SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने वा . (९०) शङ्कत्तर-कान्तारा-ऽज(७२) भक्तौदनाद्वाऽणिकट वारि-स्थल-जङ्गलादेस्ते(७३) नवयज्ञादयोऽस्मिन् नाऽऽहृते च वर्तन्ते (९१) स्थलादेर्मधुक-मरिचेऽण् (७४) तत्र नियुक्ते (९२) तुरायण-पारायणं (७५) अगारान्तादिक: यजमाना-ऽधीयाने (७६) अदेश-कालादध्यायिनि (९३) संशयं प्राप्ते ज्ञेये (७७) निकटादिषु वसति (९४) तस्मै योगादेः शक्ते (७८) सतीर्थ्य: (९५) योग-कर्मभ्यां योकञौ (७९) प्रस्तार-संस्थान-तदन्त- (९६) यज्ञानां दक्षिणायाम् कठिनान्तेभ्यो व्यवहरति (९७) तेषु देये (८०) संख्यादेश्वाऽऽहंदलुच: ___ (९८) काले कार्ये च भववत् (८१) गोदानादीनां ब्रह्मचर्ये _ (९९) व्युष्टादिष्वण (८२) चन्द्रायणं च चरति (१००) यथाकथाचाण्णः (८३) देवव्रतादीन् डिन् (१०१) तेन हस्ताद् यः (८४) डकश्चाष्टाचत्वारिंशतं (१०२) शोभमाने वर्षाणाम् (१०३) कर्म-वेषाद् यः (८५) चातुर्मास्यं तौ यलुक् (१०४) कालात् परिजय्य लभ्य-कार्य-सुकरे (८६) क्रोश-योजनपूर्वाच्छताद् (१०५) निर्वृत्ते योजनाच्चाऽभिगमाहे (१०६) तं भावि-भूते (८७) तद् यात्येभ्यः (१०७) तस्मै भृता-ऽधीष्टे च (८८) पथ इकट (१०८) षण्मासादवयसि ण्येकौ (८९) नित्यं ण: पन्थश्च (१०९) समाया ईन: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy