SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये प्रथमः पादः (७०) ड्याप्-त्यूङः (७१) द्विस्वरादनद्याः (७२) इतोऽनिञः (७३) शुभ्रादिभ्यः (७४) श्याम-लक्षणाद् वाशिष्ठे (७५) विकर्ण-कुषीतकात् काश्यपे (७६) भ्रुवो ध्रुव च (७७) कल्याण्यादेरिन् चाऽन्तस्य (७८) कुलटाया वा (७९) चटकाण्णैरः , स्त्रियां तु लुप् (८०) क्षुद्राभ्य एरण वा (८१) गोधाया दुष्टे णारश्च (८२) जण्ट-पण्टात् (८३) चतुष्पाद्य एयञ्। (८४) गृष्टयादेः (८५) वाडवेयो वृषे (८६) रेवत्यादेरिकण् (८७) वृद्धस्त्रिया: क्षेपे णश्च (८८) भ्रातुर्व्यः (८९) ईय: स्वसुश्च (९०) मातृ-पित्रादेयणीयणौ (९१) श्वशुराद् यः (९२) जातौ राज्ञः (९३) क्षत्रादिय: (९४) मनोर्या-ऽणौ षश्चान्त: (९५) माणवः कुत्सायाम् (९६) कुलादीन: (९७) यैयकञावसमासे वा (९८) दुष्कुलादेयण वा (९९) महाकुलाद् वाऽजीनौ (१००) कुर्वादेर्य: (१०१) सम्राज: क्षत्रिये (१०२) सेनान्त-कारु लक्ष्मणादिञ् च (१०३) सुयाम्न: सौवीरेष्वाय निञ् (१०४) पाण्टाहति-मिमताण्णश्च (१०५) भागवित्ति-तार्णविन्दवा-ऽऽकशापेयान्निन्दाया मिकण् वा (१०६) सौयामायनि-यामुन्दा यनि-वाायणेरीयश्च वा (१०७) तिकादेरायनिन् (१०८) दगु-कोशल-कार च्छाग-वृषाद् यादिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy