SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ८२ श्री सिद्धहेमचन्द्रशब्दानुशासने (१६२) सम्भवदवहरतोश्व (१६३) पात्रा - ssचिताsscकादीनो वा (१६४) द्विगोरीनेकटौ वा (१६५) कुलिजादू वा लुप् च (१६६) वंशादेर्भाराद्धरद् वहदावहत्सु (१६७) द्रव्य - वस्नात् केकम् (१६८) सोऽस्य भृति-वस्त्रांशम् (१६९) मानम् ( १७० ) जीवितस्य सन् (१७१) सङ्ख्यायाः संघ-सूत्रपाठे (१७२) नाम्नि (१७३) विंशत्यादयः Jain Education International (१७४) त्रैश चात्वारिंशम् (१७५) पञ्चद्-दशद् वर्गे वा (१७६) स्तोमे डट् (१७७) तमर्हति (१७८) दण्डादेर्य: (१७९) यज्ञादियः (१८०) पात्रात् तौ (१८१) दक्षिणा - कडङ्गरस्थालीबिलादीय- यौ (१८२) छेदादेर्नित्यम् (१९८३) विरागाद् विरङ्गश्च (१८४) शीर्षच्छेदाद यो वा (१८५) शालीन - कौपीनाssर्त्विजीनम् For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy