________________
३०
श्री सिद्धहेमचन्द्रशब्दानुशासने
[ तृतीयाध्याये तृतीयः पादः ]
(१) वृद्धिराऽऽरैदौत् (२) गुणोऽरेदोत्
(३) क्रियार्थो धातुः (४) न प्रादिरप्रत्ययः
(५) अवौ दा-धौ दा (६) वर्तमाना - तिव् तस् अन्ति,
सिव् थस् थ, मिव् वस् मस्
;
ते आते अन्ते, से आथे ध्वे, ए व महे
(७) सप्तमी - यात् याताम् युस्,
यासू यातम् यात, याम् याव याम ; ईतईयाताम् ईरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईहि महि
(८) पञ्चमी - तुव् ताम् अन्तु, हि तम् त, आनि आवव्
आमव् ; ताम् आताम् अन्ताम् ऐव्
स्व आथाम् ध्वम्, आवहैव् आमहैव्
(९) ह्यस्तनी - दिव् ताम् अन्,
सिव् तम् त, अम्व् व म ;
त आताम् अन्त थास्
Jain Education International
"
आथाम् ध्वम्, इ वहि महि (१०) एताः शित:
(११) अद्यतनी - दि ताम् अन्,
सि
तम् त, अम् वम ;
त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि (१२) परोक्षा - णव अतुस् उस्,
थव् अथुस् अ णव् व म; ए आते इरे, से आवे, ए व महे (१३) आशी:- क्यात् क्यास्ताम्
क्यासुस्, क्यासू क्यास्तम्
क्यास्त, क्यासम् क्यास्व क्यास्म ; सीष्ट सीयास्ताम्
सीरन्, सीष्ठासू सीया स्थाम् सीध्वम्, सीय सीवहि सीमहि
(१४) श्वस्तनी - ता तारौ तारस्
तासि तास्थस् तास्थ
तास्मि तास्वस् तास्मस् ; तातारौ तारस्, तासे तासाथे ताध्वे, ताहे
,
For Private & Personal Use Only
,
www.jainelibrary.org