SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् येयौ च लुक् च | ७|१|१६४॥ चतुरः संख्यापूरणे एतौ स्याताम् चस्य लुक् च । तुर्यः, तुरीयः ||३७|| द्वेस्तीयः | ७|१|१६५ ॥ द्वेः संख्यापूरणे तीयः स्यात् । द्वितीयः ||३८|| त्रेस्तृ च |७|१|१६६॥ त्रेः संख्यापूरणे तीयः स्यात्, तद्योगे चास्य तृः । तृतीया ||३९|| पूर्वमनेन सादेन् | ७|१|१६७॥ पूर्वमित्यमन्तात् केवलात् सपूर्वाच्चाऽनेनेति टार्थे कर्त्तरि इन् स्यात् । पूर्वी कटम्, पीतपूर्वी पयः ||४०|| १९३ इष्टादेः |७|१|१६८॥ एभ्योऽर्थात् स्यन्तेभ्यष्टार्थे कर्त्तरि इन् स्यात् । इष्टी यज्ञे, पूर्ती श्राद्धे ॥ ४१ ॥ इति सप्तमस्य प्रथमः || Jain Education International For Private & Personal Use Only " www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy