________________
प्रथमाध्याये द्वितीयः पादः
गोले
(६८) शक्तार्थ-वषड्-नम:- (८७) द्विहेतोरस्त्र्यणकस्य वा
स्वस्ति-स्वाहा-स्वधाभिः (८८) कृत्यस्य वा (६९) पञ्चम्यपादाने
(८९) नोभयोर्हेतोः (७०) आङाऽवधौ
(९०) तृनुदन्ता-ऽव्यय(७१) पर्यपाभ्यां वज्र्ये
कस्वाना-ऽतृश्-शत(७२) यतः प्रतिनिधि-प्रतिदाने ङि-णकच्-खलर्थस्य प्रतिना
(९१) क्तयोरसदाधारे (७३) आख्यातर्युपयोगे (९२) वा क्लीबे (७४) गम्ययप: कर्मा-ऽऽधारे (९३) अकमेरुकस्य (७५) प्रभृत्यन्यार्थ-दिक्शब्द- (९४) एष्यदृणेनः
बहिरारादितरैः (९५) सप्तम्यधिकरणे (७६) ऋणाद्धेतो:
(९६) नवा सुजथै : काले (७७) गुणादस्त्रियां नवा (९७) कुशला-ऽऽयुक्तेना(७८) आरादर्थैः
ऽऽसेवायाम् । (७९) स्तोका-ऽल्प-कृच्छ्र- (९८) स्वामीश्वराधिपति
कतिपयादसत्त्वे करणे दायाद-साक्षि-प्रतिभू-प्रसूतैः (८०) अज्ञाने ज्ञ: षष्ठी (९९) व्याप्ये क्तेनः (८१) शेषे
(१००) तद्युक्ते हेतौ (८२) रि-रिष्टात्-स्तादस्ता- (१०१) अप्रत्यादावसाधुना दसतसाता
(१०२) साधुना (८३) कर्मणि कृतः
(१०३) निपुणेन चाऽर्चायाम् (८४) द्विषो वाऽतृशः (१०४) स्वेशेऽधिना (८५) वैकत्र द्वयोः
(१०५) उपेनाऽधिकिनि (८६) कर्तरि
(१०६) यद्भावो भावलक्षणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org