________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(१९) स्त्यादिर्विभक्तिः (२०) तदन्तं पदम् (२१) नाम सिदय्व्यञ्जने (२२) नं क्ये (२३) न स्तं मत्वर्थे (२४) मनुर्नभोऽङ्गिरो वति (२५) वृत्त्यन्तोऽसषे (२६) सविशेषणमाख्यातं
वाक्यम् (२७) अधातु-विभक्ति-वाक्य
. मर्थवन्नाम (२८) शिघुट् (२९) पुं-स्त्रियोः स्यमौ-जस् (३०) स्वरादयोऽव्ययम्
(३१) चादयोऽसत्त्वे (३२) अधण्तस्वाद्या शसः (३३) विभक्ति-थमन्तत
साद्याभा: (३४) वत्-तस्याम् (३५) क्त्वा-तुमम् (३६) गति: (३७) अप्रयोगीत् (३८) अनन्तः पञ्चम्या: प्रत्ययः (३९) डत्यतु संख्यावत् (४०) बहु-गणं भेदे (४१) क-समासेऽध्यर्द्ध: (४२) अर्द्धपूर्वपद: पूरण:
[प्रथमाध्याये द्वितीयः पादः]
(१) समानानां तेन दीर्घः (२) ऋलति ह्रस्वो वा (३) लत (ल्ल ऋलभ्यां वा (४) ऋतो वा , तौ च (५) ऋस्तयो: (६) अवर्णस्येवर्णादिनैदोदरल् (७) ऋणे प्र-दशार्ण-वसन-
कम्बल-वत्सर-वत्सतर
स्याऽऽर् (८) ऋते तृतीयासमासे (९) ऋत्यारुपसर्गस्य (१०) नाम्नि वा (११) लत्याल् वा (१२) ऐदौत् सन्ध्यक्षरैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org