SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१९) स्त्यादिर्विभक्तिः (२०) तदन्तं पदम् (२१) नाम सिदय्व्यञ्जने (२२) नं क्ये (२३) न स्तं मत्वर्थे (२४) मनुर्नभोऽङ्गिरो वति (२५) वृत्त्यन्तोऽसषे (२६) सविशेषणमाख्यातं वाक्यम् (२७) अधातु-विभक्ति-वाक्य . मर्थवन्नाम (२८) शिघुट् (२९) पुं-स्त्रियोः स्यमौ-जस् (३०) स्वरादयोऽव्ययम् (३१) चादयोऽसत्त्वे (३२) अधण्तस्वाद्या शसः (३३) विभक्ति-थमन्तत साद्याभा: (३४) वत्-तस्याम् (३५) क्त्वा-तुमम् (३६) गति: (३७) अप्रयोगीत् (३८) अनन्तः पञ्चम्या: प्रत्ययः (३९) डत्यतु संख्यावत् (४०) बहु-गणं भेदे (४१) क-समासेऽध्यर्द्ध: (४२) अर्द्धपूर्वपद: पूरण: [प्रथमाध्याये द्वितीयः पादः] (१) समानानां तेन दीर्घः (२) ऋलति ह्रस्वो वा (३) लत (ल्ल ऋलभ्यां वा (४) ऋतो वा , तौ च (५) ऋस्तयो: (६) अवर्णस्येवर्णादिनैदोदरल् (७) ऋणे प्र-दशार्ण-वसन- कम्बल-वत्सर-वत्सतर स्याऽऽर् (८) ऋते तृतीयासमासे (९) ऋत्यारुपसर्गस्य (१०) नाम्नि वा (११) लत्याल् वा (१२) ऐदौत् सन्ध्यक्षरैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy