________________
सप्तमाध्याये द्वितीयः पादः
(११३) दिक्शब्दाद् दिग्-देश- (१२९) व्यञ्जनस्यान्त ई
कालेषु प्रथमा-पञ्चमी- (१३०) व्याप्तौ स्सात् सप्तम्या:
(१३१) जाते: सम्पदा च (११४) ऊर्ध्वाद् रि-रिष्टातौ (१३२) तत्राऽधीने उपश्चास्य
(१३३) देये त्रा च (११५) पूर्वा-ऽवरा-ऽधरेभ्यो- (१३४) सप्तमी-द्वितीयाद् ऽसस्तातौ पुरवधश्चैषाम्
देवादिभ्यः (११६) परा-ऽवरात् स्तात् (१३५) तीय-शम्ब-बीजात् कृगा (११७) दक्षिणोत्तराच्चाऽतस्
कृषौ डाच् (११८) अधरा-ऽपराच्चाऽऽत् (१३६) सङ्ख्यादेर्गुणात् (११९) वा दक्षिणात् प्रथमा- (१३७) समयाद् यापनायाम् सप्तम्या आ:
(१३८) सपत्र-निष्पत्रादति(१२०) आ-ऽऽही दूरे
व्यथने (१२१) वोत्तरात्
(१३९) निष्कुलानिष्कोषणे (१२२) अदूरे एनः
(१४०) प्रिय-सुखादानुकूल्ये (१२३) लुबञ्चेः
(१४१) दुःखात् प्रातिकूल्ये (१२४) पश्चोऽपरस्य दिक्पूर्वस्य (१४२) शूलात् पाके चाऽऽति
(१४३) सत्यादशपथे (१२५) वोत्तरपदेऽर्धे (१४४) मद्र-भद्राद् वपने (१२६) कृ-भ्वस्तिभ्यां कर्म- (१४५) अव्यक्तानुकरणादनेकर्तृभ्यां प्रागतत्तत्त्वे च्चि:
कस्वरात् कृ-भ्वस्तिना(१२७) अरुर्मनश्चक्षुश्वेतो-रहो- ऽनितौ द्विश्व - रजसां लुक् च्वौ (१४६) इतावतो लुक् (१२८) इसुसोर्बहुलम् (१४७) न द्वित्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org