________________
१४८
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
मातमातृमातृके वा |२|४|८५||
मातरपितरं वा | ३ |२|४७|| मातुर्मात: -न्त्र्ये | १|४|४०|| मातुलाचार्यो - द्वा | २|४|६३॥ मातृपितुः स्वसुः |२|३|१८|| मातृपित्रादेर्डेयणीयणौ |६|१|१०||
मात्रट् |७|१|१४५||
माथोत्तरपद-ति |६|४|४०|| मादुवर्णोऽनु |२| १|४७||
मानम् |६|४|१६९|| मानसंव-म्नि | ७|४|१९||
मानात् क्रीतवत् |६|२|४४|| मानादसंशये लुप् |७|१|१४३||
माने |५|३|८१||
माने कश्च | ७|३|२६|| मारणतोषण - ज्ञश्च |४|१|३०|| मालायाः क्षेपे |७|२|६४|| मालेषीके - ते |२| ४|१०२।। मावर्णान्तो वः | २|१|९४|| माशब्द इत्यादिभ्यः ||६|४|४४ || मासनिशा - वा | २|१|१००|| मासवर्णभ्रानुपूर्वम् | ३ | १|१६१ || मासाद्वयसि यः | ६|४|११३|| मिग्मीगोऽखलचलि |४२|८|| मिथ्याकृगोऽभ्यासे || ३ | ३।९३।।
Jain Education International
मिदः श्ये |४|३|५|| मिमीमादामित्स्वरस्य |४|१|२०||
:
मुचादितृफफ-शे | ४|४|१९|| मुरतोऽनुनासिकस्य |४|१|५१ || मुहहष्णुहष्णिहो वा | २|१|८४|| मूर्तिनिचिताभ्रे घनः | ५|३|३७|| मूलविभुजादयः | ५ | १|१४४|| मूल्यैः क्रीते |६|४|१५०।। मृगक्षीरादिषु वा | ३ | २|६२|| मृगयेच्छा-याच्ञा० |५|३|१०१ || मृजोऽस्य वृद्धिः || ४ | ३ |४२|| मृदस्तिकः | ७|२|१७१॥ मृषः क्षान्तौ |४|३|२८| मेघर्तिभया- खः |५|१|१०६ || मेङो वा मित् |४| ३|८८|| मेघारथान्नवेरः |७|२|४१ || मोऽकमियमिरमि० |४|३|५५|| मोनो वोश्व | २|१|६७|| मोर्वा | २|१|९|| मोsवर्णस्य |२| १|४५|| मौदादिभ्यः | ६ | ३|१८२|| म्नां धुड्-न्ते । १।३।३९।। म्रियतेरद्यत च | ३ | ३|४२|| य एच्चातः | ५ | १|२८|| यः ।६।३।१७६।
For Private & Personal Use Only
www.jainelibrary.org