________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१७
किम् ? पतयः ॥२७॥
स्त्रिया ङितां वा दै-दाम-दास्-दाम् ।१।४।२८॥ स्त्रीलिङ्गादिदुदन्तात् परेषां डितां 3-ङसि-डस्-डीनां यथासङ्ख्यं दै-दास्दास्-दामो वा स्युः । बुद्धयै, बुद्धये । बुद्धया: बुद्धेः आगतं स्वं वा । बुद्ध्याम्, बुद्धौ । धेन्वै, धेनवे । धेन्वा:, धेनोः । धेन्वाम्, धेनौ । प्रियबुद्धयै प्रियबुद्धये पुंसे ॥२८॥
स्त्रीदूतः ।१।४।२९॥ नित्यं स्त्रीलिङ्गादीदन्तादूदन्ताच्च परेषां स्यादेर्डितां यथासङ्खयं दै-दास्-दास्दामः स्युः । नद्यै । नद्याः । नद्या: । नद्याम् । कुवँ । कुर्बाः । कुर्बाः । कुळम् । अतिलक्ष्म्यै पुंसे स्त्रियै वा । स्त्रीति किम् ? ग्रामण्ये खलप्वे स्त्रियै ।।२९||
वेयुवोऽस्त्रियाः।११४॥३०॥ इयुवो: स्थानिनौ यौ स्त्रीदूतौ तदन्तात् स्त्रीवर्जात् परेषां स्यादेर्डितां यथासङ्ख्यं दै-दास्-दास्-दामो वा स्युः । श्रियै, श्रिये । श्रिया:, श्रियः । श्रिया:, श्रियः । श्रियाम्, श्रियि । अतिश्रियै, अतिश्रिये, पुंसे स्त्रियै वा । भ्रुवै, ध्रुवे । भ्रवाः, भ्रवः । भ्रवाः, भ्रवः । भ्रुवाम्, ध्रुवि । अतिभ्रुवै अतिभ्रुवे पुंसे स्त्रियैवा।इयुवइतिकिम्? आध्यै। दिद्युद्-ददृज्जगज्जुहू-वाक्-प्राट्-धी-श्री-द्रू-सूज्वायतस्तू-कटपू-परिवाड्-भ्राजादय: विप् [५/२।८३] इति निपातनात् क्विप् । अस्त्रिया इति किम् ? स्त्रियै ।।३०।।
आमो नाम वा।श४॥३१॥ इयुवोः स्थानिभ्यां स्त्रीदूदन्ताभ्यां परस्य आमो नाम् वा स्यात्, न तु स्त्रियाः। श्रीणाम्, श्रियाम्। भ्रूणाम्, भ्रुवाम्। अतिश्रीणाम् अतिश्रियाम् अतिभ्रूणाम् अतिभ्रुवाम् नृणां स्त्रीणां वा । इयुव इत्येव ? प्रधीनाम् ।।३१।।
ह्रस्वा-ऽऽपश्च ।।४॥३२॥ ह्रस्वान्तादाबन्तात् स्त्रीदूदन्ताच्च परस्यामो नाम् स्यात् । देवानाम् । मालानाम् । स्त्रीणाम् । वधूनाम् ।।३२।।
सङ्ख्यानां र्णाम् ।१।४॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org