________________
१५८
स्वोपज्ञलघुवृत्तिविभूषितं
विच्छेर्भावा-ऽकोंर्नङ् स्यात् । विश्नः ।।२७||
उपसर्गाद् दः किः ।५।३।८७। उपसर्गपूर्वाद् दासंज्ञाद् भावा-ऽकों: कि: स्यात् । आदिः, निधिः ॥२८||
व्याप्यादाधारे ।५।३।८८॥ व्याप्यात् पराद् दासंज्ञादाधारे कि: स्यात् । जलधिः ॥२९।।
अन्तर्द्धिः ।५।३।८९॥ इति शेषात् ॥३०॥
अभिव्याप्तौ भावेऽन-जिन् ।५।३।९०॥ अभिव्याप्तौ गम्यायां धातोर्भावेऽन-जिनौ स्याताम् । संरविणम्, सांराविणम् । अभिव्याप्ताविति किम् ? संराव: ॥३१||
स्त्रियां क्तिः ।५।३।९१॥ धातोर्भावा-ऽकों: स्त्रियां क्ति: स्यात् । कृतिः । स्त्रियामिति किम् ? कार: ॥३२॥
गा-पा-पचो भावे ।।३।९५॥ +एभ्यो भावे स्त्रियां क्ति: स्यात् । सङ्गीतिः, प्रपीतिः, पक्तिः ॥३३॥
स्थो वा ।५।३।९६॥ स्थो भावे स्त्रियां क्तिर्वा स्यात् । प्रस्थितिः, आस्था ॥३४||
आस्यटि-व्रज्-यजः क्यप् ।५।३।९७॥ एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्या, अट्या, व्रज्या, इज्या ॥३५॥
भृगो नाम्नि ।५।३।९८॥ भृगो भावे स्त्रियां संज्ञायां क्यप् स्यात् । भृत्या । नाम्नीति किम् ? भृति: ॥३६॥
कृगः श च वा ।५।३।१००॥ कृगो भावा-ऽकों: स्त्रियां शो वा स्यात्, क्यप् च । क्रिया, कृत्या, कृतिः ||३७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org