SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये चतुर्थः पादः (१४५) शताद् यः (१४६) शाणात् (१४७) द्वि-त्र्यादेर्या-ऽण वा (१४८) पण-पाद-माषाद् यः (१४९) खारी-काकणीभ्यः कच् (१२७) दीर्घः (१२८) आकालिकमिकश्चाद्यन्ते (१२९) त्रिंशद्-विंशतेर्ड- कोऽसंज्ञायामाऽर्हदर्थे (१३०) सङ्ख्या-डतेश्चाऽशत्- ति-ष्टे: क: (१३१) शतात् केवलादत स्मिन् येको (१३२) वाऽतोरिक: (१३३) कार्षापणादिकट प्रतिश्चास्य वा (१३४) अर्धात् पल-कंस कर्षात् (१३५) कंसा-ऽर्धात् (१३६) सहस्र-शतमानादण् (१३७) शूर्पाद् वाऽञ् (१३८) वसनात् (१३९) विंशतिकात् (१४०) द्विगोरीन: (१४१) अनाम्न्यद्विः प्लुप् (१४२) नवाऽण: (१४३) सुवर्ण-कार्षापणात् (१४४) द्वि-त्रि-बहोर्निष्क विस्तात् (१५०) मूल्यैः क्रीते (१५१) तस्य वापे (१५२) वात-पित्त-श्लेष्म सन्निपाताच्छमन-कोपने (१५३) हेतौ संयोगोत्पाते (१५४) पुत्राद् येयौ (१५५) द्विस्वर-ब्रह्मवर्चसाद् योऽसङ्ख्या-परिमाणा ऽश्वादेः (१५६) पृथिवी-सर्वभूमेरीश - ज्ञातयोश्वाञ् (१५७) लोक-सर्वलोकाज्ज्ञाते (१५८) तदत्राऽस्मै वा वृद्ध्याय लाभोपदा-शुल्कं देयम् (१५९) पूरणा-ऽर्धादिकः (१६०) भागाद् येको (१६१) तं पचति द्रोणाद् वाऽञ् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy