________________
सप्तमाध्याये तृतीयः पादः
(८६) सं-कटाभ्याम् (८७) प्रति - परोऽनोरव्ययीभावात्
-
(८८) अन:
(८९) नपुंसकाद् वा (९०) गिरि - नदी - पौर्णमास्या
ग्रहायण्यपञ्चमवर्ग्याद् वा
(२१) संख्याया नदीगोदावरीभ्याम्
(९२) शरदादेः
(९३) जराया जरस् च (९४) सरजसोपशुना ऽनुगवम्
(९५) जात - महद् - वृद्धादुक्ष्णः कर्मधारयात्
(९६) स्त्रिया: पुंसो द्वन्द्वाच्च (९७) ऋक्सामर्ग्यजुष-धेन्वनडुह-वाङ्मनसाऽहोरात्र - रात्रिंदिव - नक्तं
दिवा - ऽहर्दिवोर्वष्ठीव
पदष्ठिवा ऽक्षिभ्रुव
दारगवम्
(९८) चवर्ग-द-ष-हः समाहारे (९९) द्विगोरन्नह्नोऽट्
Jain Education International
-
(१००) द्वि-त्रेरायुषः (१०१) वाऽञ्जलेरलुकः (१०२) खार्या वा
(१०३) वाऽर्धाच
(१०४) नाव: (१०५) गोस्तत्पुरुषात् (१०६) राजन् - सखे :
(१०७) राष्ट्राख्याद् ब्रह्मणः (१०८) कु महद्भयां वा (१०९) ग्राम-कौटात् तक्ष्णः (११०) गोष्ठा - sतेः शुनः ( १११ ) प्राणिन उपमानात् (११२) अप्राणिनि
(११३) पूर्वोत्तर - मृगाच्च
सक्थ्नः
( ११४) उरसोऽग्रे
-
( ११५) सरो - sनो ऽश्माsयसो जाति - नाम्नोः
(११६) अह्नः
( ११७) संख्यातादह्नश्च वा
( ११८) सर्वांश संख्या
-
ऽव्ययात् (११९) संख्यातैक - पुण्यवर्षा-दीर्घाच्च रात्रेरत्
For Private & Personal Use Only
९५
www.jainelibrary.org