SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने म . (३७) उमोर्णाद् वा (३८) एण्या एयञ् (३९) कौशेयम् (४०) परशव्याद् यलुक् च (४१) कंसीयाय: (४२) हेमार्थान्माने (४३) द्रोर्वयः (४४) मानात् क्रीतवत् (४५) हेमादिभ्योऽञ् (४६) अभक्ष्या-ऽऽच्छादने वा मयट् (४७) शर-दर्भ-कूदी-तृण सोम-वल्वजात् (४८) एकस्वरात् (४९) दोरप्राणिनः (५०) गो: पुरीषे (५१) व्रीहे: पुरोडाशे (५२) तिल-यवादनाम्नि (५३) पिष्टात् (५४) नाम्नि क: (५५) ह्योगोदोहादीनञ् हियङ्गुश्चास्य (५६) अपो यञ् वा (५७) लुब् बहुलं पुष्प-मूले (५८) फले (५९) प्लक्षादेरण् (६०) जम्ब्बा वा (६१) न द्विरद्रुवय-गोमय-फलात् (६२) पितृ-मातुर्व्य-डुलं भ्रातरि (६३) पित्रोर्डामहट् (६४) अवेर्दुग्धे.सोढ-दूस मरीसम् (६५) राष्ट्रेऽनङ्गादिभ्यः (६६) राजन्यादिभ्योऽकञ् (६७) वसातेर्वा (६८) भौरिक्यैषुकार्यादेर्विध भक्तम् (६९) निवासा-ऽदूरभव इति देशे नाम्नि (७०) तदत्राऽस्ति (७१) तेन निर्वृत्ते च (७२) नद्यां मतुः (७३) मध्वादे: (७४) नड-कुमुद-वेतस महिषाड्डित् (७५) नड-शादाद् वलः (७६) शिखाया: (७७) शिरीषादिक-कणौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy