________________
द्वितीयाध्याये तृतीयः पादः
(८५) स्वरात्
(९६) क्षुभ्नादीनाम् (८६) नाम्यादेरेव ने
(९७) पाठे धात्वादेो नः (८७) व्यञ्जनादे म्युपान्त्याद्वा (९८) ष: सोऽष्टयै-ष्ठिव-वष्कः (८८) णे
(९९) ऋ-र ल-लं (८९) निर्विष्णः
कृपोऽकृपीटादिषु (९०) न ख्या-पूग्-भू-भा- (१००) उपसर्गस्याऽयौ
कम-गम-प्याय-वेपो णेश्च (१०१) ग्रो यङि (९१) देशेऽन्तरोऽयन-हन: (१०२) नवा स्वरे (९२) षात् पदे
(१०३) परे_-ऽङ्क-योगे (९३) पदेऽन्तरेऽनाङ्यतद्धिते (१०४) ऋफिडादीनां डश्च ल: (९४) हनो घि
(१०५) जपादीनां पो वः (९५) नृतेर्यडि
[द्वितीयाध्याये चतुर्थः पादः]
(१) स्त्रियां नृतोऽस्वस्रादेर्डी (१०) दाम्नः (२) अधातूदृदितः
(११) अनो वा (३) अञ्च:
(१२) नानि (४) ण-स्वरा-ऽघोषाद् वनो रश्च (१३) नोपान्त्यवत: (५) वा बहुव्रीहे:
(१४) मनः (६) वा पादः
(१५) ताभ्यां वाऽऽप् डित् (७) ऊनः
(१६) अजादेः (८) अशिशो:
(१७) ऋचि पाद: पात्पदे (९) संख्यादेायनाद् वयसि (१८) आत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org