SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१९) गौरादिभ्यो मुख्यान्डी (३२) इतोऽक्त्यर्थात् (२०) अणनेयेकण्-नञ्- (३३) पद्धतेः स्नञ्-टिताम् (३४) शक्तेः शस्त्रे (२१) वयस्यनन्त्ये (३५) स्वरादुतो गुणादखरो: (२२) द्विगो: समाहारात् (३६) श्येतैत-हरित-भरत(२३) परिमाणात् तद्धित रोहिताद् वर्णात् तो नश्च लुक्यबिस्ता-ऽऽचित- (३७) नः पलिता-ऽसितात् * कम्बल्यात् (३८) असह-न-विद्यमान(२४) काण्डात् प्रमाणादक्षेत्रे पूर्वपदात् स्वाङ्गादक्रोडा(२५) पुरुषाद् वा दिभ्यः (२६) रेवत-रोहिणाद् भे । (३९) नासिकोदरौष्ठ-जङ्घा(२७) नीलात् प्राण्यौषध्यो: दन्त-कर्ण-शृङ्गा-ऽङ्ग(२८) क्ताच नाम्नि वा गात्र-कण्ठात् (२९) केवल-मामक-भागधेय- (४०) नख-मुखादनाम्नि पापा-ऽपर-समाना-ऽऽ (४१) पुच्छात् र्यकृत-सुमङ्गल- भेषजात् (४२) कबर-मणि-विष-शरादे: (३०) भाज-गोण-नाग-स्थल- (४३) पक्षाच्चोपमादेः कुण्ड-काल-कुश-कामु- (४४) क्रीतात् करणादे: क-कट-कबरात् पक्का- (४५) क्तादल्पे ऽऽवपन-स्थूला-ऽकृत्रि- (४६) स्वाङ्गादेरकृत-मितमा-ऽमत्र-कृष्णा -ऽऽय- जात-प्रतिपन्नाद् बहुव्रीहे: सी-रिरंसु-श्रोणि- (४७) अनाच्छादजात्यादेर्नवा केशपाशे (४८) पत्युर्न: (३१) नवा शोणादेः (४९) सादेः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy