________________
प्रथमाध्याये चतुर्थः पादः
(६१) नामिनो लुग् वा (७८) थो न्थ् (६२) वाऽन्य त: पुमांष्टादौ स्वरे (७९) इन् ङी-स्वरे लुक् (६३) दध्यस्थिसक्थ्यक्ष्णोऽन्त- (८०) वोशनसो नश्चामन्त्र्ये सौ स्याऽन्
(८१) उतोऽनडुच्चतुरो वः (६४) अनामस्वरे नोऽन्तः (८२) वा: शेषे (६५) स्वराच्छौ
(८३) सख्युरितोऽशावैत् (६६) धुटां प्राक्
(८४) ऋदुशनस्-पुरुदंशो-ऽने(६७) लो वा
हसश्च सेर्डाः (६८) घुटि
(८५) नि दीर्घः (६९) अचः
(८६) स्महतो: (७०) ऋदुदितः
(८७) इन्-हन्-पूषा-ऽर्यम्णः (७१) युज्रोऽसमासे
शि-स्योः (७२) अनडुह: सौ
(८८) अप: (७३) पुंसो: पुमन्स्
(८९) नि वा (७४) ओत औ
(९०) अभ्वादेरत्वस: सौ (७५) आ अम्-शसोऽता (९१) क्रुशस्तुनस्तृच् पुंसि (७६) पथिन्-मथिनृभुक्ष: सौ (९२) टादौ स्वरे वा (७७) ए:
(९३) स्त्रियाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org