________________
१५६
स्वोपज्ञलघुवृत्तिविभूषितं
वा, अथ त्वं सूत्रमधीष्व ।।८।।
सप्तमी चोर्ध्वमौहूर्त्तिके ।५।३।१२॥ ऊर्ध्वं मुहूर्ताद् भव ऊर्ध्वमौहूर्तिकः, तस्मिन् पञ्चम्यर्थहेतौ वय॑त्यर्थे वर्त्तमानाद् धातो: सप्तमी वर्तमाना च वा स्यात्। ऊर्ध्वं मुहूर्तादुपाध्यायश्चेदागच्छेत्, आगच्छति, आगमिष्यति, आगन्ता वा, अथ त्वं तर्कमधीष्व ।।९।।
क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती ।५।३॥१३॥ यस्माद्धातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्यदर्थाद् धातोस्तुमादयः स्युः । कर्तुम्, कारकः, करिष्यामीति वा याति । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटाः । क्रियार्थायामिति किम् ? धावतस्ते पतिष्यति वासः ॥१०॥
कर्मणोऽण् ।५।३।१४॥ क्रियायां क्रियार्थायामुपपदे कर्मण: पराद् वर्त्यदर्थाद् धातोरण स्यात् । कुम्भकारो याति ॥११॥
भाववचनाः ।५।३॥१५॥ भावववना घञ्-क्त्यादयः, ते क्रियायां क्रियायामुपपदे वर्त्यदर्थाद् धातो: स्युः । पाकाय, पक्तये, पचनाय वा याति ।।१२।।
पद-रुज-विश-स्पृशो घञ् ॥५॥३॥१६॥ एभ्यो घञ् स्यात् । पाद:, रोगः, वेश:, स्पर्शः ॥१३।।
सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।५॥३॥१७॥ सत्तैरेषु कर्तृषु घञ् स्यात् । सार: स्थिरः, अतीसारो व्याधि:++, सारो बलम्, विसारो मत्स्यः ।।१४।।
भावा-ऽकोंः ।५।३॥१८॥ भावे कर्तृवर्जे च कारके धातोर्घञ् स्यात् । पाकः, प्राकार:, दायो दत्त: ॥१५॥
इटोऽपादाने तु टिद् वा ।५॥३॥१९॥ इङो भावा-ऽको स्यात् । स चापादाने वा टित् । अध्याय:, उपाध्यायी, उपाध्याया॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org