SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (९३) क्व-कुत्रा-ऽत्रेह . (९४) सप्तम्या: (९५) किम्-यत्-तत्-सर्वैका ऽन्यात् काले दा (९६) सदा-ऽधुनेदानीं तदानीमेतर्हि (९७) सद्यो-ऽद्य-परेद्यव्यह्नि (९८) पूर्वा-ऽपरा-ऽधरोत्तरा ऽन्या-ऽन्यतरेतरादेद्युस् (९९) उभयाद् धुस् च (१००) ऐषम:-परुत्-परारि (७५) प्रकारे जातीयर् (७६) कोऽण्वादेः (७७) जीर्ण-गोमूत्रा-ऽवदात- सुरा-यव-कृष्णाच्छाल्याच्छादन-सुरा-ऽहि- व्रीहि-तिले (७८) भूतपूर्व प्चरट (७९) गोष्ठादीन (८०) षष्ठया रूप्य-प्चरट् (८१) व्याश्रये तसुः (८२) रागात् प्रतीकारे (८३) पर्यभे: सर्वोभये (८४) आद्यादिभ्यः (८५) क्षेपा-ऽतिग्रहा ऽव्यथेष्वकर्तुस्तृतीयाया: (८६) पाप-हीयमानेन (८७) प्रतिना पञ्चम्या: (८८) अहीय-रुहोऽपादाने (८९) किमद्वयादिसर्वाद्यवैपुल्य- बहोः पित् तस् (९०) इतोऽत: कुत:. (९१) भवत्वायुष्मद् दीर्घायुर्देवानांप्रियैकार्थात् (९२) त्रप् च वर्षे (१०१) अनद्यतने र्हिः (१०२) प्रकारे था (१०३) कथमित्थम् (१०४) सङ्ख्याया धा (१०५) विचाले च (१०६) वैकाद् ध्यमञ् (१०७) द्वि-ओर्धमत्रेधौ वा (१०८) तद्वति धण (१०९) वारे कृत्वस् (११०) द्वि-त्रि-चतुर: सुच् (१११) एकात् सकृच्चास्य (११२) बहोर्धाऽऽसन्ने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy