________________
सप्तमाध्याये प्रथमः पादः
[ सप्तमाध्याये प्रथमः पादः ]
(१) यः
(२) वहति रथ - युग-प्रासङ्गात्
(३) धुरो यैयण
(४) वामाद्यादेरीन:
(५) अश्चैकादेः
(६) हल-सीरादिकण्
(७) शकटादण्
(८) विध्यत्यनन्येन
(९) धनगणाल्लब्धरि
(१०) णोऽन्नात्
(११) हृद्य-पद्य - तुल्य-मूल्य
वश्य-पथ्य- वयस्य
. धेनुष्या- गार्हपत्य जन्यधर्म्यम्
(१२) नौ - विषेण तार्य- वध्ये
(१३) न्याया - sर्थादनपेते
(१४) मत - मदस्य करणे (१५) तत्र साधौ
(१६) पथ्यतिथि - वसतिस्वपतेरेयण्
(१७) भक्ताण्णः (१८) पर्षदो ण्य - णौ
Jain Education International
(१९) सर्वजनाण्ण्येनञ (२०) प्रतिजनादेरीनञ्
(२१) कथादेरिकण् (२२) देवतान्तात् तदर्थे
(२३) पाद्या- s
(२४) प्योऽतिथे:
(२५) सादेवा तद:
(२६) हलस्य कर्षे
(२७) सीतया संगते
(२८) ईय:
(२९) हविरन्नभेदा - sपूपादेर्यो
वा
(३०) उवर्ण युगादेर्यः (३१) नाभेर्नभ् चादेहांशात् (३२) नू चोधसः
(३३) शुनो वश्चोदूत् (३४) कम्बलान्नाम्नि
(३५) तस्मै हिते
(३६) न राजा - ssचार्य
ब्राह्मण-वृष्णः
(३७) प्राण्यङ्ग-रथ-तिल-यववृष-ब्रह्म-माषाद् यः
For Private & Personal Use Only
८३
www.jainelibrary.org