SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१२०) पुरुषायुष-द्विस्ताव त्रिस्तावम् (१२१) श्वसो वसीयसः (१२२) निसश्च श्रेयसः (१२३) नञव्ययात् संख्याया डः (१२४) संख्या-ऽव्ययादङ्गुले: (१२५) बहुव्रीहे: काष्ठे ट: (१२६) सक्थ्यक्ष्ण: स्वाङ्गे (१२७) द्वित्रेो वा (१२८) प्रमाणी-संख्याड्डः (१२९) सुप्रात-सुश्व-सुदिव शारिकुक्ष-चतुरौणीपदा-ऽजपद-प्रोष्ठपद भद्रपदम् (१३०) पूरणीभ्यस्तत्प्राधान्ये सक्थि-हलेर्वा (१३७) प्रजाया अस् (१३८) मन्दा-ऽल्पाच __ मेधाया: (१३९) जातेरीय: सामान्य वति (१४०) भृतिप्रत्ययान्मासादिक: (१४१) द्विपदाद् धर्मादन् (१४२) सु-हरित-तृण सोमाज्जम्भात् (१४३) दक्षिणेर्मा व्याधयोगे (१४४) सु-पूत्युत् सुरभेर्गन्धादिद् गुणे (१४५) वाऽऽगन्तौ (१४६) वाऽल्पे (१४७) वोपमानात् (१४८) पात् पादस्याऽह स्त्यादेः (१४९) कुम्भपद्यादिः (१५०) सु-संख्यात् (१५१) वयसि दन्तस्य दतः (१५२) स्त्रियां नाम्नि (१५३) श्यावा-ऽरोकाद् वा (१५४) वाऽग्रान्त-शुद्ध-शुभ्र ऽप् (१३१) नञ्-सु-व्युप-त्रेश्चतुरः (१३२) अन्तर्बहिर्त्या लोम्नः (१३३) भान्नेतुः (१३४) नाभेर्नाम्नि (१३५) नञ्-बहोचो माणव-चरणे (१३६) नञ्-सु-दुर्व्यः सक्ति- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy