________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(४२) म्रियतेरद्यतन्याशिषि च (४३) क्यषो नवा (४४) धुभ्योऽद्यतन्याम् (४५) वृद्भ्य: स्य-सनो: (४६) कृपः श्वस्तन्याम् (४७) क्रमोऽनुपसर्गात् (४८) वृत्ति-सर्ग-तायने (४९) परोपात् (५०) वे: स्वार्थे (५१) प्रोपादारम्भे (५२) आङो ज्योतिरुद्गमे (५३) दागोऽस्वास्यप्रसार
विकासे (५४) नु-प्रच्छः (५५) गमेः क्षान्तौ (५६) ह्वः स्पर्द्ध (५७) सं-नि-वे: (५८) उपात् (५९) यम: स्वीकारे (६०) देवार्चा-मैत्री-सङ्गम
पथिकर्तृक-मन्त्रकरणे
स्थ: (६१) वा लिप्सायाम् (६२) उदोऽनूवेहे
(६३) सं-वि-प्रा-ऽवात् (६४) ज्ञीप्सा-स्थेये (६५) प्रतिज्ञायाम् (६६) समो गिरः (६७) अवात् (६८) निह्नवे ज्ञः (६९) सं-प्रतेरस्मृतौ (७०) अननो: सनः (७१) श्रुवोऽनाङ्-प्रते: (७२) स्मृ-दृशः (७३) शको जिज्ञासायाम् (७४) प्राग्वत् (७५) आम: कृगः (७६) गन्धना-ऽवक्षेप-सेवा
साहस-प्रतियत्न-प्रकथनो
पयोगे (७७) अधे: प्रसहने (७८) दीप्ति-ज्ञान-यत्न-विम
त्युपसंभाषोपमन्त्रणे वदः (७९) व्यक्तवाचां सहोक्तौ (८०) विवादे वा (८१) अनो: कर्मण्यसति (८२) ज्ञः (८३) उपात् स्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org