SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २२ श्रीसिद्धहेमचन्द्रशब्दानुशासने पञ्चम्या गत-क्रान्त-क्रुष्ट-ग्लान(३३) लक्षणेनाऽभि क्रान्ताद्यर्थाः प्रथमाद्यन्तैः प्रत्याभिमुख्ये (४८) अव्ययं प्रवृद्धादिभिः (३४) दैर्येऽनुः (४९) डस्युक्तं कृता (३५) समीपे (५०) तृतीयोक्तं वा (३६) तिष्ठग्वित्यादयः (५१) नन् (३७) नित्यं प्रतिनाऽल्पे (५२) पूर्वा-ऽपरा-ऽधरोत्त(३८) सङ्ख्या -ऽक्ष-शलाकं रमभिन्नांशिना परिणा द्यूतेऽन्यथावृत्तौ (५३) सायाह्लादयः (३९) विभक्ति-समीप-समृद्धि- (५४) समेंऽशेऽर्द्धं नवा व्यूद्धयर्थाभावा-ऽत्यया- (५५) जरत्यादिभिः ऽसंप्रति-पश्चात्-क्रम- (५६) द्वि-त्रि-चतुष्पूरणाख्याति-युगपत्-सदृक् ऽग्रादयः सम्पत्-साकल्या- (५७) कालो द्विगौ च मेयैः ऽन्तेऽव्ययम् (५८) स्वयं-सामी क्तेन (४०) योग्यता-वीप्सा- (५९) द्वितीया खट्वा क्षेपे ऽर्थानतिवृत्ति-सादृश्ये (६०) काल: (४१) यथाऽथा (६१) व्याप्ती (४२) गति-क्वन्यस्तत्पुरुषः (६२) श्रितादिभिः (४३) दुर्निन्दा-कृच्छ्रे (६३) प्राप्ता-ऽऽपन्नौ तयाऽच्च (४४) सुः पूजायाम् (६४) ईषद् गुणवचनैः (४५) अतिरतिक्रमे च (६५) तृतीया तत्कृतैः (४६) आङल्पे (६६) चतस्रार्द्धम् (४७) प्रात्यव-परि-निरादयो (६७) ऊनार्थपूर्वाद्यैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy