SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ८४ (३८) अव्यजात् थ्यप् (३९) चरक - माणवादीनञ् (४०) भोगोत्तरपदाssत्मभ्यामीनः श्रीसिद्धहेमचन्द्रशब्दानुशासने ( ४१ ) पञ्च - सर्व विश्वाज्जनात् कर्मधारये - Jain Education International (४२) महत्- सर्वादिकण् (४३) सर्वाणो वा (४४) परिणामिनि तदर्थे (४५) चर्मण्यञ् (४६) ऋषभोपानहाञ्ञ्यः (४७) छदिर्बलेरेयणू (४८) परिखाऽस्य स्यात् (४९) अत्र च (५०) तद् (५१) तस्याऽर्हे क्रियायां वत् (५२) स्यादेरिवे (५३) तत्र (५४) तस्य (५५) भावे त्व-तल् (५६) प्राक् त्वादगडुलादेः (५७) नञ्तत्पुरुषादबुधादेः (५८) पृथ्वादेरिमन् वा (५९) वर्ण- दृढादिभ्यष्टयण् च वा (६०) पति - राजान्त - गुणाङ्गराजादिभ्यः कर्मणि च (६१) अर्हतस्तो न्त् च (६२) सहायाद् वा (६३) सखि - वणिग्- दूताद् यः (६४) स्तेनान्नलुक् च (६५) कपि ज्ञातेरेयण (६६) प्राणिजाति - वयोऽर्थादञ् (६७) युवादेरण् (६८) हायनान्तात् (६९) वृवर्णाल्लघ्वादेः (७०) पुरुष - हृदयादसमासे (७१) श्रोत्रियाद् यलुक् च (७२) योपान्त्याद् गुरूपोत्तमाद सुप्रख्यादकञ् (७३) चोरादेः (७४) द्वन्द्वालित् (७५) गोत्र- चरणाच्छ्रलाघाSत्याकार प्राप्त्यवगमे (७६) होत्राभ्य ईय: (७७) ब्रह्मणस्त्व: (७८) शाकट - शाकिनौ क्षेत्रे (७९) धान्येभ्य ईनञ् For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy