SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ሪ (१) त्रि- चतुरस्तिसृ - चतसृ स्यादौ (२) ऋतो रः स्वरेऽनि श्रीसिद्धहेमचन्द्रशब्दानुशासने [ द्वितीयाध्याये प्रथमः पादः ] (३) जराया जरस् वा (४) अपोऽद् भे (५) आ रायो व्यञ्जने (६) युष्मदस्मदोः (७) टाङचोसि य: (८) शेषे लुक् (९) मोर्चा (१०) मन्तस्य युवा - ssवौ द्वयोः (११) त्व - मौ प्रत्ययोत्तरपदे चैकस्मिन् (१२) त्वमहं सिना प्राकू चाऽक: (१३) यूयं वयं जसा (१४) तुभ्यं मह्यं ङया (१५) तव मम ङसा (१६) अमौ मः (१७) शसो नः (१८) अभ्यम् भ्यसः (१९) ङसेश्चाऽद् (२०) आम आकम् Jain Education International (२१) पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे (२२) द्वित्वे वाम् - नौ (२३) डे-ङसा ते मे (२४) अमा त्वा मा (२५) असदिवाऽऽमन्त्र्यं पूर्वम् (२६) जस्विशेष्यं वाssमन्त्र्ये (२७) नान्यत् (२८) पादाद्योः (२९) चा - sह-ह-वैवयोगे (३०) दृश्यर्थैश्विन्तायाम् (३१) नित्यमन्वादेशे (३२) सपूर्वात् प्रथमान्ताद् वा (३३) त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते (३४) इदमः (३५) अद् व्यञ्जने (३६) अनकू (३७) टौस्यन: (३८) अयमियं पुंस्त्रियो: सौ (३९) दो मः स्यादौ (४०) किम: कस्तसादौ च For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy