SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ७९ पष्ठाध्याये चतुर्थः पादः (३०) रक्षदुञ्छतो: (५०) षष्ठ्या धर्ये (३१) पक्षि-मत्स्य-मृगार्थाद् . (५१) ऋनरादेरण घ्नति (५२) विभाजयितृ(३२) परिपन्थात् तिष्ठति च विशसितुर्णीड्लुक् च (३३) परिपथात् (५३) अवक्रये (३४) अवृद्धेर्गृह्णति गये (५४) तदस्य पण्यम् (३५) कुसीदादिकट (५५) किशरादेरिकट (३६) दशैकादशादिकश्च (५६) शलालुनो वा (३७) अर्थ-पद-पदोत्तर-पद- (५७) शिल्पम् ललाम-प्रतिकण्ठात् (५८) मड्डुक-झर्झराद् वाऽण् (३८) परदारादिभ्यो गच्छति (५९) शीलम् (३९) प्रतिपथादिकश्च (६०) अस्थाच्छत्राऽऽदेरञ् (४०) माथोत्तरपद (६१) तूष्णीकः पदव्याक्रन्दाद् धावति (६२) प्रहरणम् (४१) पश्चात्यनुपदात् (६३) परश्वधाद् वाऽण (४२) सुस्नातादिभ्यः पृच्छति (६४) शक्ति-यष्टेष्टीकण (४३) प्रभूतादिभ्यो ब्रुवति (६५) वेष्टयादिभ्यः (४४) माशब्द इत्यादिभ्यः (६६) नास्तिका-ऽऽस्तिक(४५) शाब्दिक-दादरिक दैष्टिकम् लालाटिक-कौक्कुटिकम् (६७) वृत्तोऽपपाठोऽनुयोगे (४६) समूहार्थात् समवेते (६८) बहुस्वरपूर्वादिकः (४७) पर्षदो ण्य: (६९) भक्ष्यं हितमस्मै (४८) सेनाया वा (७०) नियुक्तं दीयते (४९) धर्मा-ऽधर्माच्चरति (७१) श्राणा-मांसौदनादिको Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy