SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १२५ एभ्यो मन्त्वर्थे य: स्यात् । गुण्यो ना, हिम्यो गिरिः, हिमवान् ।।१०।। प्रकारे जातीयर् ।।२।७५॥ स्यन्तात् षष्ठयर्थेऽयं स्यात्, चेत् स्यन्तं प्रकारार्थम्, सामान्यस्य विशेषो विशेषान्तरानुयायी प्रकारः । पटुजातीयः ॥११।। भूतपूर्व प्चरट् ।७।२।७८॥ भूतपूर्वार्थात् स्वार्थे प्चरट् स्यात् । आढ्यचरी ।।१२।। व्याश्रये तसुः ।।२।८१॥ अर्थात् षष्ठयन्ताद् नानापक्षाश्रये गम्ये तसुः स्यात् । देवा अर्जुनतोऽभवन्, रवि: कर्णतोऽभवत् ।१३।।। आद्यादिभ्यः ।७२८४॥ एभ्य: संम्भवा(व)त्स्याद्यन्तेभ्यस्तसुः स्यात् । आदितः, मध्यतः ॥१४॥ प्रतिना पञ्चम्याः ।७।२।८७॥ प्रतिना योगे यत: प्रतिनिधिप्रतिदाने प्रतिना [२।२।७२] इति जातपञ्चम्यन्तात् तसुर्वा स्यात् । अभिमन्युरर्जुनाद् अर्जुनतो वा प्रति ।।१५।। अहीय-रुहोऽपादाने ।।२।८८॥ अपादानपञ्चम्यन्तात् तसुर्वा स्यात्, न चेत् तद् हीय-रुहोः । ग्रामाद् ग्रामतो वैति । अहीय-रुह इति किम् ? सार्थाद् हीन:, गिरेरवरोहति ।।१६।। किमद्व्यादिसर्वाद्यवैपुल्यबहोः पित् तस् ।७।२।८९॥ किमो द्वयादिवर्जसर्वादिभ्योऽवैपुल्यार्थबहोश्च डस्यन्तात् तस् पित् स्यात् । कुतः, सर्वत:, बहुतः । द्व्यादिवर्जनं किम् ? द्वाभ्याम्, त्वत् । अवैपुल्येति किम् ? बहो: सूपात् ॥१७|| इतोऽतः कुतः ।७।२।९०॥ एते तसन्ता निपात्या: ।।१८। भवन्त्वायुष्मद्-दीर्घायुर्देवानांप्रियैकार्थात् ।७।२।९१॥ __ भवन्त्वाद्यैस्तुल्याधिकरणात् किमद्व्यादिसर्वाद्यवैपुल्यबहो: सर्वस्याद्यन्तात् पित् १. “आद्यादिभ्यः सम्भवद्विभक्त्यन्तेभ्यः'' इति तालपत्रोपरि लिखितायां बृहद्वृत्तौ पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy