृतो नवाऽना-च।४|४|३५|| वे: ।२।३।५४|| वे: कग:-शे ।३।३।८५।। वे: खुखग्रम् ।७।३।१६३।। वे: स्कन्दोऽक्तयोः ।२।३।५१।। वे: स्व: ।२।३।२३।। वे: स्वार्थे ।३।३।५०॥ वेगे सर्तेर्धात् ।४।२।१०७॥ वेटोऽपत: ।४।४।६२।। वेणुकादिभ्य ईयण् ।६।३।६६।। वेतनादेर्जीवति ।६।४।१५।। वेत्तिच्छिदभिद:कित् ।५।२।७५|| वेत्ते: कित् ।३।४।५१|| वेत्तेर्नवा ।४।२।११६।। वेदसहश्रु-नाम् ।३।२।४१|| वेदूतोऽनव्य-दे ।२।४।९८|| वेदेन्ब्राह्मणमत्रैव ।६।२।१३०॥ वेयिवदनाश्व-नम् ।५।२।३।। वेयुवोऽस्त्रियाः ।१४।३०।। वेरयः ।४।१।७४॥ वेरशब्दे प्रथने ।५।३।६९।। वेर्दहः ।५।२।६४।। वेर्वय् ।४।४।१९।। वेर्विचकत्थ-नः ।५।२।५९।। वेर्विस्तृते-टौ ।७।१।१२३।। वेश्च द्रो: ।५।२।५४|| वेष्टयादिभ्यः ।६।४।६५॥ वेसुसोऽपेक्षायाम् ।२।३।११।। वैकत्र द्वयोः ।२।२।८५|| वैकव्यञ्जने पूर्ये ।३।२।१०५|| वैकात् ।७।३।५५|| वैकात् ध्यमञ् ।७।२।१०६।। वैडूर्यः ।६।३।१५८।। वैणे कण: ।५।३।२७|| Page #429 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १५७ वोतात् प्राक् ।५।४।११।। वोत्तरपद-ह्रः ।२।३।७५।। वोत्तरपदेऽर्थे ।७।२।१२।। वोत्तरात् ।७।२।१२१॥ वोद: ।५।३।६१॥ वोदश्वितः ।६।२।१४४|| वोपकादेः ।६।१।१३०॥ वोपमानात् ।७।३।१४७|| वोपात् ।३।३।१०६।। वोपादेरडाकौ च ।७।३।३६॥ वोमाभङ्गातिलात् ।७।१।८३।। वोर्तुग: सेटि ।४।३।४६।। वोर्णोः ।४।३।१९।। वोर्णो: ।४।३।६०|| वोर्ध्वं द-सट् ।७।१।१४२।। वोर्ध्वात् ।७३।१५६।। वो विधूनने जः ।४।२।१९।। वोशनसो-सौ ।।४।८०|| वोशीनरेषु ।६।३।३७|| वौ वर्तिका ।२।४।११०॥ वौ विष्करो वा ।४।४।९६।। वौ व्यञ्जनादे-य्व: ।४।६।२५।। वौष्ठौतौ-से ।१।२।१७|| व्यः ।४।१७७|| व्यक्तवाचां सहोक्तौ ।३।३।७९।। व्यचोऽनसि ।४।१।८२।। व्यञ्जनस्या-लुक् ।४।१।४४।। व्यञ्जनस्यान्त ई ।७।२।१२९।। व्यञ्जनाच्छ्रनाहेरानः ।३।४।८।। व्यञ्जनात्तद्धितस्य ।२।४।८८|| व्यञ्जनात्प-वा ।१।३।४७।। व्यञ्जनादे म्युपा० ।२।३।८७|| व्यञ्जनादेर्वो-तः ।४।३।४७॥ व्यञ्जनाद् घञ् ।५।३।१३२।। व्यञ्जनादेः सश्च दः ।४।३।७८।। व्यञ्जनानामनिटि ।४।३।४५|| व्यञ्जनान्तस्था-ध्यः ।४।२।७१।। व्यञ्जनेभ्य उपसिक्ते ।६।४।८।। व्यतिहारेऽनीहा-ञः ।५।३।११६।। व्यत्यये लुग्वा ।१।३।५६।। व्यधजपमद्भयः ।५।३।४७|| व्यपाभेर्लष: ।५।२।६०॥ व्ययोद्रो: करणे ।५।३।३८|| व्यवात्स्वनोऽशने ।२।३।४३।। व्यस्तव्यत्यस्तात् ।६।३।७|| व्यस्ताच्च क्र-कः ।६।४।१६।। व्यस्थव्णवि ।४।२।३।। व्याघ्राने प्रा-सोः ।५।१५७|| व्यापरे रमः ।३।३।१०५|| व्यादिभ्यो णिकेकणौ ।६।३।३४।। व्याप्तौ ।३।१।६१| व्याप्तौ स्सात् ।७।२।१३०।। Page #430 -------------------------------------------------------------------------- ________________ १५८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः। व्याप्याच्चेवात् ।५।४।७१|| व्याप्यादाधारे ।५।३।८८॥ व्याप्ये क्तेनः ।२।२।९९।। व्याप्ये घुरके-च्यम् ।५।१४|| व्याप्ये द्विद्रो-याम् ।२।२।५०॥ व्याश्रये सुतः ।७।२।८१।। व्यासवरुट-चाक् ।६।३८।। व्याहरति मृगे ।६।३।१२१|| व्युद:काकु-लुक् ।७।३।१६५|| व्युदस्तपः ।३।३।८७|| व्युपाच्छीङ ।५।३।७७|| व्युष्टादिष्वण् ।६।४।९९|| व्येस्यमोर्यङि ।४।१।८५|| व्योः ।१।३।२३।। व्रताद्भुजितन्निवृत्त्योः ।३।४।४३।। व्रताभीक्ष्ण्ये ।५।१।१५७॥ वातादस्त्रियाम् ।७।३।६१|| वातादीनञ् ।६।४।१९।। व्रीहिशालेरेयण् ।७।१।८०॥ व्रीहे: पुरोडाशे ।६।२।५१|| व्रीह्यर्थतुन्दा-श्च |७/२।९।। व्रीह्यादिभ्यस्तौ ।७।२।५॥ शंसंस्वयं-डुः ।५।२।८४|| शंसिप्रत्ययात् ।५।३।१०५।। शक: कर्मणि ।४।४।७३।। शकषज्ञारभ-तुम् ।५।४।९०|| शकटादण् ।७।१|७|| शकलकर्दमाद्वा ।६।२।३।। शकलादेर्यञः ।६।३।२७|| शकादिभ्यो द्रे प् ।६।१।१२०।। शकितकिचति-त् ।५।१।२९।। शकृत्स्तम्बाद् गः ।५।१।१००॥ शकोऽजिज्ञासायाम् ।३।३।७३|| शक्तार्थवषट्नम:-भि: ।२।२।६८।। शक्तार्हे कृत्याश्च ।५।४।२५।। शक्तियष्टेष्टीकण् ।६।४।६४॥ शक्ते: शस्त्रे ।२।४।३४॥ शङ्कत्तर-च ।६।४।९०॥ शण्डिकादेर्यः ।६।३।२१५।। शतरुद्रात्तौ ।६।२।१०४।। शतषष्टे: पथ इकण् ।६।२।१२४|| शतात्केव-कौ ।६।४।१३१|| शतादिमासा—रात् ।७।१।१५७|| शताद्यः ।६।४।१४५|| शत्रानशावे-स्यौ ।५।२।२०।। शदिरगतौ शात् ।४।२।२३।। शदे: शिति ।३।३।४१॥ शन्शविंशते: ।७।१।१४६।। शप उपलम्भने ।३।३।३५।। शपभरद्वाजादात्रेये ।६।१।५०।। शब्दनिष्कघोषमि० ।३।२।९८।। शब्दादेः कृतौ वा ।३।४।३५|| Page #431 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १५९ शमष्टकात्-ण ।५।२।४९।। शमो दर्शने ।४।२।२८|| शमो नाम्न्यः ।५।१।१३४।। शम्या रुरौ ।७।३।४८|| शम्या लः ।६।२।३४|| शम्सप्तकस्य श्ये ।४।२।१११।। शयवासिवासे-त् ।३।२।२५।। शरदः श्राद्धे कर्मणि ।६।३।८१।। शरदर्भकूदी-जात् ।६।२।४७|| शरदादे: ।७।३।९२।। शर्करादेरण् ।७।१।११८॥ शर्कराया इक-एच ।६।२।७८|| शलालुनो वा ।६।४।५६।। शषसे श-वा ।१।३।६।। शसोऽता-सि ।१।४।४९।। शसो नः ।२।११७।।। शस्त्रजीवि-वा ।७।३।६२।। शाकटशा-त्रे ।७।११७८|| शाकलादकञ् च ।६।३।१७३।। शाकीप-श्च ।७।२।३०॥ शाखादेर्यः ।७।१।११४।। शाणात् ।६।४।१४६।। शान्दान्मान्बधा-त: ।३।४।७।। शापे व्याप्यात् ।५।४।५२।। शाब्दिकदार्द-कम् ।६।४।४५।। शालङ्कयौदिषा-लि ।६।१।३७|| शालीनको-नम् ।६।४।१८५।। शासस्हन:-हि ।४।२।८४।। शासूयुधिदृशि-न: ।५।३।१४१।। शास्त्यसूवक्ति-रङ् ।३।४।६०।। शिक्षादेश्वाण् ।६।३।१४८|| शिखादिभ्य इन् ।७।२।४|| शिखाया: ।६।२७६।। शिट: प्रथ-स्य ।१।३।३५।। शिट्यघोषात् ।१।३।५५।। शिट्याद्यस्य द्विती० ।१।३।५९।। शिड्ढेऽनुस्वारः ।१।३।४०|| शिदवित् ।४।३।२०॥ शिरसः शीर्षन् ।३।२।१०१॥ शिरीषादिककणौ ।६।२।७७॥ शिरोऽधस:-क्ये ।२।३।४।। शिघुट् ।१।१।२८॥ शिलाया एयच्च ।७।१।११३।। शिलालिपा-त्रे ।६।३।१८९।।। शिल्पे ।६।४।५७|| शिवादेरण् ।६।१।६०॥ शिशुक्रन्दा-य: ।६।३।२००। शीङ: ए: शिति ।४।६।१०४॥ शीङो रत् ।४।२।११५॥ शीशद्धानिद्रा-लुः ।५।२।३७|| शीताच्च कारिणि ।७१।१८६।। शीतोष्णादृतौ ।७।३।२०॥ Page #432 -------------------------------------------------------------------------- ________________ १६० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । शीर्ष : स्वरे तद्धिते | ३|२| १०३ || शीर्षच्छेदाद्यो वा | ६ |४|१८४|| शीलम् ||६|४|५९|| शीलिकामि - णः | ५ | १|७३|| शुक्रादियः |६| २|१०३ || शुङ्गाभ्यां भारद्वाजे |६|१|६३ || शुण्डिकारण | ६ | ३ | १५४|| शुनः | ३ |२|९० | शुनीस्तन दूधेः || ५ | ३ | ११९|| शुनो दूत् | ७|१|३३|| शुभ्रादिभ्यः | ६ | १|७३ | शुष्कचूर्ण-व |५|४|६०|| शूर्पाद्वाञ् |६|४|१३७|| शूलात्पाके |७|२|१४२।। शूलोखाद्यः |६|२|१४१॥ शृङ्खल-भेः | ७|१|१९१ ॥ शृङ्गात् |७|२|१२|| शृकमगम-कणू |५|२|४०|| शृवन्देरारुः |५|२|३५|| शेपपुच्छला-नः | ३|२|३५|| शेवलाद्यादे-यात् ।७।३।४३।। शेषात्परस्मै | ३|३|१००॥ शेषाद्वा | ७|३ | १७५॥ शेषे | २|२|८१|| शेषे | ६|३|१|| शेषे भविष्यन्त्ययौ |५|४|२०|| शेषे लुक् | २|१८|| शोकापनुद-के |५|१|१४३ || शोभमाने | ६ | ४|१०२|| शो व्रते |४|४|१३|| शौनकादिभ्यो णिन् |५|३|१८६|| शौ वा | ४|२|९५|| अश्वातः | ४|२|९६ || श्नास्त्योर्लुक् |४|२|९०।। यः शी द्रवमूर्ति - र्शे |४|१|९७|| श्यशवः | २|१|११६॥ श्यामलक्षणा-ष्टे | ६| १ |७४ || श्यावारोकाद्वा | ७|३|१५३।। श्येतैतहरित - नश्व | २|४|३६|| इयैनंपाता - ता | ६ |२| ११५ || श्रः शृतं हविः क्षीरे | ४|१|१०० || श्रन्थग्रन्थो नलुक् च |४|१|२७|| पेः प्रयोक्ये |४|१|१०१|| श्रवणाश्वत्थान्नाम्न्यः |६|२|८|| श्रविष्ठाषाढादीयण् | ६ |३|१०५|| श्राणामांसौ वा | ६|४|७१ || श्राद्धमद्य-नौ |७|१|१३९ || श्रितादिभिः | ३|१|६२|| - श्रुमच्छमी - यञ् | ७|३|६८ || श्रुवोऽनाङ्प्रतेः | ३ | ३ |७१॥ श्रुसदवस्भ्यः- वा |५|२|१|| श्रुस्रुद्रु- र्वा | ४|१|६१ | Page #433 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । १६१ षढोः कः सि | २|१|६२॥ षण्मासादवयसि-कौ |६|४|१०८|| श्रेण्यादिकृतार्थे | ३|१|१०४|| श्रोत्रियाद्यलुक् च |७|१|७१ ॥ श्रोत्रौषधि - गे |७|२| १६६|| श्रो वायुवर्णनिवृते | ५ | ३|२०|| श्रौतिकृवुधिवु-दम् ||४|२| १०८|| श्वादिभ्यः |५|३|९२|| श्लाघह्नुस्था-ज्ये |२|२|६०|| श्लिषः | ३|४|५६ || श्लिषशीङ्-क्त ।५।१।९|| श्वगणाद्वा | ६ |४|१४|| श्वन्युवन्म - उ | २|१|१०६ || श्वयत्यसूवच-प्तम् ।४।३।१०३।। श्वशूरः श्वश्रूभ्यां वा | ३|१|१२३|| श्वशुराद्यः | ६ | १ | ९१ ॥ श्वसजपवम-मः | ४|४|७५ || श्वसस्तादिः | ६ | ३|८४|| श्वसो वसीयसः | ७|३|१२१॥ श्वस्तनी ता- तास्महे | ३ |२| १४ || श्वादिभ्योऽञ् |६|२|२६|| वादेरिति |७|४|१०॥ श्वेताश्वाश्वतरश्वेर्वा | ४|१|८९|| - लुक् |३|४|४५।। षः सोऽष्टयै-ष्कः ।२|३|९८|| षट्कति-थट् |७|१|१६२|| षट्त्वे षड्गवः | ७|१|१३५|| षड्वर्जेक-रे ।७।३।४०। षण्मासाद्य - कणू | ६ |४| ११५ || षष्ट्यादेर-देः | ७|१|१५८।। षष्ठात् |७|३|२५|| षष्ठी वानादरे | २|२| १०८|| षष्ठययत्नाच्छेषे |३|१|७६ ।। षष्ठ्याः क्षेपे | ३ | २|३०|| षष्ठ्याः समूहे |६|२|९|| षष्ठ्या धर्म्ये |६|४|५०॥ षष्ठ्चान्त्यस्य |७|४|१०६ ॥ षष्ठया रूप्य - टू |७|२|८०|| .षात्पदे |२|३|९०|| षादिहनू - णि | २|१|११०॥ बावटाद्वा | २|४|६९|| षि तवर्गस्य |१| ३ |६४|| षितोऽङ् ।५।३।१७७।। ष्ठिवूक्लम्वाचमः ।४|२|११०॥ ष्ठिसिवोऽवा |४| २|११२|| ष्या पुत्रपत्योः - षे | २|४|८३ || सं-कटाभ्याम् ।७।३।८६|| संख्याक्ष-त्तौ | ३ | १|३८|| संख्याङ्कात् सूत्रे |६|२|१२८|| संख्याडते-कः |६|४|१३०|| संख्याता-वा |७|३|११७|| संख्यातैक-रत् ।७।३।११९॥ Page #434 -------------------------------------------------------------------------- ________________ १६२ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । संख्यादेः पादा-च ।७।२।१५२।। संख्यादेर्गुणात् ।७।२।१३६।। संख्यादेर्हाय-सि ।२।४।९।। संख्यादेश्वा-च: ।६।४।८०॥ संख्याधि-नि ।७४।१८।। संख्यानां ष्र्णाम् ।।४।३३।। संख्याने ।३।११४६।। संख्यापाण्डू-मे: ।७।३।७८|| संख्यापूरणे डट् ।७।१।१५५|| संख्याया: संघ-ठे ।६।४।१७१।। संख्याया धा ।७।२।१०४।। संख्याया नदी-म् ।७।३।९।। संख्याव्ययादङ्गुले: ।७।३।१२४।। संख्या समासे ।३।१।१६३।। संख्या समाहारे ।३।१।२८|| संख्या समाहारे-यम् ।३।१।९९।। संख्यासाय-वा ।१।४।५०॥ संख्यासंभ-र्च ।६।१।६६।। संख्याहर्दिवा-ट: ।५।१।१०२।। संख्यैकार्था-शस् ।७।२।१५१|| संगतेऽजर्यम् ।५।१५।। संघघोषा-ञः ।६।३।१७२।। संघेऽनूचे ।५।३।८०॥ संचाय्यकुण्ड-तौ ।५।१।२२।। संज्ञा दुर्वा ।६।१।६।। संध्यक्षरात्तेन ।७।३।४२।। संनिवे: ।३।३।५७|| संनिवेरर्दः ।४।४।६३॥ संनिव्युपाद्यम: ।५।३।२५।। संपरिव्यनुप्राद्वदः ।५।२।५८|| संपरे: कृग: स्सट् ।४।४।९१|| संपरेर्वा ।४।११७८॥ संप्रतेरस्मृतौ ।३।३।६९।। संप्रदानाच्चान्य-य: ।५।१।१५।। संप्राजा-ज्ञौ ।७।३।१५५|| संप्राद्वसात् ।५।२।६।। संप्रोन्ने: सं-पे ।७।१।१२५|| संबन्धिनां संबन्धे ।७४।१२१।। संभवदवहरतोश्च ।६।४।१६२। संभावनेऽलमर्थे-क्तौ ।५।४।२२।। संभावने सिद्धवत् ।५।४।४|| संमत्यसू-त: ।७४।८९।। संमदप्रमदौ हर्षे ।५।३।३३।। संयोगस्या-क् ।२।१।८८|| संयोगात् ।२।११५२।। संयोगादिनः |७/४/५३॥ संयोगादृतः ।४।४।३७॥ संयोगादर्तेः ।४।३।९।। संयोगादेर्वा-ष्ये: ।४।३।९५।। संवत्सरान-च ।६।३।११६।। संवत्सरात्-णोः ।६।३।९०।। संविप्रावात् ।३।३।६३।। Page #435 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १६३ संवे: सृज: ।५।२।५७| संशयं प्राप्ते ज्ञेये ।६।४१९३।। संसृष्टे ।६।४।५॥ संस्कृते ।६।४।३।। संस्कृते भक्ष्ये ।६।२।१४०॥ संस्तो : ।५।३।६६।। स: सिजस्तेर्दिस्योः ।४।३।६५|| सक्त्थ्य क्ष्ण: स्वाङ्गे ।७३।१२६।। सखिवणिग्दूताद्यः ।७।१।६३।। सख्यादेरेयण् ।६।२।८८।। सरव्युरितोऽशावैत् ।१।४।८३।। सजुषः ।२।१७३।। सजेर्वा ।२।३।३८|| सति ।५।२।१९।। सतीच्छार्थात् ५।४।२४|| सतीर्थ्यः ।६।४।७८॥ सत्यागदास्तो: कारे ।३।२।११२।। सत्यादशपथे ।७।२।१४३।। सत्यार्थवेदस्याः ।३।४।४४।। सत्सामीप्ये सद्वद्वा ।५।४।१।। सदाधुने-हिं ।७।२।९६।। सदोऽप्रते:-दे: ।२।३।४४।। सद्योऽद्य-ह्नि ।७।२।९७|| सनस्तत्रा वा ।४।३।६९।। सनि ।४।२।६१॥ सनीङ-श्च |४|४|२५|| सन्भिक्षाशंसेरु: ।५।२।३३।। . सन्महत्परमो-याम् ।३।१।१०७।। सन्यङश्च ।४।।३।। सन्यस्य ।४।१।५९|| सपत्न्यादौ ।२।४/५०।। सपत्रनिष्पत्रा-ने ।७।२।१३८।। सपिण्डे वयःस्थाना-द्वा ।६।१।४।। सपूर्वात्-द्वा ।२।१।३२॥ सपूर्वादिकण् ।६।३।७०॥ सप्तमी-ईमहि ।३।३।७|| सप्तमी चा-णे ।२।२।१०९।। सप्तमी चोर्ध्व-के ।५।३।१२।। सप्तमीद्विती-भ्य: ।७।२।१३४।। सप्तमी यदि ।५।४।३४।। सप्तमी शौण्डाद्यैः ।३।१।८८॥ सप्तम्यधिकरणे ।२।२।९५|| सप्तम्यर्थे क्रि-त्तिः ।५।४।९।। सप्तम्या: ।५।१।१६९।। सप्तम्या : ।७/२।९४|| सप्तम्या आदिः |७|४|११४|| सप्तम्या पूर्वस्य ।७।४।१०५।। सप्तम्या वा ।३।२।४|| सप्तम्युताप्योर्बाढे ।५।४।२१।। सब्रह्मचारी ।३।२।१५०|| सम: क्ष्णो: ।३।३।२९।। सम: ख्यः ।५।११७७|| Page #436 -------------------------------------------------------------------------- ________________ १६४ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । समः पृचैपज्वरे: ।५।२।५६।। समजनिपनिषद-ण: ।५।३।९९।। समत्यपाभि-र: ।५।२।६२।। समनुव्यवाद्र्धः ।५।२।६३।। समयात् प्राप्तः ।६।४।१२४|| समयाद्-याम् ।७।२।१३७|| समर्थः पदविधिः ।७।४।१२२।। समवान्धात्तमसः ।७।३।८०।। समस्ततहिते वा ।३।२।१३९|| समस्तृतीयया ।३।३।३२।। समांसमीना ।७।१।१०५॥ समानपूर्व-त् ।६।३।७९।। समानस्य धर्मादिषु ।३।२।१४९।।। समानादमोऽत: ।१।४।४६।। समानानां-र्घः ।१।२।१|| समानामर्थेनैक: शेषः ।३।१।११८।। समाया ईनः ।६।४।१०९।। समासान्तः ।७।३।६९|| समासेऽग्नेः स्तुत: ।२।३।१६।। समासेऽसमस्तस्य ।२।३।१३।। समिणा सुग: ।५।३।९३।। समिध-न्यण् ।६।३।१६२।। समीपे ।३।१३५।। समुदाङो यमेरग्रन्थे ।३।३।९८|| समुदोऽज: पशौ ।५।३।३०।। समुद्रान्नृनावोः ।६।३।४८|| समूहार्थात्समेवते ।६।४।४६।। सर्मेऽशेऽर्द्धं नवा ।३।११५४॥ समो गमृ-श: ।२।३।८४॥ समो गिरः ।३।३।६६।। समो ज्ञोऽ-वा ।२।२।५१|| समो मुष्टौ ।५।३।५८॥ समो वा ।५।१।४६।। सम्राजः क्षत्रिये ।६।१।१०१।। सम्राट् ।१।३।१६।। सयसितस्य ।२।३।४७|| सरजसोप-वम् ।७।३।९४॥ सरूपाद् द्रेः—वत् ।६।३।२०९।। सरोऽनो-म्नो: ।७।३।११५।। सर्तेः स्थिर-मत्स्ये ।५।३।१७|| सर्त्यर्तेर्वा ।३।४।६१।। सर्वचर्मण ईनेनौ ।६।३।१९५।। सर्वजनाण्ण्येनौ ।७।१।१९।। सर्वपश्चा-य: ।३।१।८०॥ सर्वाण्णो वा ।७।११४३॥ सर्वात् सहश्च ।५।१।१११।। सर्वादयोऽस्यादौ ।३।२।६१।। सर्वादिविष्वग्-ञ्चौ ।३।२।१२२।। सर्वादे: प-ति ।७।१।९४|| सर्वादेः सर्वाः ।२।२।११९।। सर्वादे: स्मै-स्मातौ ।।४।७|| सर्वादेर्डस्पूर्वाः ।१।४।१८।। Page #437 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १६५ सर्वादेरिन् ।७/२।५९।।। सर्वान्नमत्ति ७/१९८। सर्वांश-यात् ।७।३।११८|| सर्वोभया-सा ।२।२।३५॥ सलातुरादीयण ।६।३।२१७|| सविशेषण-क्यम् ।१।१।२६।। ससर्वपूर्वाल्लुप् ।६।२।१२७॥ सस्त: सि ।४।३।९२।। सस्नौ प्रशस्ते ।७।२।१७२।। सस्मे ह्यस्तनी च ।५।४।४०।। सस्य शषौ ।११३।६१।। सस्याद् गुणात्-ते ।७।१।१७८॥ सत्रि-चक्रि-दधि-मि: ।५।१।३९।। सहराजम्यां -धेः ।५।१।१६७|| सहलुभेच्छ-दे: ।४।४।४६॥ सहसम: सध्रिसमि ।३।२।१२३।। सहस्तेन ।३।१।२४॥ सहस्रशत-दण् ।६।४।१३६।। सहस्य सोऽन्यार्थे । ३।२।१४३।। सहात्तुल्ययोगे ।७।३।१७८।। सहायाद्वा ।७११६२।। सहार्थे ।२।२।४५|| सहिवहे-स्य ।।३।४३॥ साक्षादादिश्च्व्य र्थे ।३।१।१४|| साक्षाद्रष्टा ।७।१।१९७|| सातिहेतियूति-र्तिः ।५।३।९४।। सादेः ।२।४।४९॥ सादेश्चातदः ।७।१।२५।। साधकतमं करणम् ।२।२।२४।। साधुना ।२।२।१०२।। साधुपुष्यत्पच्यमाने ।६।३।११७॥ साधौ ।५।१।१५५।। सामीप्येऽधो-रि ।७४।७९।। सायंचिरंपा-यात् ।६।३।८८॥ सायाह्नादयः ।३।११५३।। सारवैश्वा-यम् ।७।४।३०।। साल्वात् तौ ।६।३।५४।। साल्वांशप्रत्य-दिनु ।६।१।११७|| सास्य पौर्णमासी ।६।२।९८|| साहिसातिवे-त् ।५।१।५९। सिकताशर्करात् ।७।२।३।। सिचि-परस्मै-ति ।४।३।४४।। सिचोऽञ्जः ।४।४।८४|| सिचो यडि ।२।३।६०॥ सिजद्यतन्याम् ।३।४/५३॥ सिजाशिषावात्मने ।४।३।३।। सिज्विदोऽभुवः ।४।३।९२।। सिद्धि:-त् ।११।२॥ सिद्धौ तृतीया ।२।२।४३।। सिध्मादि-ग्भ्यः ।७।२।२१॥ सिध्यतेरज्ञाने ।४।२।११।। सिन्ध्वादेरञ् ।६।३।२१६।। Page #438 -------------------------------------------------------------------------- ________________ १६६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । सिंहाद्यैः पूजायाम् ।३।१।८९।। सीतया संगते ।७।१।२७|| सुः पूजायाम् ।३।१।४४|| सुखादेः ।७।२।६३|| सुखादेरनुभवे ।३।४।३४।। सुगदुर्गमाधारे ।२।१।१३२|| सुग: स्यसनि ।२।३।६२।। सुग-द्विषार्ह:-त्ये ।५।२।२६।। सुचो वा ।२।३।१०॥ सुज्वार्थे सं-हिः ।३।१।१९।। सुतंगमादेरिञ् ।६।२।८५|| सुदुर्व्यः ।४।४।१०८॥ सुपन्थ्यादेर्व्यः ।६।२।८४।। सुपूत्युत्सु-णे ।७।३।१४४।। सुप्रातसुश्व-दम् ।७।३।१२९।। सुवादिभ्यः ।७।३।१८२॥ सुयजोडूवनिप् ।५।१।१७२।। सुयाम्नः सौवी-निञ् ।६।१।१०३।। सुरा-सीधो: पिब: ।५।१।७।। सुवर्णकार्षापणात् ।६।४।१४३।। सुसंख्यात् ।७।३।१५०|| सुसर्वार्धाद्राष्ट्रस्य |७|४|१५|| सुस्नातादि-ति ।६।४।४२।। सुहरित-तृण-त् ।७।३।१४२।। सुहृद्-दुर्हन्-त्रे ।७।३।१५७|| सूक्त-साम्नोरीय: ।७।२।७१।। सूते: पञ्चम्याम् ।४।३।१३।। सूत्राद्धारणे ।५।१।९३।। सूयत्याद्योदित: ।४।२।७०॥ सूर्यागस्त्य-च ।२।४।८९।। सूर्यादेवतायां वा ।२।४।६४॥ सृग्लहः प्रजनाक्षे ।५।३।३१।। सृघस्यदो मरक् ।५।२७३। सृजः श्राद्धे-तथा ।३।४।८४|| सृजिदृशिस्कृ-वः ।४।४।७८|| सृजीणनशष्ट्वरप् ।५।२।७७|| से: स्-द्-धां च रुर्वा ।४।३।७९।। सेट् क्तयोः ।४।३।८४|| सेड् नानिटा ।३।१।१०६॥ सेनाङ्गक्षुद्र-नाम् ।३।१।१३४।। सेनान्तका-च ।६।१।१०२।। सेनाया वा ।६।४।४८|| सेासे कर्मकर्तरि ।४।२।७३।। सेर्निवासादस्य ।६।३।२१३।। सोदर्य-समानोदयौँ ।६।३।११२।। सो धि वा ।४।३।७२।। सोमात् सुग: ।५।१।१६३।। सो रु: ।२।१।७२।। सो वा लुक् च ।३।४।२७|| सोऽस्य भृति-शम् ।६।४।१६८।। सोऽस्य मुख्य: ।७।१।१९०|| सौ नवेतौ ।।२।३८॥ Page #439 -------------------------------------------------------------------------- ________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १६७ सौयामायनि-वा ।६।१।१०६।। सौवीरेषु कूलात् ।६।३।४७|| स्कन्द-स्यन्दः ।४।३।३०।। स्कम्नः ।२।३।५५॥ स्कृच्छ्रतो-याम् ।४।३।८।। स्क्रसृवृभृ-या: ।४।४।८१|| स्तम्बात् घ्नश्च ।५।३।३९।। स्तम्भू-स्तुम्भू-च ।३।४।७८।। स्ताद्यशितो-रिट् ।४।४।३२।। स्तुस्वजश्चा-वा ।२।३।४९।। स्तेनान्नलुक् च ।७।१४६४।। स्तोकाल्प-णे ।२।२।७९।। स्तोमे डट् ।६।१२६|| स्त्यादिर्विभक्तिः ।१।१।१९।। स्त्रिया: ।२।११५४|| स्त्रियाः पुंसो-च्च ।७।३।९६।। स्त्रिया डितां-दाम् ।।४।२८।। स्त्रियां क्ति: ।५।३।९१।। स्त्रियां नाम्नि ।७।३।१५२।। स्त्रियां नृतो-र्डी ।२।४।१॥ स्त्रियां लुप् ।६।१।४६।। स्त्रियाम् ।१।४।९३॥ स्त्रियाम् ।३।२।६९।। स्त्रियामूधसो न् ।७।३।१६९।। स्त्रीदतः ।।४।२९।। स्त्री पुंवच्च ।३।१।१२५।। स्त्री-बहुष्वायनञ् ।६।१।४८।। स्थण्डिलात्-ती ।६।२।१३९।। स्थलादेर्मधुक-ण् ।६।४।९१।। स्थाग्लाम्लापचि-सुः ।५।२।३१।। स्थादिभ्य: क: ।५।३।८२।। स्थानान्तगो-लात् ।६।३।११०|| स्थानीवाऽवर्णविधौ ।७।४।१०९|| स्थापास्नात्र: क: ।५।१।१४२।। स्थामाजिना-प्।६।३।९३।। स्थासेनिसेध-पि ।२।३।४०।। स्थूल-दूर-नः ।७।४।४२।। स्थेशभास-र: ।५।२।८१।। स्थो वा ।५।३।९६॥ स्नाताद्वेदसमाप्तौ ।७।३।२२।। स्नानस्य नाम्नि ।२।३।२२।। स्नो: ।४।४।५२।। स्पर्द्ध |७|४|११९॥ स्पृश-मृश-कृष-वा ।३।४/५४|| स्पृशादि-सृपो वा ।४।४।११२।। स्पृशोऽनुदकात् ।५।१।१४९।। स्पृहेप्प्यं वा ।२।२।२६।। स्फाय स्फा ।४।२।२२।। स्फाय: स्फी वा ।४।१९४।। स्फुर-स्फुलोर्घत्रि ।४।२।४।। स्मिङः प्रयोक्तु: ।३।३।९१।। स्मृत्यर्थ-दयेशः ।२।२।११।। Page #440 -------------------------------------------------------------------------- ________________ १६८ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। स्मृदृत्वरप्रथ-रः ।४।१।६५|| स्मृदृशः ।३।३।७२।। स्मे च वर्तमाना ।५।२।१६।। स्मे पञ्चमी ।५।४।३१|| स्म्य जसहिंस-र: ।५।२।७९।। स्यदो जवे ।४।२।५३।। स्यादावसंख्येयः ।३।११११९।। स्यादेरिवे ।७।११५२॥ स्यादौ वः ।२।१।५७|| स्यौजस-दिः ।१।१।१८|| संस्-ध्वंस्-दः ।२।१।६८।। स्वञ्जश्च ।२।३।४५।। स्व र्नवा ।४।३।२२।। स्वज्ञाऽजभ-कात् ।२।४।१०८।। स्वतन्त्र: कर्ता ।२।२।२।। स्वपेर्यडे च ।४।१।८०॥ स्वपो णावु: ।४।१।६२॥ स्वयं सामी क्तेन ।३।१।५८।। स्वर-ग्रह-दृश-वा ।३।४/६९।। स्वर-दहो वा ।३।४।९०|| स्वरस्य परे-धौ ।७।४।११०। स्वर-हनगमो:-टि ।४।१।१०४।। स्वराच्छौ ।।४/६५।। स्वरात् ।२।३।८५|| स्वरादयोऽव्ययम् ।१।१।३०।। स्वरादुतो-रो: ।२।४।३५।। स्वरादुपसर्गात्-ध: ।४।४।९।। स्वरादेर्द्वितीयः ।५।१।४॥ स्वरादेस्तासु ।४।४।३१|| स्वरेऽतः ।४।३।७५|| स्वरेभ्यः ।।३।३०॥ स्वरे वा ।१।३।२४॥ स्वरे वाऽनक्षे ।।२।२९।। स्वर्ग-स्वस्ति-पौ ।६।४।१२३॥ स्वसृपत्योर्वा ।३।२।३८|| स्वस्नेहनार्था-ष: ।५।४।६।। स्वाङ्गतश्च्व्य र्थे-श्च ।५।४।८६।। स्वाङ्गात्-नि ।३।२।५६।। स्वाङ्गादेरकृत-हे: ।२।४।४६।। स्वाङ्गाद्विवृद्धात्ते ।७।२।१०॥ स्वाङ्गेनाध्रुवेण |५|४|७९।। स्वाङ्गेषु सक्ते ।७।१।१८०।। स्वादे: इनुः ।३।४।७५|| स्वाद्वाददीर्घात् ।५।४/५३।। स्वान्मिन्नीशे ।७।२।४९॥ स्वामिचिह्न-र्णे।३।२।८४।। स्वामि-वैश्येऽर्य: ।५।१।३३।। स्वामीश्वरा-तैः ।२।२।९८।। स्वाम्येऽधि: ।३।१।१३।। स्वार्थे ।४।४।६०॥ स्वेशेऽधिना ।२।२।१०४॥ स्वैर-ण्याम् ।१।२।१५|| Page #441 -------------------------------------------------------------------------- ________________ श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः । १६९ सटि समः | १|३|१२|| हः काल - व्रीह्योः | ५|१|६८|| हत्या भूयं भावे |५|१|३६|| हनः | २|३|८२|| हनः सिच् |४|३|३८|| हनश्च समूलात् |५|४|६३|| नृत: स्यस्य | ४|४|४९|| हनो घि | २|३|९४|| हनो घ्नीर्वधे | ४ | ३ | ९९|| हनो णिन् | ५ | १|१६०॥ हनोऽन्तर्घना - देशे | ५ | ३|३४|| नो वध - | ४|४|२१|| नो वा वधू च |५|३|४६|| हनो ह्नो घ्नू | २|१|११२।। हरत्युत्सङ्गादेः |६|१|५५|| हलक्रोडाऽऽस्ये पुवः | ५|२|८९|| हलसीरादिकण् ।६।३।१६१।। हलसीरादिकण् |७|१|६|| हलस्य कर्षे | ७|१|२६|| हवः शिति |४|१|१२॥ हविरन्न-वा |७|१|२९|| हविष्यष्टन: कपाले | ३|२|७३|| हशश्वद्युगान्त: - च |५|२|१३|| हशिटो ना - स | ३ | ४|५५|| हस्तदन्त-तौ |७|२|६८|| हस्तप्राप्ये चेरस्तेये |५|३|७८|| हस्तार्थाद् ग्रह-त: |५|४|६६|| हस्तिपुरुषाद्वाणू | ७|१|१४१ || हस्तिबाहुकपा-क्तौ |५|१|८६ ॥ हाकः |४| २|१०० ॥ हाको हिः क्त्वि | ४|४|१४|| हान्तस्थात् ञीड्भ्यां वा |२| १|८१ ॥ हायनान्तात् |७|१|६८|| हितनाम्नो वा | ७|४|६०|| हितसुखाभ्याम् |२|२|६५ ।। हितादिभिः | ३|१|७१ ॥ हिमहतिकाषिये पद् |३|२|९६|| हिमादेलुः सहे |७|१|९०|| हिंसार्थादेकाप्यात् ||५|४|७४|| हीनातू स्वाङ्गादः | ७|२|४५|| हुटो हेर्धिः |४/२/८३ || हर्नवा | २२|८|| हृगो गतताच्छील्ये | ३|३|३८|| गोवो | ५ | १|१५|| हृदयस्य-ण्ये |३|२|९४|| हृद्भगसिन्धोः |७|४|२५।। हृद्य-पद्य-तुल्य-र्म्यम् |७|१|११|| हृषेः केशलोम-ते |४|४|७६|| हे: प्रश्नाख्याने |७|४|९७|| हेतुकर्तृकरणे णे | २२|४४|| हेतुतच्छीला- तू | ५|१|१०३ ।। हेतुसहार्थेऽनुना |२| २|३८|| Page #442 -------------------------------------------------------------------------- ________________ १७० श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । हेतौ सं-ते ।६।४।१५३।। हेत्व१स्तृ-द्या: ।२।२।११८|| हेमन्ताद्वा तलुक् च ।६।३।९१।। हेमादिभ्योऽञ् ।६।२।४५।। हेमार्थात् माने ।६।२।४२।। हेहैष्वेषामेव ।७।४।१००॥ होत्राभ्य ईय: ।७११७६।। होत्राया ईय: ।७।२।१६३।। हो धुट्पदान्ते ।२।१२८२।। हौ दः ।४।१।३१।। ह्रस्व: ।४।१।३९|| ह्रस्वस्य गुण: ।१।४।४१|| ह्रस्वस्य त: पित्कृति ।४।४।११३।। ह्रस्वात् ङ्नो द्वे ।१।३।२७|| ह्रस्वान्नाम्नस्ति ।२।३।२४|| ह्रस्वापश्च ।।४|३२|| ह्रस्वे ।७।३।४६।। ह्रस्वोऽपदे वा ।१।२।२२।। ह्यस्तनी-महि ।३।३।९।। ह्यो गोदोहादी-स्य ।६।२।५५।। ह्लादो हत्-श्च ।४।२।६७|| ह्वः समाह्वयाह्वयौ-म्नो: ।५।३।४१। हः स्पर्धे ।३।३।५६।। हालिप्सिच: ।३।४।६२।। ह्विणोरप्विति व्यौ ।४।३।१५॥ | अकारादिक्रमस्य शुद्धिपत्रकम् - पंक्तिः शुद्धम् पृष्ठम् १२१ १४६ १८ २२ अशुद्धम् ग्रामराष्ट्रांशाद् भ्राज्यलंकृत् व्यञ्जनाच्छ्रना ग्रामराष्ट्रांशाद् भ्राज्यलग व्यसनाच्छना Page #443 -------------------------------------------------------------------------- ________________ अकारादिक्रमस्य शुद्धिपत्रकम् । [अकारादिक्रममुद्रणावसरे यानि २६ सूत्राणि अस्माकमनवधानान्न मुद्रितानि तानि अत्र स्थूलाक्षरैर्निर्दिष्टानि ] पृष्ठम् पंक्तिः अशुद्धम् ।१।११८ ।। अत्र च ७/११४९ ।। अनद्यतने ह्यस्तनी ।५।२।२ ।। अयमियं पुं-सौ ।२।१।३८ ॥ ।६।२।६ ॥ |२४|११ ।। ७४८२ ।। १२।२।३९ ॥ आशिषीणः ।४।३।१०७ ।। १०८ |३|३|६४ ॥ उपान्त्यस्यासमा-डे ।४।२।३५ ।। शुद्धम् १११११९ ।। अत्र च ७०४९ ।। अदचाट् ।४।४।९०॥ अनद्यतने ह्यस्तनी ।५।२।७ ।। अयमियं पुं-सौ ।२।११३८ ।। अयानयं नेयः।७११९७॥ ।६।२।६४ ।। |२|४|१११ ।। |७४/७२ ॥ ।३।२।३९ ।। आशिषीणः ।४।३।१०७।। आशिष्यकन् ।५।११७०॥ १३।१।६४ ॥ उपान्त्यस्यासमा-डेः ।४।२।३५ ।। उपान्त्ये।४।३॥३४॥ उष्ट्रादकञ् ।६।२।३६ ॥ उष्णात् ।७।११८५॥ ।३।२।३७ ।। ऋ-र-ल-लं-षु ।२।३।९९ ।। ऋवर्णदृशोऽङि ।४॥३॥७॥ ।१।२।२३ ।। ।६।३१५० ।। |७/२।३९ ।। |७४६२ ॥ कर्णललाटात्कल् ।६।३।१४१ ।। कर्णादेरायनिञ् ।६।२।९० ।। ।३।४।३१ ॥ कर्मणि कृतः ।२।२।८३ ।। कर्मणोऽण् ।५।११७२॥ उष्ट्रादकञ् ।७१।१८५ ।। १३।३।३७ ।। ऋ-२ - टू-लं-पु ।२।३।९९ ।। ११३ ।१।१।२३।। ।६३।६० ।। |७|३।३० ।। १७६२४ ।। टात्कल ।६।३।१४१ ।। |३|४|४१ ।। कमणिकुतः शरा८३।। Page #444 -------------------------------------------------------------------------- ________________ कालात् परि-रे ।६।४।१०४ ।। ११६ २१ १५।१।२८ ।। कुमुदादेरिकः ।६।२।९६ ॥ ११७ ।६।११९४ ।। ।४।१११९५ ।। ।२।३।९७ ।। |४|४|१२३ ॥ कूलाभ्रकरी-पः ।५।१।११२ ।। ११७ ११८ ११८ ११९ ।६।४।९७ ॥ ।६।४।९७ ।। ।२।४७९ ।। खनो डडरेकेकव० ।५३।१३७ ।। ११९ |४|४|१२० ।। कालात् परि-रे ।६।४।१०४ ।। कालाद्देये ऋणे। ६।३।११३॥ ।५।११८२ ॥ कुमुदादरिकः ।६।२।९६ ॥ कुम्भपद्यादिः।७३।१४९ ॥ 1६।३।१९४ ।। 1७/१११९५ ।। ||९७ ॥ |४|४|१२२ ।। कूलाभ्रकरी-पः ।५।१।११० ।। कृगः खनट् करणे ।।१।१२९ ।। ।६।३।९७॥ ।६।१।१२७ ॥ ।२।४८० ॥ खनो डडरेकेकव० ।५।३।१३७ ।। खर-खुरा-नस् ।७।३।१६०॥ १४|४|११९ ॥ ।४ाश४० ॥ १६.२७ ॥ (७/११२१ ।। चूडादिभ्योऽण् १७७३ ।। चीवरात्परिधाऽर्जने ।३।४।४।। चुरादिभ्यो णिच् ।६।४।११९॥ ।६।२।६० ।। ।७।३।१३९ ॥ तृणे जाता ।३।२११३२ ।। तृतीयस्तृ-र्थे ।११३॥४९॥ ।६।११५७|| 1७१।२२।। (३।४।२२।। द्वित्रिचतुरः सुत्र । ७।२।१०।। द्वित्रिचतुष्पू-यः ।३।१५६॥ द्वित्वे गोयुगः ।७।१।१३।। द्वित्वेऽधोऽध्युपरिभिः ।२।२॥३४॥ ।६।१।१०९।। ।४।२।४० ।।. ।३।१२७ ।। ।७।१।११२ ।। चुरादिभ्योऽण १७/११७६ ॥ चीवरात्परिधाऽर्जने ।३।४॥४१॥ १२१ १२३ १२३ १२३ १२३ ।६।३।६० ॥ १७६।१३९ ।। तृणे जातौ ।३।२।१३।। १२९ m ।६।१११५७॥ |७१॥२०॥ ४२३|| द्वित्रिचतुर: सुच । ७।२।११।। १३१ २० द्वित्व गायुगः ।७।१।१३४।। ।६।१११५५।। Page #445 -------------------------------------------------------------------------- ________________ 1५/२॥९ ॥ " mm M 1५।२।८|| 1५1१॥२५॥ ४ि४८|| १३४ on 20 श।५।। ।३।१।१६५|| ।६।१।१४२॥ ।६।३१६९।। ।२।३।१५|| ११४/७३॥ ।३।३।१|| ।६।१।१२९|| ११२८|| ।३।१।९।। पूर्वोत्तर-क्थ्नः ।७।३।११३।। ।६।४।१५६।। ।६।१।१८।। ।६२।२॥ ।६।१।११४॥ भौरिक्येषु-क्तम् ।६।२।६८।। ।५।१॥२४॥ |४|४१८५|| |४|१५|| ।३।१११५५|| ६४१४२।। ।६।२।६९।। १२।३।९५|| ||४/७६।। |३२|१|| ६।११११९|| |२|१॥२८॥ ।३।११९७।। पूर्वोत्तर-क्थ्नः ।७।३।११३।। पृथग्नाना-च।२।२।११३॥ ।६।३।६४।। 1६४/१५६॥ |६||२२|| ६।२।११४।। भौरिक्येषु–क्तम् ।६।२।६८|| भ्यादिभ्यो वा ।५।३।११५॥ xxxxxx ६११९०॥ ।४।२।३०।। ।६।४।९६॥ |४|१|११| ७ि/११७२।। ।६।१।११४|| ।७।३।१०७|| |४|४|६५॥ |४|२|७५|| १७२।१६।। वारे कृत्वस् ।७।२।१०९।। वाऽर्धाच ।७।३।१०३॥ वाइमनो विकारे ।७।४।६३॥ वा श्रन्थ-च।४।१।२७।। १४६ १४८ १४८ भ्वादिभ्यो वा ।५।३१११५।। ।६।१।१०॥ ॥४॥१॥३०॥ ।६।४।२६।। ।२।११११॥ |७१७०|| 1३।११११४|| |७|३|१७|| ।४।४५।। ७ि८॥ ।६ ।१६।। वारे कृत्वम् ।७।२।१०९|| वाश्मनी विकारे ।७।४।६३।। Page #446 -------------------------------------------------------------------------- ________________ १५५ २६ 1१।२।११५॥ ।।६।५२॥ ।११।२५५|| वैकात् ।७।३।५५।। १५६ १५६ २३ व्यञ्जनात्प-वा ।११३१४७|| १५८ ।४।६।२५।। 1५/४/२५॥ १४४६१०४।। शीताच कारिणि ।७।१।१८६॥ ।५।३।१८६॥ 1५।३।११९॥ १७/१११३९॥ ।२।३१९०॥ ।५।३।१७७॥ ।३।२।१४।। सप्तमी चोर्ध्व-के ।५।३।१२।। ।२।२।११५।। 1५/३१५२।। ।११२५|| वैकात् ।७।३।५५॥ वैकात्-डतरः ॥७॥३॥५२॥ व्यञ्जनात्प-वा ।११३।४७|| व्यञ्जनादेरेक-वा।३।४।९॥ ।४।३।२५॥ १५।४।३५।। ।४।३।१०४|| शीताच्च कारिणि ।७।१।१८६।। शीतोष्णतृ-हे।७११९२॥ ।६।३।१८६।। ।५।११११९|| ।७।१।१६९।। ।२।३।९२|| ।५।३।१०७|| ।३।३।१४॥ सप्तमी चोर्ध्वके ।५।३।१२।। सप्तमी चोर्ध्व-के।५।४॥३०॥ समवेते समेंऽशे ।३।३१८४|| 1५/२।३९॥ ।४।२।९२॥ सिध्यतरज्ञाने ।४।२।११।। सिन्ध्वपकरात् काणौ।६।३।१०१॥ ।५।१।१३२।। सो वा लुक् च ।३।४।२७।। सोऽस्य ब्रह्म-तोः ।६।४।११६॥ ।६।४।१७६।। |४|१४|| हरत्युत्सङ्गादेः ।६।४।२३।। हरितादेरञः।६।१५५॥ ।२।३२३४॥ or १६४ or m समेवते सर्मेऽशे ।२।३१८४|| ।।१।३९।। ।४।३१९२॥ सिध्यतेरज्ञाने ।४।२।११॥ १६५ १३ a mar १६५ . १६५ १६६ २३ ।२।१११३२॥ सो वा लुक् च ।३।४।२७।। १६८ ।६।१२६॥ |५|४|| हरत्युत्सङ्गादेः ।६।१।५।। १७० ।२।३।२४|| Page #447 -------------------------------------------------------------------------- ________________ મુનિરાજશ્રી જંબૂવિજયજી મહારાજે સંશોધિત-સંપાદિત કરેલા ગ્રંથો આચાર્યશ્રી મલવાદિક્ષમાશ્રમણવિરચિત આચાર્યશ્રી સિંહસૂરિગણિક્ષમાશ્રમણવિરચિતવૃત્તિ સહિત દ્વાદશારાયચક ભા. ૧, ૨, ૩. યાપનીયસંઘાગ્રણી શાકટાયનવિરચિત સ્વોપલ્લવૃત્તિ સહિત સ્ત્રીનિર્વાણ-કેવલિભુકિત પ્રકરણ પ્રકાશક - જૈન આત્માનંદ સભા, ભાવનગર. - કલિકાલસર્વજ્ઞ આચાર્ય શ્રી હેમચંદ્રસૂરિવિરચિત સ્વોપલ્લવૃત્તિ સહિત યોગશાસ્ત્ર ભા. ૧, ૨, ૩. સૂરિમંત્રકલ્પસમુચ્ચય ભા. ૧, ૨. સર્વસિદ્ધાન્તપ્રવેશક. પ્રકાશક - જૈન સાહિત્ય વિકાસ મંડળ, મુંબઈ. ૮s ૦ ૦ ૮ ૦ ૦ ૦ આચારાંગસૂત્ર, સૂયગડંગ સૂત્ર ઠાસંગ-સમવાયંગ સૂત્ર જ્ઞાતાધર્મકથાગ સૂત્ર પ્રકાશક - શ્રી મહાવીર જૈન વિદ્યાલય, મુંબઈ. શીલાંકાચાર્યવિરચિતવૃત્તિ સહિત આચારાંગસૂત્ર તથા સૂત્રકૃતાંગસૂત્ર આચાર્યશ્રી અભયદેવસૂરિવિરચિતવૃત્તિ સહિત સ્થાનાંગસૂત્ર તથા સમવાયાંગસૂત્ર મૂળ સંપાદક - આગમોદ્ધારક આચાર્યશ્રી સાગરાનંદસૂરિજી મહારાજ પરિશિષ્ટકર્તા - મુનિરાજશ્રી જંબૂવિજયજી મહારાજ. પ્રકાશક - મોતીલાલ બનારસીદાસ, દિલ્હી - ૧૧૦૦૦૭ પંચસૂત્ર, આચાર્યશ્રી હરિભદ્રસૂરિવિરચિતવૃત્તિ સહિત પ્રકાશક - ભોગીલાલ લહેરચંદ ભારતીય સંસ્કૃતિસંસ્થાન, દિલહી. Page #448 -------------------------------------------------------------------------- ________________ ૧ ૧ ૧ ર ૩ આ. શ્રી મુનિચંદ્રસૂરિવિરચિતવૃત્તિસહિત આચાર્યશ્રી હરિભદ્રસૂરિવિરચિત ધર્મબિંદુપ્રકરણ જિનશાસન આરાધના ટ્રસ્ટ, મુંબઈ. ચંદ્રાનન્દવિરચિતવૃત્તિસહિત વૈશેષિકસૂત્ર ગાયકવાડ ઓરિએન્ટલ સિરીઝ, મહારાજા સયાજીરાવ યુનિવર્સિટી, વડોદરા. શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસન સ્વોપજ્ઞલવૃત્તિસહિત. શ્રીસિદ્ધહેમચંદ્રશબ્દાનુશાસન સ્વોપજ્ઞરહસ્યવૃત્તિસહિત. પ્રકાશક શ્રી હેમચંદ્રાચાર્ય જૈનજ્ઞાનમંદિર, પાટણ अणहिलपाटक (पाटण) नगरस्थजैनग्रन्थभाण्डागारान्तर्गतानां हस्तलिखितग्रन्थानां सूचि (अकाराद्यनुक्रमसहिता) भाग १, २, ३. શારદાબેન ચિમનલાલ એજ્યુકેશનલ રિસર્ચ સેન્ટર, દર્શન, રાણકપુર સોસાયટી સામે, શાહીબાગ, અમદાવાદ ૩૮૦૦૦૪ પ્રકાશક પ્રકાશક પ્રકાશક - - મુદ્રણાધીન ગ્રંથો ૧. આવશ્યકસૂત્ર, નિર્યુક્તિ તથા ચૂર્ણિસહિત. ૨. અનુયોગદ્દારસૂત્ર, ચૂર્ણિ, હારિભદ્રીવૃત્તિ તથા આ.મ. શ્રી મારિ હેમચંદ્રસૂરિવિરચિતવૃત્તિસહિત. ૩. ઉત્તરાધ્યયનસૂત્ર, ચૂર્ણિસહિત ૪. ઔપપાતિકસૂત્ર, આ.મ. શ્રી અભયદેવસૂરિવિરચિતવૃત્તિસહિત. ૫. પ્રશસ્તિસંગ્રહ, પાટણમાં શ્રીહેમચંદ્રાચાર્યજૈનજ્ઞાનમંદિરમાં તથા ભાભાના પાડાના ભંડારમાં રહેલા કાગળ ઉપર લખેલા ગ્રંથોમાં આવતી પ્રશસ્તિઓનો સંગ્રહ. ૬. પાટણમાં શ્રીહેમચંદ્રાચાર્યજૈનજ્ઞાનમંદિરમાં રહેલા સંઘભંડાર, સંધવી પાડાનો ભંડાર તથા ખેતરવસીના પાડામાં રહેલા તાડપત્રીયગ્રંથોની પ્રશસ્તિઆદિ સહિત વિસ્તૃત સૂચિ. ૭. દ્રવ્યાલંકાર, સ્વોપન્નવૃત્તિસહિત, કર્તા કલિકાલસર્વજ્ઞ આ.મ. શ્રી હેમચંદ્રસૂરિજી મહારાજના પટ્ટધર આ.મ.શ્રી રામચંદ્રસૂરિજી તથા ગુણચંદ્રસૂરિજી મહારાજ. ૮. સ્થાનાંગસૂત્ર, આ.મ.શ્રી અભયદેવસૂરિવિરચિતવૃત્તિસહિત. ૯, સમવાયાંગસૂત્ર, આ.મ.શ્રી અભયદેવસૂરિવિરચિતવૃત્તિસહિત. ૩૮૪૨૬૫. Page #449 -------------------------------------------------------------------------- ________________ આ રહસ્યવૃત્તિમાં અષ્ટાધ્યાયીનો ક્રમ જળવાયેલો છે. છતાં જે વિષયો પ્રાથમિક અભ્યાસીઓને જાગવા બહુ જરૂરી નથી, તેને લગતા સૂત્રો-વૃત્તિ-ઉદાહરણ વિગેરે કમી કરી નાંખેલા છે. કોઇ કોઇ ઠેકાણે આગળ પાછળના સૂત્રોનો નિર્દેશ પણ કરેલો છે. - જે સૂત્રો આપવામાં આવેલાં નથી, છતાં સાધનિકામાં કોઈ કોઈ ઠેકાણે જેની જરૂર પડી છે તો ત્યાં શેષાધિકારથી સૂચિત કરીને તેનો ઉપયોગ કરવામાં આવ્યો છે. અને તે જાતની ભલામણ પણ કરવામાં આવી છે...... તેમાં અષ્ટાધ્યાયીનો ક્રમ જળવાયેલો હોવાથી આ વૃત્તિ મોઢે કરનારને લઘુવૃત્તિ-મધ્યમવૃત્તિ તથા બ્રહવૃત્તિમાં પ્રવેશ સહેલાઇથી થઈ શકે તેમ છે, તેમાં શંકાને સ્થાન નથી. વળી, એ ત્રણેય વૃત્તિઓ મોઢે કરવામાં વધારે વખત તથા શક્તિ આપવી પડે તેમ છે. ત્યારે આ વૃત્તિનું પ્રમાણ લગભગ અઢી હજાર શ્લોકપ્રમાણ હોવાથી વખત તથા શક્તિ એટલા વાપરવા પડે તેમ નથી. છતાં, વ્યાકરણનો ખાસ ઉપયોગી ભાગ બધો આવી જાય છે. અને આટલો મુખ્ય ભાગ મોઢે કરવાથી પરિશ્રમી અને બુદ્ધિશાળી અભ્યાસી ઉપરના બીજા મોટા ગ્રંથોની મદદથી પોતાના જ્ઞાનમાં વધારો કરી શકશે જ. | લઘુહૈમપ્રક્રિયાનું પણ શ્લોકપ્રમાણ તો આના જેટલું જ છે. પરંતુ તેનો અભ્યાસી લઘુવૃત્તિ વગેરેમાં સહેલાઈથી પ્રવેશ કરી શકતો નથી. કેમકે પ્રક્રિયાક્રમ હોવાથી અષ્ટાધ્યાયીક્રમના બ્રહવૃત્તિ વગેરેમાં તેને મુંઝવણ જ થાય છે. ત્યારે આ વૃત્તિના અભ્યાસીને તે મુંઝવણ નડશે નહીં.' | - પં. પ્રભુદાસ બેચરદાસ પારેખ