________________
७२
श्रीसिद्धहेमचन्द्रशब्दानुशासने
कात्
(१३१) तेन च्छन्ने रथे (१२०) अकल्पात् सूत्रात् (१३२) पाण्डुकम्बलादिन् (१२१) अधर्म-क्षत्र-त्रि-संसर्गा- (१३३) दृष्टे साम्नि नाम्नि
ऽङ्गाद् विद्याया: (१३४) गोत्रादङ्कवत् (१२२) याज्ञिकौक्त्थिक- (१३५) वामदेवाद् यः
___ लौकायितिकम् (१३६) डिद् वाऽण् (१२३) अनुब्राह्मणादिन् (१३७) वा जाते द्विः (१२४) शत-षष्टे: पथ इकट् (१३८) तत्रोद्धृते पात्रेभ्यः (१२५) पदोत्तरपदेभ्य इक: (१३९) स्थण्डिलाच्छेते व्रती (१२६) पद-क्रम-शिक्षा- (१४०) संस्कृते भक्ष्ये
मीमांसा-साम्नोऽक: (१४१) शूलोखाद् यः (१२७) स-सर्वपूर्वात् लुप् (१४२) क्षीरादेयण (१२८) सङ्ख्याकात् सूत्रे (१४३) दध्न इकण (१२९) प्रोक्तात्
(१४४) वोदश्वितः (१३०) वेदेन्ब्राह्मणमत्रैव (१४५) कचित्
[षष्ठाध्याये तृतीयः पादः]
(१) शेषे (२) नद्यादेरेयण (३) राष्ट्रादिय: (४) दूरादेत्यः (५) उत्तरादाहन
(६) पारावारादीन: (७) व्यस्त-व्यत्यस्तात् (८) धु-प्रागपागुदक्-प्रतीचो यः (९) ग्रामादीनञ् च (१०) कत्र्यादेश्चैयकञ्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org