SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्याये तृतीयः पादः वृष-वराहा-ऽहि-मूषिक- (१६८) त्रिककुद् गिरौ शिखरात् (१६९) स्त्रियामूधसो न् (१५५) सं-प्राज्जानोर्जु-ज्ञौ (१७०) इन: कच् (१५६) वोर्ध्वात् (१७१) ऋन्नित्यदित: (१५७) सुहृद्-दुर्हन्मित्रा- (१७२) दध्युर:ऽमित्रे सर्पिमधूपानच्छाले: (१५८) धनुषो धन्वन् (१७३) पुमनडुन्नौ-पयो-लक्ष्म्या (१५९) वा नाम्नि (१६०) खर-खुरान्नासिकाया एकत्वे नस् (१७४) नञोऽर्थात् (१६१) अस्थूलाच नसः (१७५) शेषाद् वा (१६२) उपसर्गात् (१७६) न नाम्नि (१६३) वे: खु-रख-ग्रम् (१७७) ईयसो: (१६४) जायाया जानि: (१७८) सहात् तुल्ययोगे (१६५) व्युद: काकुदस्य लुक् (१७९) भ्रातुः स्तुतौ (१६६) पूर्णाद् वा (१८०) नाडी-तन्त्रीभ्यां स्वाङ्गे (१६७) ककुदस्याऽवस्थायाम् (१८१) निष्प्रवाणि: (१८२) सुभ्वादिभ्यः [सप्तमाध्याय चतुर्थः पादः] (१) वृद्धिः स्वरेष्वादेफ्रिति तद्धिते (२) केकय-मित्रयु-प्रलयस्य यादेरिय् च (३) देविका-शिंशपा-दीर्घसत्र श्रेयसस्तत्प्राप्तावाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy