SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ६८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१०९) द्विस्वरादण: (११०) अवृद्धाद् दोर्नवा (१११) पुत्रान्तात् (११२) चर्मि - वर्मि -गारेट कार्कट्य-काक-लङ्कावाकिनाच्च कश्चान्तो ऽन्त्यस्वरात् (११३) अदोरायनिः प्रायः (११४) राष्ट्र - क्षत्रियात् सरूपाद् राजा - sपत्ये द्रिरञ् (११५) गान्धारि - साल्वेया भ्याम् ( ११६) पुरु - मगध-कलिङ्गसूरमस- द्विस्वरादण् (११७) साल्वांश- प्रत्यग्रथकलकूटाऽश्मकादिञ् (११८) दु-नादि - कुर्वित् कोशला-ऽजादाञ्ञ्यः (११९) पाण्डोयणू (१२०) शकादिभ्यो द्रेर्लुप् (१२१) कुन्त्यवन्तेः स्त्रियाम् (१२२) कुरो (१२३) द्रेरञणोऽप्राच्यभर्गादेः Jain Education International (१२४) बहुष्वस्त्रियाम् (१२५) यस्कादेर्गोत्रे (१२६) यञञोश्यापर्णान्तगोपवनादेः (१२७) कौण्डिन्या - ssगस्त्ययोः कुण्डिना sगस्ती च (१२८) भृग्वङ्गिरस्- कुत्सवशिष्ठ गोतमा -s: (१२९) प्राग्भरते बहुस्वरादिञः (१३०) वोपकादेः (१३१) तिककितवादी द्वन्द्वे (१३२) द्रयादेस्तथा (१३३) वाऽन्येन (१३४) द्वयेकेषु षष्ठयास्तत्पुरुषे यत्रादेर्वा ( १३५) न प्राजितीये स्वरे (१३६) गर्ग - भार्गविका (१३७) यूनि लुप् (१३८) वायनणायनिञोः (१३९) द्रीञो वा (१४०) ञिदार्षादणिञोः (१४१) अब्राह्मणात् (१४२) पैलाssदे: (१४३) प्राच्येञोऽतौल्वल्यादेः For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy