SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याये द्वितीयः पादः (१३) ऊटा (१४) प्रस्यैषैष्योढोढ्यूहे स्वरेण (१५) स्वैर-स्वैर्यक्षौहिण्याम् (१६) अनियोगे लुगेवे (१७) वौष्ठौतौ समासे (१८) ओमाडि (१९) उपसर्गस्यानिणेधेदोति (२०) वा नाम्नि (२१) इवर्णादेरस्वे स्वरे य-व-र- लम् (२२) ह्रस्वोऽपदे वा (२३) एदैतोऽयाय् (२४) ओदौतोऽवाव् (२५) य्यक्ये (२६) ऋतो रस्तद्धिते (२७) एदोत: पदान्तेऽस्य लुक् (२८) गोर्नाम्न्यवोऽक्षे (२९) स्वरे वाऽनक्षे (३०) इन्द्रे (३१) वाऽत्यसन्धिः (३२) प्लुतोऽनितौ (३३) इ ३ वा (३४) ईदूदेद् द्विवचनम् (३५) अदोमु-मी (३६) चादि: स्वरोऽनाङ् (३७) ओदन्तः (३८) सौ नवेतौ (३९) ॐ चोञ् (४०) अवर्गात् स्वरे वोऽसन् (४१) अ-इ-उ-वर्णस्यान्तेऽनु नासिकोऽनीदादेः [प्रथमाध्याये तृतीयः पादः] (१) तृतीयस्य पञ्चमे (६) श-ष-से श-ष-सं वा (२) प्रत्यये च (७) च-ट-ते सद्वितीये (३) ततो हश्चतुर्थः (८) नोऽप्रशानोऽनुस्वारा-ऽनु(४) प्रथमादधुटि शश्छः नासिकौ च पूर्वस्याऽधुट्परे (५) र: कख-पफयोः क-७पौ (९) पुमोऽशिट्यघोषेऽख्यागि र: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy