SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीसिद्धहेमचन्द्रशब्दानुशासने ऽध्यायेभ-नर-विहारे (७१) दिक्पूर्वात् तौ (५२) गोमये वा (७२) ग्राम-राष्ट्रांशादणिकणौ (५३) कुरु-युगन्धराद् वा (७३) परा-ऽवरा(५४) साल्वाद् गो-यवाग्वपत्तौ ऽधमोत्तमादेर्यः (५५) कच्छादेर्नु-नृस्थे (७४) अमोऽन्ता-ऽवो-ऽधसः (५६) कोपान्त्याच्चाऽण् (७५) पश्चादाद्यन्ता-ऽग्रादिमः (५७) गत्तॊत्तरपदादीयः (७६) मध्यान्म: (५८) कटपूर्वात् प्राच: (७७) मध्य उत्कर्षा-ऽपकर्षयोर: (५९) क-खोपान्त्य-कन्था- (७८) अध्यात्मादिभ्य इकण पलद-नगर-ग्राम- (७९) समानपूर्व-लोकोत्तरपदात् ह्रदोत्तरपदाद् दोः (८०) वर्षा-कालेभ्यः (६०) पर्वतात् (८१) शरदः श्राद्धे कर्मणि (६१) अनरे वा (८२) नवा रोगा-ऽऽतपे (६२) पर्ण-कृकणाद् भारद्वाजात् (८३) निशा-प्रदोषात् (६३) गहादिभ्यः (८४) श्वसस्तादिः (६४) पृथीवीमध्यान्मध्यमश्वास्य __ (८५) चिर-परुत्-परारेस्त्न: (६५) निवासाच्चरणेऽण् (८६) पुरो नः (६६) वेणुकादिभ्य ईयण (८७) पूर्वाह्ला-ऽपराह्णात् तनट (६७) वा युष्मदस्मदोऽञीनञौ (८८) सायं-चिरं-प्रारू युष्माका-ऽस्माकं चास्यै- प्रगे-ऽव्ययात् कत्वे तु तवक-ममकम् (८९) भर्तु-सन्ध्यादेरण (६८) द्वीपादनुसमुद्र ण्य: (९०) संवत्सरात् फल-पर्वणोः (६९) अर्धाद् यः (९१) हेमन्ताद् वा , तलुक् च (७०) सपूर्वादिकण् (९२) प्रावृष एण्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy