SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (४५) पूर्वपदस्य वा (४६) ह्रस्वे (४७) कुटी-शुण्डाद् रः (४८) शम्या रु-रौ (४९) कुत्वा डुपः (५०) कासू-गोणीभ्यां तरट् (५१) वत्सोक्षा-ऽश्वर्षभाद्धासे पित् (५२) वैकाद् द्वयोर्निर्धार्ये डतर: (५३) यत्-तत्-किमन्यात् (५४) बहूनां प्रश्ने डतमश्च वा (५५) वैकात् (५६) क्तात् तमबादेश्चानत्यन्ते (५७) न सामिवचने (५८) नित्यं ञ-निनोऽण (५९) विसारिणो मत्स्ये (६०) पूगादमुख्यकाघ्यो द्रिः (६१) वातादस्त्रियाम् (६२) शस्त्रजीविसङ्घायड् वा (६३) वाहीकेष्वब्राह्मण राजन्येभ्यः (६४) वृकाट्टेण्यण (६५) यौधेयादेरञ् (६६) पर्वादेरण (६७) दामन्यादेरीयः (६८) श्रुमच्छमीवच्छिखावच्छा लावदूर्णावद्-विदभृदभि जितो गोत्रेऽणो यञ् (६९) समासान्तः (७०) न किमः क्षेपे (७१) नञ्तत्पुरुषात् (७२) पूजास्वते: प्राक् टात् (७३) बहोर्डे (७४) इज् युद्धे (७५) द्विदण्ड्यादिः (७६) ऋक्-पू:-पथ्यपोऽत् (७७) धुरोऽनक्षस्य (७८) सङ्ख्या-पाण्डूदक् __ कृष्णाद् भूमेः (७९) उपसर्गादध्वन: (८०) समवा-ऽन्धात् तमसः (८१) तप्ता-ऽन्ववाद् रहसः (८२) प्रत्यन्ववात् साम-लोम्नः (८३) ब्रह्म-हस्ति-राज-पल्याद् वर्चस: (८४) प्रतेरुरस: सप्तम्या: (८५) अक्ष्णोऽप्राण्यङ्गे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy