________________
द्वितीयाध्याये प्रथमः पादः
(११८) उ: पदान्तेऽनूत्
[द्वितीयाध्याये द्वितीयः पादः]
(१) क्रियाहेतु: कारकम् (२) स्वतन्त्रः कर्ता (३) कर्तुळप्यं कर्म (४) वाऽकर्मणामणिकर्ता णौ (५) गति-बोधा-ऽऽहारार्थ-
शब्दकर्म-नित्याकर्मणामनी- खाद्यदि-हा- शब्दाय
क्रन्दाम् (६) भक्षेहिँसायाम् (७) वहेः प्रवेयः (८) ह-क्रोर्नवा (९) दृश्यभिवदोरात्मने (१०) नाथ: (११) स्मृत्यर्थ-दयेश: (१२) कृगः प्रतियत्ने (१३)रुजार्थस्याऽज्वरि
सन्तापेर्भावे कर्त्तरि (१४)जास-नाट-क्राथ-पिषो
हिंसायाम् (१५) नि-प्रेभ्यो नः
(१६) विनिमेय-द्यूतपणं
__पणि-व्यवह्रोः (१७) उपसर्गाद् दिवः (१८) न (१९) करणं च (२०) अधे: शीङ्-स्था-ऽऽस
आधारः (२१) उपान्वध्याङ्वस: . (२२) वाऽभिनिविश: (२३) कालाध्व-भाव-देशं
वाऽकर्म चाऽकर्मणाम् (२४) साधकतमं करणम् (२५) कर्माभिप्रेयः संप्रदानम् (२६) स्पृहेाप्यं वा (२७) क्रुध्-द्रुहेा -ऽसूयार्थैर्य
प्रति कोप: (२८) नोपसर्गात् क्रुद्-द्रुहा (२९) अपायेऽवधिरपादानम् (३०) क्रियाश्रयस्याऽऽधारोऽधि
करणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org