SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ३० श्री सिद्धहेमचन्द्रशब्दानुशासने [ तृतीयाध्याये तृतीयः पादः ] (१) वृद्धिराऽऽरैदौत् (२) गुणोऽरेदोत् (३) क्रियार्थो धातुः (४) न प्रादिरप्रत्ययः (५) अवौ दा-धौ दा (६) वर्तमाना - तिव् तस् अन्ति, सिव् थस् थ, मिव् वस् मस् ; ते आते अन्ते, से आथे ध्वे, ए व महे (७) सप्तमी - यात् याताम् युस्, यासू यातम् यात, याम् याव याम ; ईतईयाताम् ईरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईहि महि (८) पञ्चमी - तुव् ताम् अन्तु, हि तम् त, आनि आवव् आमव् ; ताम् आताम् अन्ताम् ऐव् स्व आथाम् ध्वम्, आवहैव् आमहैव् (९) ह्यस्तनी - दिव् ताम् अन्, सिव् तम् त, अम्व् व म ; त आताम् अन्त थास् Jain Education International " आथाम् ध्वम्, इ वहि महि (१०) एताः शित: (११) अद्यतनी - दि ताम् अन्, सि तम् त, अम् वम ; त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि (१२) परोक्षा - णव अतुस् उस्, थव् अथुस् अ णव् व म; ए आते इरे, से आवे, ए व महे (१३) आशी:- क्यात् क्यास्ताम् क्यासुस्, क्यासू क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म ; सीष्ट सीयास्ताम् सीरन्, सीष्ठासू सीया स्थाम् सीध्वम्, सीय सीवहि सीमहि (१४) श्वस्तनी - ता तारौ तारस् तासि तास्थस् तास्थ तास्मि तास्वस् तास्मस् ; तातारौ तारस्, तासे तासाथे ताध्वे, ताहे , For Private & Personal Use Only , www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy