SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्याये प्रथमः पादः [ सप्तमाध्याये प्रथमः पादः ] (१) यः (२) वहति रथ - युग-प्रासङ्गात् (३) धुरो यैयण (४) वामाद्यादेरीन: (५) अश्चैकादेः (६) हल-सीरादिकण् (७) शकटादण् (८) विध्यत्यनन्येन (९) धनगणाल्लब्धरि (१०) णोऽन्नात् (११) हृद्य-पद्य - तुल्य-मूल्य वश्य-पथ्य- वयस्य . धेनुष्या- गार्हपत्य जन्यधर्म्यम् (१२) नौ - विषेण तार्य- वध्ये (१३) न्याया - sर्थादनपेते (१४) मत - मदस्य करणे (१५) तत्र साधौ (१६) पथ्यतिथि - वसतिस्वपतेरेयण् (१७) भक्ताण्णः (१८) पर्षदो ण्य - णौ Jain Education International (१९) सर्वजनाण्ण्येनञ (२०) प्रतिजनादेरीनञ् (२१) कथादेरिकण् (२२) देवतान्तात् तदर्थे (२३) पाद्या- s (२४) प्योऽतिथे: (२५) सादेवा तद: (२६) हलस्य कर्षे (२७) सीतया संगते (२८) ईय: (२९) हविरन्नभेदा - sपूपादेर्यो वा (३०) उवर्ण युगादेर्यः (३१) नाभेर्नभ् चादेहांशात् (३२) नू चोधसः (३३) शुनो वश्चोदूत् (३४) कम्बलान्नाम्नि (३५) तस्मै हिते (३६) न राजा - ssचार्य ब्राह्मण-वृष्णः (३७) प्राण्यङ्ग-रथ-तिल-यववृष-ब्रह्म-माषाद् यः For Private & Personal Use Only ८३ www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy