SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याये तृतीयः पादः (५२) न सन्धिः (५३) र : पदान्ते विसर्गस्तयोः (५४) ख्यागि (५५) शिट्यघोषातू (५६) व्यत्यये लुगू वा (५७) अरो: सुपि रः (५८) वाऽहर्पत्यादयः (५९) शिट्याद्यस्य द्वितीयो वा (१) अत आः स्यादौ जस्भ्याम्-ये (२) भिस ऐस (३) इदमदसोऽक्येव (४) एद् बहुस्भोसि (५) टा - ङसोरिन - स्यौ (६) ङे ङस्योर्या -ssतौ (७) सर्वादेः स्मै-स्मातौ (८) ङे: स्मिन् स्य वा (६०) तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां योगे च - टवर्गौ (६१) सस्य श - षौ (६२) न शात् (६३) पदान्ताट्टवर्गादनाम्- नगरी - नवते: (६४) षि तवर्गस्य (६५) लि लौ [ प्रथमाध्याये चतुर्थः पादः ] (११) द्वन्द्वे वा (१२) न सर्वादिः (१३) तृतीयान्तात् पूर्वा - ऽवरं योगे (१४) तीयं ङित्कार्ये वा (१५) अवर्णस्याssमः साम् (१६) नवभ्यः पूर्वेभ्य इ-स्मात्स्मिन् वा (१७) आपो ङितां यै-यास् (९) जस इ: (१०) नेमा -ऽर्द्ध-प्रथम-चरमतयाऽया-ऽल्प-कतिपय Jain Education International यासू-याम् (१८) सर्वादेर्डस्पूर्वाः (१९) टौस्येत् (२०) औता ५ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy