SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं तस् [वा ?] स्यात् । स भवान्, ततो भवान् ; ते भवन्त:, ततो भवन्तः, स आयुष्मान्, तत आयुष्मान् स दीर्घायुः, ततो दीर्घायुः ; तं देवानांप्रियम्, ततो देवानांप्रियम् ॥ १९ ॥ १९६ त्रप् च ।७।२।९२॥ भवन्त्वाद्यैरेकार्थात् किमद्वयादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्तात् त्रप् तस् च [वा ? ] स्यात् । स भवान्, तत्र भवान्, ततो भवि (व ? ) ता | आयुष्मदादिनाऽप्येवम् ||२०|| क्व - कुत्रा त्रेह ॥७२॥९३॥ एते बन्ता निपात्याः ||२१|| सप्तम्याः | ७|२२९४॥ सप्तम्यन्तात् किमद्वयादिसर्वाद्यवैपुल्यबहोः त्रप् स्यात् । कुत्र, सर्वत्र, [ तत्र, ] बहुत्र ॥२२॥ किम् - यत्-तत्- सर्वैका - ऽन्यात् काले दा | ७|२| ९५ ॥ एभ्यो ङयन्तेभ्यः कालेऽर्थे दाः स्यात् । कदा, यदा, तदा, सर्वदा, एकदा, अन्यदा ||२३|| सदा धुनेदानीं तदानीमेतर्हि | ७|२९६ ॥ - एते कालेऽर्थे निपात्याः ||२४|| सद्यो - sa - परेद्यव्यह्नि |७|२|९७॥ sa काले निपात्याः ||२५|| पूर्वा ऽपरा-ऽधरोत्तरा-ऽन्या- ऽन्यतरेतरादेद्युस् ।७।२२९८॥ 1 एभ्यो ङयन्तेभ्योऽह्नि काले [ ऽर्थे ए] द्युस् स्यात् । पूर्वेद्यु:, [ अपरेद्युः ], अधरेद्युः, उत्तरेद्युः, अन्येद्युः, अन्यतरेद्युः, [ इतरेद्युः ] ||२६|| Jain Education International उभयाद् द्युस् च ॥७२॥९९॥ अतोऽह्नर्थे घुसेद्युसौ स्याताम् । उभयद्युः, उभयेद्युः ||२७|| ऐषमः - परुत्-परारि वर्षे | ७|२|१०० ॥ ते वत्सरेऽर्थे निपात्याः ||२८|| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy