________________
प्रथमाध्याये द्वितीयः पादः
(१३) ऊटा (१४) प्रस्यैषैष्योढोढ्यूहे स्वरेण (१५) स्वैर-स्वैर्यक्षौहिण्याम् (१६) अनियोगे लुगेवे (१७) वौष्ठौतौ समासे (१८) ओमाडि (१९) उपसर्गस्यानिणेधेदोति (२०) वा नाम्नि (२१) इवर्णादेरस्वे स्वरे य-व-र-
लम् (२२) ह्रस्वोऽपदे वा (२३) एदैतोऽयाय् (२४) ओदौतोऽवाव् (२५) य्यक्ये (२६) ऋतो रस्तद्धिते (२७) एदोत: पदान्तेऽस्य लुक्
(२८) गोर्नाम्न्यवोऽक्षे (२९) स्वरे वाऽनक्षे (३०) इन्द्रे (३१) वाऽत्यसन्धिः (३२) प्लुतोऽनितौ (३३) इ ३ वा (३४) ईदूदेद् द्विवचनम् (३५) अदोमु-मी (३६) चादि: स्वरोऽनाङ् (३७) ओदन्तः (३८) सौ नवेतौ (३९) ॐ चोञ् (४०) अवर्गात् स्वरे वोऽसन् (४१) अ-इ-उ-वर्णस्यान्तेऽनु
नासिकोऽनीदादेः
[प्रथमाध्याये तृतीयः पादः]
(१) तृतीयस्य पञ्चमे (६) श-ष-से श-ष-सं वा (२) प्रत्यये च
(७) च-ट-ते सद्वितीये (३) ततो हश्चतुर्थः
(८) नोऽप्रशानोऽनुस्वारा-ऽनु(४) प्रथमादधुटि शश्छः
नासिकौ च पूर्वस्याऽधुट्परे (५) र: कख-पफयोः क-७पौ (९) पुमोऽशिट्यघोषेऽख्यागि र:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org