________________
प्रथमाध्याये तृतीयः पादः
(५२) न सन्धिः (५३) र : पदान्ते विसर्गस्तयोः
(५४) ख्यागि
(५५) शिट्यघोषातू
(५६) व्यत्यये लुगू वा (५७) अरो: सुपि रः (५८) वाऽहर्पत्यादयः (५९) शिट्याद्यस्य द्वितीयो वा
(१) अत आः स्यादौ जस्भ्याम्-ये
(२) भिस ऐस (३) इदमदसोऽक्येव
(४) एद् बहुस्भोसि (५) टा - ङसोरिन - स्यौ
(६) ङे ङस्योर्या -ssतौ
(७) सर्वादेः स्मै-स्मातौ (८) ङे: स्मिन्
स्य वा
(६०) तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां योगे च - टवर्गौ
(६१) सस्य श - षौ
(६२) न शात्
(६३) पदान्ताट्टवर्गादनाम्- नगरी - नवते:
(६४) षि तवर्गस्य
(६५) लि लौ
[ प्रथमाध्याये चतुर्थः पादः ]
(११) द्वन्द्वे वा
(१२) न सर्वादिः
(१३) तृतीयान्तात् पूर्वा - ऽवरं योगे
(१४) तीयं ङित्कार्ये वा
(१५) अवर्णस्याssमः साम् (१६) नवभ्यः पूर्वेभ्य इ-स्मात्स्मिन् वा
(१७) आपो ङितां यै-यास्
(९) जस इ:
(१०) नेमा -ऽर्द्ध-प्रथम-चरमतयाऽया-ऽल्प-कतिपय
Jain Education International
यासू-याम्
(१८) सर्वादेर्डस्पूर्वाः (१९) टौस्येत् (२०) औता
५
For Private & Personal Use Only
www.jainelibrary.org