SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (८२) हो धुट्-पदान्ते (८३) भ्वादेर्दादेर्घः (८४) मुह-द्रुह-ष्णुह-ष्णिहो वा (८५) नहाहोर्ध-तौ (८६) च-ज: क-गम् (८७) यज-सृज-मृज-राज भ्राज-भ्रस्ज-व्रश्च-परि- व्राजः शः षः (८८) संयोगस्यादौ स्कोर्लुक् (८९) पदस्य (९०) रात् सः (९१) नाम्नी नोऽनह्नः (९२) नाऽऽमन्त्रये (९३) क्लीबे वा (९४) मावर्णान्तोपान्तापञ्चम वर्गान् मतोर्मो वः (९५) नाम्नि (९६) चर्मण्वत्यष्ठीवच्चक्रीवत् कक्षीवद्-रुमण्वत् (९७) उदन्वानब्धौ च (९८) राजन्वान् सुराज्ञि (९९) नोर्म्यादिभ्यः (१००) मास-निशा-ऽऽसनस्य शसादौ लुग्वा (१०१) दन्त-पाद-नासिका हृदया-ऽसृग्-यूषोदकदोर्यकृच्छकृतो दत्पन्नस्-हृदसन्-यूषनुदन् दोषन्-यकन्-शकन् वा (१०२) य-स्वरे पाद: पदणि क्य-घुटि (१०३) उदच उदीच (१०४) अच्च् प्राग् दीर्घश्च (१०५) क्वसुष् मतौ च (१०६) श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्वरे व उः (१०७) लुगातोऽनापः (१०८) अनोऽस्य (१०९) ई-डौ वा (११०) षादि-हन्-धृतराज्ञोऽणि (१११) न व-मन्तसंयोगात् (११२) हनो हो घ्न् (११३) लुगस्यादेत्यपदे (११४) डित्यन्त्यस्वरादेः (११५) अवर्णादश्नोऽन्तो वाऽतुरीड्योः (११६) श्य-शवः (११७) दिव औ: सौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy