SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ तास्वहे तास्महे (१५) भविष्यन्ती - स्यति स्यतस् स्यन्ति स्यसि स्यथस् तृतीयाध्याये तृतीयः पादः t स्यथ स्यामि स्यावस् स्यामस् ; स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे स्स्यावहे स्यामहे (१६) क्रियातिपत्तिः - स्यत् स्यताम् स्यन्, स्यस् स्यतम् स्यत, स्यम् स्याव स्याम ; स्तस्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि Jain Education International (२१) तत् साप्या-sनाप्यात् कर्म-भावे, कृत्य क्तखलर्थाश्च (२२) इङितः कर्त्तरि (२३) क्रियाव्यतिहारेऽगतिहिंसा - शब्दार्थ - हसो हृवहश्चाऽनन्योन्यार्थे (२४) निविश: (२५) उपसर्गादस्योहो वा (२६) उत्- स्वराद् युजेरयज्ञतत्पात्रे (३२) समस्तृतीयया (३३) क्रीडोऽकूजने (१७) त्रीणि त्रीण्यन्ययुष्मदस्मदि (३४) अन्वाङ् - परे: (१८) एक - द्वि- बहुषु (१९) नवाऽऽद्यानि शतृ-क्वसू च परस्मैपदम् (३५) शप उपलम्भने ( ३६ ) आशिषि नाथः (३७) भुनजोऽत्राणे (२०) पराणि काना - ssनशौ (३८) हगो गतताच्छील्ये चाऽऽत्मनेपदम् (३९) पूजा ऽऽचार्यक भृत्युत्क्षेप-ज्ञान-विगणन व्यये नियः (४०) कर्तृस्थामूर्त्ताऽऽप्यात् (४१) शदेः शिति (२७) परि-व्यवात् क्रियः (२८) परा-वेर्जे: (२९) समः क्ष्णोः (३०) अपस्किर: (३१) उदश्वर: साप्यात् ३१ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy