SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ (८४) समो गमृच्छि - प्रच्छिवित्-स्वरत्यर्त्ति-दृशः (८५) वे: कृगः शब्दे चाऽनाशे (८६) आङो यम - हनः स्वेऽङ्गे च तृतीयाध्याये तृतीयः पादः 5- श्रु (८७) व्युदस्तपः (८८) अणिकर्मणिक्कर्तृकाण्णिगोऽस्मृतौ (८९) प्रलम्भे गृधि - वञ्चे: (९०) लीङ् - लिनोऽर्चा ऽभिभवे चाssच्चाकर्त्तर्यपि - (९१) स्मिङ: प्रयोक्तुः स्वार्थे (९२) बिभेतेर्भीषु च (९३) मिथ्याकृगोऽभ्यासे (९४) परिमुहा - ssयमा-ssयसपा-टूधे-वद-वस-दमा Jain Education International - (१) गुपौ - धूप विच्छि-पणिपनेरायः (२) कमेर्णिङ् ऽद-रुच-नृतः फलवति (९५) ई-गित: (९६) ज्ञोऽनुपसर्गात् (९७) वदोऽपात् (९८) समुदाङो यमेरग्रन्थे (९९) पदान्तरगम्ये वा (१००) शेषात् परस्मै (१०१) परानोः कृगः (१०२) प्रत्यभ्यतेः क्षिपः ३३ (१०३) प्राद् वह: (१०४) परेर्मृषश्च (१०५) व्याङ् परे रमः (१०६) वोपात् (१०७) अणिगि प्राणिकर्तृकानाप्याण्णिगः [ तृतीयाध्याये चतुर्थः पादः ] (१०८) चल्याहारार्थेङ्-बुधयुध-प्रु- द्रु- स्रु-नश-जनः (३) ऋतेर्डीय: (४) अशवि ते वा (५) गुप् - तिजो गर्हा - क्षान्तौ सन् For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy