SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये प्रथमः पादः (४१) आ द्वेरः (६३) भ्वादेर्नामिनो दी? (४२) त: सौ सः ऊर्व्यञ्जने (४३) अदसो द: सेस्तु डौ (६४) पदान्ते (४४) असुको वाऽकि (६५) न यि तद्धिते (४५) मोऽवर्णस्य (६६) कुरुच्छुरः (४६) वाऽद्रौ (६७) मो नो म्वोश्च (४७) मादुवर्णोऽनु (६८) संस्-ध्वंस्-क्कस्सनडुहो दः (४८) प्रागिनात् (६९) ऋत्विज्-दिश्-दृश्(४९) बहुष्वेरी स्पृश्-स्रज्-दधूषुष्णिहो गः (५०) धातोरिवर्णोवर्णस्येयुत् स्वरे (७०) नशो वा प्रत्यये (७१) युजञ्च-क्रुञ्चो नो ङ: (५१) इणः (७२) सो रुः (५२) संयोगात् (७३) सजुषः (५३) भ्रू-श्नो: (७४) अह्नः (५४) स्त्रिया: (७५) रो लुप्यरि (५५) वाऽम्-शसि (७६) धुटस्तृतीय: (५६) योऽनेकस्वरस्य (७७) ग-ड-द-बाश्चतुर्थान्त(५७) स्यादौ वः स्यैकस्वरस्याऽऽदेश्चतुर्थः (५८) क्विब्वृत्तेरसुधियस्तो स्ध्वोश्च प्रत्यये (५९) दृन्-पुन-वर्षा-कारैर्भुवः (७८) धागस्त-थोश्च (६०) ण-षमसत् परे स्यादिविधौ (७९) अधश्चतुर्थात् तथोर्धः (८०) र्नाम्यन्तात् परोक्षाद्यतन्या(६१) क्तादेशोऽषि शिषो धो ढः (६२) ष-ढो: कस्सि (८१) हान्तस्थाञीड्भ्यां वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy