SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१०) नृन: पेषु वा (११) द्वि: कान: कानि सः (१२) स्सटि सम: (१३) लुक् (१४) तौ मु-मो व्यञ्जने स्वौ । (१५) म-न-य-व-लपरे हे (१६) सम्राट (१७) ङ्-णो: क-टावन्तौ शिटि नवा (१८) ड्न: स: त्सोऽश्व: (१९) नः शि ञ्च (२०) अतोऽति रोरुः (२१) घोषवति (२२) अवर्ण-भो-भगो ___ ऽघोलुंग-सन्धिः (२३) व्योः (२४) स्वरे वा (२५) अस्पष्टाववर्णात्त्वनुनि वा (२६) रोर्यः (२७) ह्रस्वान्ङ-ण-नो द्वे (२८) अनाङ्-माङो दीर्घाद् वा (३१) दिर्ह-स्वरस्याऽनु नवा (३२) अदीर्घाद् विरामैकव्यञ्जने (३३) अञ्वर्गस्यान्तस्थातः (३४) ततोऽस्याः (३५) शिट: प्रथम-द्वितीयस्य (३६) तत: शिट: (३७) न रात् स्वरे (३८) पुत्रस्याऽऽदिन-पुत्रादि न्याक्रोशे (३९) म्नां धुड्वर्गेऽन्त्योऽपदान्ते (४०) शिड्-हेऽनुस्वारः (४१) रो रे लुग् दीर्घश्वाऽदिदुतः (४२) ढस्तड्ढे (४३) सहि-वहेरोच्चाऽवर्णस्य (४४) उद: स्था-स्तम्भः सः (४५) तदः से: स्वरे पादार्था (४६) एतदश्च व्यञ्जनेऽनग् नसमासे (४७) व्यञ्जनात् पञ्चमा-ऽन्त स्थायाः सरूपे वा (४८) धुटो धुटि स्वे वा (४९) तृतीयस्तृतीय-चतुर्थे (५०) अघोषे प्रथमोऽशिटः (५१) विरामे वा (२९) प्लुताद् वा (३०) स्वरेभ्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy