SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८ श्रीसिद्धहेमचन्द्रशब्दानुशासने वृति-वृषि-व्यधि-रुचि- (१०२) केशे वा सहि-तनौ कौ (१०३) शीर्षः स्वरे तद्धिते (८६) घञ्युपसर्गस्य बहुलम् (१०४) उदकस्योद: पेषं(८७) नामिन: काशे धि-वास-वाहने (८८) दस्ति (१०५) वैकव्यञ्जने पूर्ये । (८९) अपील्वादेर्वहे (१०६) मन्थौदन-सक्तु-बिन्दु(९०) शुनः वज्र-भार-हार-वीवध(९१) एकादश-षोडश-षोडत् गाहे वा षोढा-षड्ढा (१०७) नाम्न्युत्तरपदस्य च (९२) द्वित्र्यष्टानां द्वा-त्रयो-ऽष्टाः (१०८) ते लुग्वा प्राक् शतादनशीति- (१०९) व्यन्तरनवर्णोपसर्गादप बहुव्रीहौ ईप् (९३) चत्वारिंशदादौ वा (११०) अनोर्देशे उप (९४) हृदयस्य हल्लास-लेखा- (१११) खित्यनव्यया-ऽरुषो ऽण्-ये मोऽन्तो ह्रस्वश्च (९५) पद: पादस्याऽऽज्याति- (११२) सत्या-ऽगदा-ऽस्तो: गोपहते कारे (९६) हिम-हति-काषि-ये पद् (११३) लोकम्पृण-मध्यन्दिना(९७) ऋचः शसि ___ऽनभ्याशमित्यम् (९८) शब्द-निष्क-घोष- (११४) भ्राष्ट्रा-ऽग्नेरिन्धे मिश्रे वा (११५) अगिलाद् गिल(९९) नस् नासिकायास्त: क्षुद्रे गिलगिलयोः (१००) येऽवणे (११६) भद्रोष्णात् करणे (१०१) शिरस: शीर्षन् (११७) नवाऽखित्कृदन्ते रात्रे: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy