________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१४९
[पञ्चमाध्याये द्वितीय: पाद:]
श्रु-सद-वस्भ्यः परोक्षा वा ।५।२।१॥ एभ्यो भूतार्थेभ्य: परोक्षा वा स्यात् । उपशुश्राव, उपससाद, अनूवास । पक्षे उपाश्रौषीत्, उपाशृणोत् ; उपासदत्, उपासीदत् ; अन्ववात्सीत्, अन्ववसत् ॥१॥
तत्र क्वंसु-कानौ तद्वत् ।५।२॥२॥ परोक्षामात्रविषये धातो: परौ क्वंसु-कानौ स्याताम्, तौ च परोक्षेव । शुश्रुवान्, सेदिवान्, ऊषिवान्, पेचिवान्, पेचान: ।।२।।
वेयिवदनाश्वदनूचानम् ।५।२॥३॥ .. एते भूतेऽर्थे क्वंसु-कानान्ता: कर्तरि वा निपात्यन्ते । समीयिवान्, अनाश्वान्, अनूचानः । पक्षे अगात्, उपैत्, उपेयाय, नाशीत्, नाश्नात्, नाऽऽश, अन्ववोचत्, अन्ववक्, अन्वब्रवीत्, अनूवाच ।।३।।
अद्यतनी ।५।२॥४॥ भूतार्थाद्धातोरद्यतनी स्यात् । अकार्षीत् । शेषाद् विशेषाविवक्षायां व्यामिश्रणे चेयमेव । रामो वनमगमत्, अद्य ह्यो वाऽभुक्ष्महि ॥४॥
रात्रौ वसोऽन्त्ययामाऽस्वप्तर्यद्य ।५।२।६॥ रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी स्यात्, स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्त्याऽस्वप्तरि कर्तरि स्यात्, अद्यतनेनैवान्त्ययामेनावच्छिन्ने अद्यतने चेत् प्रयोगोऽस्ति नाद्यतनान्तरे । अमुत्रावात्सम् । रात्र्यन्त्ययामे तु मुहूर्तमपि स्वापे अमुत्रावसमिति ।।५।।
अनद्यतने ह्यस्तनी ।५।२।७॥ आ न्याय्याद् उत्थानादा न्याय्याच्च संवेशनाद्, अहरुभयत: सार्द्धरात्रं वाऽद्यतन:, तस्मिन्नसति भूतार्थाद् धातोस्तिनी स्यात् । अकरोत् ।।६।।
__ कृतास्मरणा-ऽतिनिह्नवे परोक्षा ।५।२।११॥ कृतस्यापि चित्तव्याक्षेपादिनाऽस्मरणेऽत्यन्तनिह्नवे वा गम्ये भूतानद्यतनार्थाद् धातो: परोक्षा स्यात् । सुप्तोऽहं किल विललाप, नाऽहं कलिङ्गान् जगाम ॥७॥
परोक्षे ।५।२।१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org