SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ११९ अकार्षीत् । ईतीति किम् ? अभणिषम् ।।६९।। सो धि वा ।४॥३॥७२॥ धातोर्धादौ प्रत्यये सो लुग् वा स्यात् । चकाधि, चकाद्धि ; अलविध्वम्, अलविड्ढ्व म् ।।७०॥ अस्तेः सि हस्त्वेति ।४।३।७३॥ अस्तेः सि सादौ प्रत्यये लुक् स्यात्, एति तु सो ह[:] । असि, व्यतिसे, व्यतिहे, भावयामाहे ।।७१।। दुह-दिह-लिह-गुहो दन्त्यात्मने वा सकः ।४।३।७४॥ एभ्यः परस्य सको दन्त्यादौ आत्मनेपदे लुग् वा स्यात् । अदुग्घ, अधुक्षत ; अदिग्घ, अधिक्षत ; अलीढाः, अलिक्षथा: ; न्यगुह्वहि, न्यघुक्षावहि । दन्त्येति किम् ? अधुक्षामहि ।।७२।। स्वरेऽतः ।४।३।७५॥ सकोऽस्य स्वरादौ प्रत्यये लुक् स्यात् । अधुक्षाताम् ॥७३।। दरिद्रोऽद्यतन्यां वा ।४।३।७६॥ दरिद्रोऽद्यतन्यां विषये लुग् वा स्यात् । अदरिद्रीत्, अदरिद्रासीत् ।।७४।। अशित्यस्सन्-णकज्-णका-ऽनटि ।४।३।७७॥ सादिसन्नादिवर्जे अशिति विषये दरिद्रो लुक् स्यात् । दुर्दरिद्रम् । अशितीति किम् ? दरिद्राति । सन्नादिवर्जनं किम् ? दिदरिद्रासति, दरिद्रायको याति, दरिद्रायक:, दरिद्राणम् ।।७।। व्यञ्जनाद् देः सश्च दः ।४।३।७८॥ धातोर्व्यञ्जनान्तात् परस्य देलृक् स्याद्, यथासम्भवं धातोः सो द् च । अचकात् । व्यञ्जनादित्येव(ति किम् ?) अयात् ।।७६।। सेः स्-द-धां.च रुर्वा ।४।३।७९॥ व्यञ्जनान्ताद् धातोः परस्य सेलृक् स्यात्, यथासम्भवं स्-द्-धां वा रुश्च । अचकास्त्वम्, अचकात् त्वम् ; अभिनस्त्वम्, अभिनत् त्वम् ; अरुणस्त्वम्, अरुणत् त्वम् ।।७७|| योऽशिति ।४।३।८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy