________________
षष्ठाध्याये द्वितीयः पादः
७१
(७८) शर्कराया इकणीया-ऽण् च (७९) रोऽश्मादे: (८०) प्रेक्षादेरिन् (८१) तृणादे: सल् (८२) काशादेरिल: (८३) अरीहणादेरकण (८४) सुपन्थ्यादेयं: (८५) सुतङ्गमादेरिञ् (८६) बलादेर्यः (८७) अहरादिभ्योऽञ् (८८) सख्यादेरेयण (८९) पन्थ्यादेरायनण (९०) कर्णादेरायनिञ् (९१) उत्करादेरीयः (९२) नडादे: कीयः (९३) कृशाश्वादेरीयण (९४) ऋश्यादेः कः (९५) वराहादेः कण् (९६) कुमुदादेरिक: (९७) अश्वत्थादेरिकण् (९८) साऽस्य पौर्णमासी (९९) आग्रहायण्यश्वत्थादिकण् (१००) चैत्री-कार्तिकी-
फाल्गुनी-श्रवणाद् वा
(१०१) देवता (१०२) पैङ्गाक्षीपुत्रादेरीय: (१०३) शुक्रादियः (१०४) शतरुद्रात् तौ (१०५) अपोनपादपानपा
तस्तृ चाऽऽतः (१०६) महेन्द्राद् वा (१०७) क-सोमाट्टयण (१०८) द्यावापृथिवी-शुनासीरा
ऽग्नीषोम-मरुत्वद्वास्तोष्पति-गृहमेधा
दीय-यौ (१०९) वाय्वतु-पित्रुषसो य: (११०) महाराज-प्रोष्ठपदादिकण् (१११) कालाद् भववत् (११२) आदे: छन्दस: प्रगाथे (११३) योद्धृ-प्रयोजनाद् युद्धे (११४) भावघञोऽस्यां णः (११५) श्यैनम्पाता-तैलम्पाता (११६) प्रहरणात् क्रीडायां ण: (११७) तद् वेत्त्यधीते (११८) न्यायादेरिकण (११९) पद-कल्प-लक्षणान्त
क्रत्वाख्याना-ऽऽख्यायि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org